SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः। [३१] अमुमुयक्षु, अमुमुयषु । स्त्रियाम्-अमुमुईची अमुम्वीची "पू० अमुमुयञ्ची नदीवत् । क्लीबे-अमुमुयक्, अमुमुयग । अमुमुईची अमुम्वीची 'अमुमुयञ्चि २ । उभयतो निषेधः अदयञ्च अदयङ् अयञ्चौ ५ । अदद्रीचः । अदद्रीचा अंदयग्भ्याम् अदयग्भिः। अदद्यक्षु, अदयखूषु । पू० शसादौ अदयञ्चः। अदयञ्चा अदयङभ्याम् अदद्यभिः । अदयक्षु, अदयक्षु । स्त्रियाम्-अदद्रीची पू० अदयञ्ची नदीवत् । क्लीबे-अदद्यक, ग् अदद्रीची अदयञ्चि २॥४॥ गोऽच्च् पृथग् दृषदञ्च-मुख्या भिन्नाः प्राश्चादयोऽर्चने । वाच्यलिङ्गाः समाश्छन्ताः पुंसि जन्ता वणिज्-मुखाः ॥५॥ गामञ्चति गच्छति पूजयति वा क्विप् “एदोतः पदान्ते." ॥१।२।२७॥ गोऽऊ-अत्र “स्वरे वाऽनक्षे” ॥१।२।२९॥ "वाऽत्य. सन्धिः” ॥१॥२॥३१॥ सूत्राभ्याम् रूप ३ गवाञ्च-गोअञ्च'अञ्चोऽनईयाम्" ॥४॥२॥४६॥ इत्यादि गवाङ्, गोअङ्, गोऽङ् । गवाञ्चौ, गोअञ्चौ, गोऽञ्चौ ५। "अचो." ॥४।२।४६॥ गवाच:, विसन्धिपक्षे "अच्च् प्राग-" ॥२।१।१०४॥ गोअचः, सन्धौ च गोऽचः । गवाचा, गोअचा, गोऽचा । गवाग्भ्याम् गोअग्भ्याम् , गोऽग्भ्याम् गवाग्भिः, गोअग्भिः, गोऽम्भिः। गवाचे, गोमचे, गोऽचे । एवमग्रे स्वरे । गवाक्षु, मोअक्षु, गोऽक्षु, मोऽखषु । पू. शसादौ गवाचः, गोवा. . गोऽयः। गवाचा, मोबञ्चा, गोऽचा ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy