SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ म्यादिशब्दसमुच्चयः । [३७] वाच्यलिङ्गा महन्त-मुख्याः शन्तङन्ताश्च सान्तराः । करिष्यन्त्-खजित् कृतवन्तू यावन्त्-इयन्त-मुखास्तथा ॥९॥ अत्र सूत्रे कातन्त्राभिप्रायेण महत्-आद्याः शब्दा नोपात्या गृहीताः । व्याकरणे तु पश्चान्नागमः। महत्-बृहत्आयुष्मत्-मुख्या मिथः सान्तराः । 'ऋदुदित:" ॥१४७०॥ धुटि नोन्तः "स्महतोः ॥१॥४॥८६॥ शेष घुटि "पदस्य" ॥२।१।८९॥ महन् महान्तौ ५ । महतः । महता महद्भ्याम् महद्भिः । महत्सु । आ० हे महन् हे महान्तौ हे महान्तः। स्त्रियाम-महती नदीवत् । क्लीबे-महत्, द महती महान्ति २॥ बृहत-"ऋदितः" ॥१ । ४ । ७० ॥ अत्वन्तत्वाभावात् "अभ्वादेः" ॥११४९०॥ इति न दीर्घः बृहन् बृहन्तौ ५ । बृहतः । बृहता बृहद्भ्याम् । बृहत्सु, थ्सु । आ० हे बृहन् । स्त्रियाम्-बृहती नदीवत् । क्लीचे बृहत्, द् बृहती बृहन्ति २॥ आयुर्विद्यतेऽस्य आयुष्मत्-"ऋदुदितः” ॥ १।४। ७० ॥ "अभ्वादेः ॥१।४।९०॥ दीर्घ "पदस्य ॥२।१।८९॥ आयुष्मान् आयुष्मन्तौ ५ । आयुष्मतः । आयुष्मता आयुष्मद्भ्याम् । महत्बत् । आ० हे आयुष्मन् । स्त्रियाम् आयुष्मती नदीवत् । क्ली-आयुष्मत् , द् आयु मती आयुष्मन्ति २॥ एवं गोमत्अग्निमत । "मावर्णान्त" ॥२॥१९४॥ इति धनवत् मुख्या:॥ अन्येऽप्येवं हिमवत्-विद्युत्वत्-भास्वत् विवस्वत्-उदन्वत्नभस्वत् एते प्रायः पल्लिङ्गाः । विवक्षया वाच्यलिङ्गाः ॥ जाम्बवत्-हनूमत्-शब्दी पुस्येव ॥ एतेऽपि आयुष्मत्वत् ॥ शत्रन्ता-भबत्-अदत्-दीव्यत्-सुन्वत्-तुदत्-तन्वत्-रुन्धत्कृणत्-चोरयत्-मुख्या-मिथः सान्तराः ॥ "ऋदितः" ॥श४७०॥ नोन्तः "अभ्वादे:0" ॥१॥४॥९०॥ न दीर्घः "पदस्य" ॥२१८९॥ भवन् भवन्तौ ५ । भवतः । भवता
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy