________________
स्यादिशब्दसमुच्चयः ।
[२५]
२ १/८९ || इति ग्लोपे सुवग्भ्याम्० । “पदस्य” ॥२|१|८९॥ * गूलोपे “नाम्यन्तस्था०" || २|३|१५|| इति षत्वे सुबषु । आ० हे सुवल । क्लीबे सुवल् सुवल्गो “लवा" ||१|४|६७॥ सुवलिङ्ग, सुवलिंग २ | घन्ताः - ' लाघृ' सुष्ठु लाघते सुलघा देवश्लाघ् सिलोपे “घुटस्तृतीयः " || २ |१| ७६ ॥ "विरामे वा " १/३/५१|| सुलाकू सुलाग् सुलाघौ० । सुलाग्भ्याम् ० "अघोषे" ||१|३|५० || कत्वं षत्वं सुलाक्षु, सुलाखूषु । क्लीचे सुलाक्, सुलाग् सुलाघी सुलाङ्घि २ || ङन्ताः - पठितो ङ् येन पठितङ् अत्राघुटत्वान्न तृतीयः पठितङौ० पठितभ्याम् । “ह्णोः कटावन्तौ शिटि नबा" ||१|३|१७|| अन्ते क् पठितङ्क्षु, पठितषु । क्लीबे पठित पठितङी पठितङि २ ॥१॥
चन्ताः पुंस्यम्बुमुच् प्रायाः स्त्रियां वाच् - प्रमुखाः समाः । वाच्यलिङ्गाः स्निग्धत्वच्-मूलवश्च् - सुक्रुञ्च्-मुखा मताः ॥
"चजः कगम्” ॥२|१|८६ ॥ " घुटस्तृतीयः” || २|१|७६॥ “विरामे वा " || १ |३|५१॥ अम्बुमुक्, ग् । स्वरे सन्धिः अम्बुमुचौ । तृतीये अम्बुमुग्भ्याम् | अम्बुमुक्षु, अम्बुमुखषु । एवं जलमुचाद्याः । वाक्, वाग् वाचौ । तृताये वाग्भ्याम् । वाक्षु, वाख् । एवं त्वम् - स्फिच - शुत्र-क्षच् - रुच् - मुख्यः । स्फिच् " घण्टिका पर्याय: । स्निग्धत्वक्, ग् स्निग्धत्वच स्निग्धत्वभ्याम् । स्निग्धत्वक्षु, स्निग्धत्वखुषु । स्त्रियामेवम् । क्लोघे