SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [३५] नियमात "पदस्य" ॥९।१।८९॥ इति न जलापः । ततो "धुटो धुटि स्वे वा” ॥१३॥४८॥ आद्यज्लोपे "चजः कगम्" ॥२।१॥८६॥ "विरामे वा" ॥१॥३॥५१॥ "दिर्ह" ॥१॥३॥३१॥ बहुक्क् धहूर्ग । बहूज्जौ स्वरे सन्धिः । बहूर्गभ्याम् । बहूर्भु, बाहुषु । स्त्रियामेवम् । क्लीबे-बहू, बहूर्ग बहूर्जी “ोवा" ॥१४॥६७॥ वा ने बहूर्जि, बहूञ्जि २ ॥ एवं अधं भजते अर्धभाज् । निर्गतो रुजः निरुज् तृष्णजवत् ॥ साधु मजतीति साधुमस्ज० "संयोगस्य०" ॥२।१।८८॥ "चजः कगम्" ॥२॥१॥८६॥ साधुमक् ग् । “सस्य शषौ" ॥१।३६१॥ शे "तृतीय ०" ॥१॥३॥४९॥ जे साधुमज्जौ । एवं स्वरे सन्धिः । साधुमग्भ्याम् । साधुमक्षु, खषु । स्त्रियामेवम् । क्लीयेसाधुमक्, ग साधुमजी सोधुमञ्जि २ । शिव्यं मर्जतीति शिष्यम-"धुटस्तृतीयः" ॥२।१।७६॥ "चज. कगम्" ॥२।१।८६॥ शिष्यमर्ग, के । शिष्यमी स्वरे लधिः । शिष्य. भगभ्याम् । दिशष्यमक्षु, खषु । स्त्रियामेवम् । क्लीवे-शिष्यमर्ग, क शिष्यमर्जी "लों वा" ॥१॥४६७॥ शिष्यमर्जि, शिष्यमञ्जि २॥ जलमुञ्जति जलोज-"पदस्य ॥२।१ । ८९ ॥ "चजः कगम्" ॥२॥१॥८६॥ जलोक, ग । जलोऔ । जलोगभ्याम् । जलोक्षु, जलोखपु । स्त्रियामेवम् । क्लीबे-जलोक्, ग् जलोजी जलोञ्जि २ ॥ यदा लिखितो झ येन स लिखितझ तदा कातन्त्रे "चवर्ग" ॥२॥३॥४८॥इति गत्वं न स्यात् । दृगादिकृतः साहचर्यात् चवर्गोऽपि कृदन्त एवं ग्राह्यः । लिखितझ्। 'लिखितझौ स्वरे सन्धिः । लिखितज्भ्याम् । लिखितच्सु, छसु। स्त्रियाभवम् । क्लीबे-लिखित, ज् लिखितझी लिखितञ्झि २ । व्याकरणे लिखितग , क् ॥ अन्ताः-झातञ्स्वरे अधुट्त्वात् व्यञ्जनेऽपि सन्धिः ज्ञात ज्ञातौं । ज्ञात.
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy