SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ - स्यादिशब्दसमुच्चयः । यजति क्विप् “यजादि०" ॥४॥२॥७९॥ वृत् देवेन्:"यजसृज०" ॥११८७। षे डे देवेट, देवेड् । देवेजौ खरे सन्धिः । देवेड्भ्याम् । देवेट्सु, देबेल्लु । स्रियामेवम् । क्लीबे-देवेटू ड् देवेजी देवेञ्जि २ । एवं ऋजुसृज्-केशपरिमृज्-गिरिराजविभ्राज्-परिवाज् ॥६॥ धानाभ्रस्ज भेदभाक तृष्णज युज बहूज-प्रमुखाः पृथक् । झन्ता अन्ता टवर्गाना वाच्यलिङ्गाः प्रकल्पिताः ॥७॥ धाना भृजतीति "ग्रहव्रश्च-१॥४१८४॥ वृत् धानाभ्रस्ज-"संयोगस्य०" ॥२॥१८॥ “यजसृज०" ॥२।१।८७॥ धानाभृट, ड् । खरादौ "सस्य शषौ" ॥१॥३६॥ शे "तृतीयः" । १॥३॥४९॥ जे धानाभृजौ । धानाभृड्भ्याम् । धानाभृठ्सु, सु । स्त्रियामेवम् । क्लीबे-धानाभृद, ड़ धानाभृजी धानाभृञ्जि २ ॥ तृष्यतीति तृष्णज्-"चजः कगम्" ॥२॥१॥८६॥ तृष्णक, ग । तृष्णजो स्वरे सन्धिः । तृष्णग्भ्याम् । तृष्णा, तृष्णरुषु । स्त्रियामेवम् । क्लीबे तृष्णक, ग् तृष्णजी तृप्णञ्जि २॥ एवं धृष्णोतीति धृष्णज् ॥ स्वपीतीति स्वप्नज ॥ युनक्तीति युज्-"युज्रोऽसमासे" ॥११४७१॥ घुटि नोन्तः "पदस्य" ॥२।१।८१॥ युजश्०" ॥२।१७१॥ युङ् युऔ ५ । युजः । युजा "चजः कमम्" ॥२॥१॥८६॥ युग्भ्याम् । युक्षु. युख्षु । स्त्रियाभवम् । क्लीबे युक्, ग युजी युञ्जि २ । समामे तु न नोन्तः। अश्वयुक्, ग् । अश्वयुजौ स्वरे सन्धिः । अश्वयुग्भ्याम् । अश्वयुक्षु, खपु । स्त्रियामेवम् । क्लीबेअश्वयुक्, ग अश्वयुजी "धुटां प्राक् ॥१४॥६६॥ अश्वयुञ्जि २। अश्वयुज मासि वाच्ये पुलिङ्गः अन्यार्थे वाच्यलिङ्गः । बहून् ऊर्जयतीति बहूज "रात् सः" ॥२॥१९०॥ इति
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy