SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ [[२४] स्यादिशब्दसमुच्चयः । वाच्यलिङ्गाः कवर्गान्ताः स्वस्वोक्तप्रक्रियाजुषः । पुंसि स्त्रियां च सदृशा भेदभाजो नपुंसके ॥ १ ॥ कान्ताः 'चकि तृप्तौ' सुष्ठु चकते सुचक्- ' दीर्घङ्याब् - व्यञ्जनात् से:” ॥ १|४|४५ || सिलुक् 'विरामे वा " ||१|३|५१ || सुचक्, सुचग् । स्वरे सन्धिः सुचकौ । " घुटस्तृतीयः " ||२|१|७६॥ सुचग्भ्याम्० । “नाम्यन्तस्था०" || २|३१५॥ सुचक्षु, “शिटयाद्यस्य ॥ १|३|५९ ॥ सुचखुषु । तत्र रशब्दे दर्शितरूपसिद्धि विना स्त्रियां व्यञ्जनान्ता पुंलिङ्गसमा ज्ञेयाः । क्लीबे सुच्चक्, सुचग् सुचक्री सुचक २ ॥ खन्ता चित्रलि घुटस्तृतीयः " ॥२|१|७६ || "विरामे वा " || २|३|५१|| चित्रलिक् चित्रलिग् । स्वरे सन्धिः चित्रलिखौ । “घुटस्तृतीयः " || २|१|७६ || चित्रलिग्भ्याम् । "अघोषे प्रथमो ऽशिट: " ॥ १|३|५०॥ कत्वे नाम्यन्तस्था०” ॥२|३|१५|| इति षत्वे चित्रलिनु, "शिटयाद्यस्य द्वितीयो वा ॥ १।३।५९ | चित्रलिख्षु । क्लीवे चित्रलिक, चित्रलिंग चित्रलिखी चित्रलिखि २ । गन्ताः - 'कगे हसने' सुष्ठु कगति सुक्रग् सुकक् स्वरे सन्धिः सुकito | सुकग्भ्याम्० । “अघोषे प्रथमोऽशिटः " || १ | ३|५०|| कत्वे "नाम्यन्तस्था० " || २|३ | १५ || षत्वं च सुकक्षु, “शिट्याद्यस्य०” ||१|३|५९|| सुकख् षु क्लीबे सुकग् सुकगी सुकङ्गि ॥ सुष्ठु वल्गति सुवल्ग् " दीर्घ० " ||१|४|४५|| सिलोपे "पदस्य " || २|१|८९ ॥ ग्लोपे सुबलू स्वरे सन्धिः सुवल्गौ० । “पदस्य" 6
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy