________________
[३२] स्यादिशब्दसमुच्चयः। गवाङभ्याम् , गोअङ्भ्याम् , गोऽङ्भ्याम् । गवाभिः ३ । गवाङक्षु, गोअक्षु, गोऽङ्घ, गोऽषु । स्त्रियाम्-गवाची, गोअची, गोऽची पू० गवाञ्ची, गोअञ्ची, गोऽञ्ची नदीवत् । क्लीबे-गवाक, गोअक्, गोऽक्, ग । गवानी, गोअची, गोऽयी। गवाञ्चि, गोअञ्चि, गोऽञ्चि २ ॥ __दृषदमञ्चति दृषदञ्च-दृषदङ दृषदञ्चौ ५ । "अच् च प्रागू०” ॥२।१।१०४॥ न दीर्घः "अघोषे प्रथमो०" ॥१॥३५॥ "तवर्गस्य०" ॥१३॥६०॥ दृषञ्चः दृषच्चा दृषदगभ्याम् दृषदग्भिः। दृषच्चे । दृषच्चः २ । दृषदक्षु, खुषु । पू० शसादौ दृषदञ्चः। दृषदङ्भ्याम् दृषदभिः । दृषदच, दृषदषु । स्त्रियाम्दृषञ्ची पू० दृषदची नदीवत् । क्लीबे-दृषदक्, ग दृषञ्ची दृषदचि २ ॥ एवं योषिदञ्च-मुख्याः ॥ - साधुमञ्चति गच्छति पूजति वा साध्वञ्च-साध्वङ् साध्वञ्चौ ५ । 'अच् च् ॥२।१।१०४|| साधूचः । साधूचा साध्वग्भ्याम् । साध्वक्षु, साध्वखूषु । पू० साकचा साध्व
झ्याम् । साध्वक्षु, साध्वक्षु । स्त्रियाम्-साधूची, पू० साध्वञ्ची नदीवत् । क्लीबे-साध्वक्, ग् साधूची साध्वञ्चि २॥ एवं गुर्व-मुख्याः ॥
शब्दं पृच्छतीति "दिद्युद्-" ॥५।२।८३॥ शब्दप्राच्छ"अनुनासिके च०" ॥४।१।१०८॥ छस्य द्विःपाठात् च्छः श “यजसृज०" ॥२२११८७॥ श्. "धुटस्तृतीयः" ॥२११७६