________________
स्यादिशब्दसमुच्चयेः। विष्वग्०" ॥३।२।१२२॥ वाऽद्रौ मत्वे "मादुवर्णोऽनु" ।।२।१।४७॥ . मपरवर्ण उत्वम् । तदपि मत्वम्
परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयोः ॥१॥
परतस्तावत् अदमुयम-अदमुयङ् अदमुयञ्चौ ५ । "अच् च् प्राग्०" ॥२।१।१०४॥ “अदोमुमी" ॥१॥२॥३॥ न सन्धिः अदमुईचः । केचिद् वत्वमपीच्छन्ति अदम्वीचः । एवमग्रेऽपि । अदमुईचा अदम्बीचा अदमुयग्भ्याम् अदमुयग्भिः । अदमुईचे। अदमुयक्षु, अदमुयखषु । पू० शसादौ अदमुयश्चः । अदमुयश्चा अदमुयङ्भ्याम् अदमुथभिः । अदमुयञ्चे । अदमुयक्षु, अदमुयषु । स्त्रियाम्-अदमुयञ्ची नदीवत् २। क्लीबेअदमुयक्, गू अदमुईची अदम्वीची अदमुयञ्चि २ । पूर्वतः अमुग्यञ्च-अमुद्यङ् अमुद्यञ्चौ ५ । अमुद्रीचः । अमुद्रीचा अमुन्यग्भ्याम् । अमुन्यक्षु, अमुद्यख्षु। पू० शसादौ अमुग्यञ्चः । अमुचा अमुद्यभ्याम् । अमुबङ्घ, अमुद्यक्षु स्त्रियाम्अमुद्रीची, पू० अमुन्यची नदीवत् । क्लीबे-अमुद्या, ग् अमुग्यश्ची अमुग्यश्चि २ । उभयतोऽपि अमुमुयम्-अमुमुयङ् अमुमुयश्चौ ५। “मदोमुमी" ॥१॥२॥३५॥ न अमुमुईचः केचित् “सन्धिमिच्छन्ति ममुम्वीचः । अमुमुईया ममुम्वीचा अमुमुयग्भ्याम् अमुमुयम्भिः । भमुमुयक्षु, अमुमुयखूषु । पू० शसादौ मसुमुयश्चः। भमुमुयश्चा मसुमुयभ्याम् भमुमुराभिः ।