________________
[३८]
स्यादिशब्दसमुच्चयः ।
भवद्भ्याम् । भवत्सु, भवथ्सु । स्त्रियाम् - ङय " श्यशवः " ॥२|१|११६॥ इति नित्यम् अतुरन्तो भवन्ती नदीवत् । क्लीयेभवत् भवती भवन्ति २। आ० एवम् | युष्मदर्थः सर्वादि भवतुशब्दो न शत्रन्तः "ऋदुदितः " ॥ १|४|७० || " अभ्वादेः ० " |१|४|९०॥ भवान् । शेष शत्रन्त-भवत्वत् । स्त्रियाम् भवतीनदीवन || अतीति अदन् अदन्तौ अदन्तः । भवत्वत् । स्त्रियामदती नदीवत् । क्लीवे- अदन् अदती अदन्ति २ ॥
जक्षादिपञ्चकम् जक्षत् - दरिद्रत- जाग्रत् - चकासत्अनुशासत्। अत्र "ऋदुदितः " ॥ १ । ४ । ७० ॥ घुटि नोन्तः " अन्तो नो लुक् " || ४ | २ ९४ ॥ नलोपः जक्षत्, जक्षद् जक्षतौ जक्षतः । जक्षतम् जक्षतौं जक्षतः । जक्षता जक्षद्भ्याम् । जक्षत्सु जक्षथ्सु । आ० हे जक्षत् | स्त्रियाम् अक्षती नदीवत् । क्लीवे- जक्षत् द् जक्षती "शौ बा" ॥४॥२९५॥ वा नलोपे जक्षति, जक्षन्ति २ । आ० एवम् ॥ दरिद्रातीति दरिद्रत् "श्नश्चतिः" ||४|२|९६॥ आलोपः दरिद्रत् इत्यादि सर्वे पूर्ववत् । स्त्रियाम् - दरिद्रती । क्लीवे दरिद्रत् दरीद्रती "शौ वा " |४| २|१५|| दरिद्रति दरिद्रन्ति २ || एवं जाग्रत् इत्यादि । स्त्रियाम् जानती । क्लीबे - जाग्रत् जाग्रती जाग्रति जाग्रन्ति २ ॥ चकासत् इत्यादि । स्त्रियाम् चकासती । क्लीवे-चकासत् चकासती चकासति, चकासन्ति २ ॥ अनुशासति न्ति २ ॥ ह्रादयःः जुहोतीति शतृ "हवः शिति" ॥|४|१|१२|| “गहोर्ज ः "" ||४|१|४०|| “ह्निणोरष्विति व्यौ " ||४|३|१५|| जुह्वत्- 'ऋदुदितः" ||१|४|७० ॥ " अन्तो नो लुकु " ||४ |२| ९४ ॥ जुह्वत् जुह्वतौ जुह्वतः । जुह्वतं तौ तः । जुह्वता जुह्वद्भ्याम् T जुह्वत्सु, जुह्वथ्सु । आ० एवम् । स्त्रियाम् जुह्वती । क्ली - सुहृत्
"
,
•