SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । क्लीबे - सध्यक्, सभ्यग् सभ्रयची सध्यञ्च २ । सम्यञ्च् ॥३॥ विष्वयञ्च्-देवयञ्चौ च सर्वत्र्यञ्च् प्रमुखास्तथा । अदमुयश्च मुद्यञ्च मुमुयञ्चदद्यश्चपि ॥ ४ ॥ [२९] एवं विश्वग् अञ्चति देवमञ्चति क्विप् "सर्वादिविष्वग्देवाद्०" ||३|२|१२२॥ विष्वद्व्यञ्स् देव सर्वं पूर्ववत् । विष्वय विष्वयञ्चौ ५ । 'अच् च्०" ॥२|१| १०४ ॥ विष्वद्रीचः । विष्वदीचा विष्वद्व्यग्भ्याम् । विष्वत्र्यक्षु, विष्वद्व्यखषु । पू० शसादौ विष्वद्यञ्चः । विष्वव्यञ्चा विष्वद्व्यभ्याम् विष्वद्व्यद्भिः । विष्वषु । स्त्रियाम् विश्वद्रीची, पू० विष्वद्यञ्ची नदीवत् । क्लोबे विष्वयक, ग़ विष्वद्रीची विष्वव्यञ्चि २ || देवय देवयञ्च ५ । देवद्रीचः । देवद्रीचा देवद्व्यग्न्याम् । देवद्र्यक्षु, देवषु । पू० शसादौ देवद्र्यञ्चः । देवव्यञ्चा । देवव्यइभ्याम् । देवद्व्यङ्क्षु, देवद्व्यङ्क्ष स्त्रियाम् देवद्रीची, पूर देवद्र्यञ्ची नदीवत् । क्ली० देवयक, गू देवद्रीची देवत्र्यश्चि २ ॥ सर्वमञ्चतीति “सर्वादिविध्वग्०" ||३|२| १२२|| सर्व- सर्वत्र्य सर्वत्र्यञ्च ५ । “अम्ब् च्०” ॥ २|१|१०४ ॥ सर्वद्रीचः सर्वत्र्यग्भ्याम् । सर्वत्र्यक्षु सर्वद्र्यखषु । पू० शसादौ सर्वत्र्यञ्चः । सर्वद्व्यञ्चा सर्वद्व्यभ्याम् । सर्वद्व्यषु । स्त्रियाम् सर्वद्रीची, पू० सर्वद्यची नदीवत् । क्लीबे सर्वद्व्यक्, ग् सर्वद्रीची सर्वधचि २ । एवं यद्र्यञ्च्- पतद्व्यच्-अन्यत्र्यञ्च-मुख्याः ॥ असुमञ्चति "सर्वादि
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy