________________
स्यादिशब्दसमुच्चयः । [३३] "विरामे वा ॥१॥३॥५१॥ शब्दप्राट्, शब्दाड् शब्दप्राशौ शब्दप्राशः। शब्दमाशं शब्दप्राशौ शब्दप्राभ्याम् शब्दप्राट्लु, ठलु । स्रियामेवम् । क्लीबे-शब्दप्राट्, ड् शब्दप्राशी शब्दप्रान्सि २। कातन्त्रे छः शोऽनित्यः तेन शब्द शौ, छौ शब्दप्राच्छः, शः । शब्दप्राच्छा, शा । व्यञ्जने द्रयोरपि सहग रूपम् । क्लीबे-शब्दप्राशी, शब्दप्राच्छी शब्दप्रान्शि, शब्दप्राञ्छि २॥ सिलुक् “चजः कगम्"॥२१॥८६॥ बणिक, ग्-वणिजौ । स्वरे सन्धिः । वणिग्भ्याम् । वणिक्षु, वणिखषु ॥ एवं क्षमाभुज् ॥५॥ राज-सम्राजौ समावृत्विज् भिन्ना रुज-सज मुखाः स्त्रियाम् । क्लीबे त्वसृज-मुखा वाच्यलिङ्गा देवेज-मुखाः सगाः ॥६॥
"यजसृज०" ॥२।१।८७।। राट्, राड़ राजौ । राड्भ्याम् । राट्सु, राठ्सु ॥ एवं सम्राज् ॥ ऋतौ यजति ऋत्विज"चजः" ॥१॥८६॥ बाधकं "यजसूज०॥२१॥८७॥ बाधक "ऋत्विज ॥२।१।६९॥ इति ग् ऋत्विग, क् । अतो वणिगवत् ॥ “चजः०" ॥२१॥८६॥ क् रुक्, ग रुजौ रुजः । बणि गवत् ॥ सृजतीति "ऋत्विज्" ॥२॥१॥६९॥ इति नजगत्वं च स्त्रग क वणिग्बत् ॥ "अनतो लुप्" ॥१॥४॥५९॥ "चजः कगम्" ॥२॥१॥८६॥ अमृक्, ग असृजी असृञ्जि । शसादौ "दन्तपाद०" ॥२१।१०१॥ इति असन् नि दीघः ॥१४८५॥ असनि, असृञ्जि । "अनोऽस्य" ॥२।१।१०८॥ अस्ना, असृजा। असभ्याम्, "चजः कगम्" ॥२॥१॥८६॥ असृग्भ्याम् । असमिः, असृग्भिः अस्ने, असृजे । अनि, असनि, असृजि | अससु, असक्षु, असृखषु ॥ आदेशप्रक्रियां विना अन्येऽप्येवम् ॥ देवं