________________
[३६]
स्थादिशब्दसमुच्चयः ।
ञ्भ्याम् । ज्ञातञ्स् । स्त्रियामेवम् । क्लीबे झातञ् ज्ञातमी ज्ञातञि २ ॥ टताः नाट्यनट्, ड् । नाट्यनटौ स्वरे सन्धिः । नाट्यनड्भ्याम् । नाट्यनट्सु सु । स्त्रियोमवम् । क्लीबेनाट्यनट्, ड् नाट्यनटी नाट्यनण्टि २ ॥ उन्ताः- शास्त्रपट्शास्त्रपट्, ड् शास्त्रपठौ । शास्त्रपंभ्याम् । शास्त्रपट्सु, ट्सु । स्त्रियामेवम् । क्लीचे शास्त्रपठ, ड् शास्त्रपठी शास्त्रपण्ठि २ ॥ पठितड़ - लिखितद् - मुख्या उन्ताः दन्ताश्च ज्ञेयाः ॥ णन्ताः सुगण् प्रगुण्-सराण् सवाणू विष्वाण् इत्येते किबन्ताः । सिलोपे सुगण् । सुगणौ स्वरे सान्धः । सुगणभ्याम् । सुपि " णोः कटावन्तौ शिटि नवा " ||१|३|१७|| सुगण्ट्सु, सुगसु । स्त्रियामेवम् । क्लीबे-सुगण सुगणी सुगणि २ ॥ एवमन्ये ॥ ७ ॥
तन्ताः पुंसि मरुन्मुख्याः स्त्रियां विद्युन्मुखाः समाः । क्लीबे जगन्मुखास्तत्र यकृतः शकृतोऽन्तरम् ॥ ८ ॥
मरुत्-विपश्चित्-नीवृन-तनूनपात्- परभृत्-मुरजित् ॥ मरुत्, द् । मरुतौ स्बरे सन्धिः । मरुदुद्भ्याम् । मरुत्सु, थ्लु ॥ विद्युत् तडित् - योषित् । विद्युत् द् । मरुत्वत् ॥ " अनतो लुप् " ||१|४|५९ || जगत् द् जगती जगन्ति २ । अग्रे मरुत्वत् ॥ एवं पृषत् - उदश्वित् ॥ यकृत् शकृतोः शसादौ " दन्तपाद०" || २|१|१०१ ॥ इति यकन् - शकन् आदेशौ । यकृत, द्यकृती यकृन्ति, यकानि २ । यकृता, यक्ना यकृद्भ्याम्, यकभ्याम् यकृदिभः, यकमिः । यकृते, यक्ते । यकृतः, यक्तः २ । यकृति, यक्ति, यकनि । यकृत्सु, यकृथ्सु, यकसु । एवं शकृत् ॥ ८ ॥