SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ [१६] स्यादिशब्दसमुच्चयः ।। अवीः, तरी:, सूरी:, तन्द्रीः, तन्त्रीः । तथा श्रीः, ही:, भीः,. धीः । इत्येषा लक्ष्म्यादीनामुणादीकारान्तत्वम् । श्रीआदीना घात्वीकारान्तत्वमतो जयभावात् सिलोपो न । लक्ष्मीः लक्ष्म्यौ लक्ष्भ्यः। “स्त्रीदूतः" ।।१।४।२९।। लक्ष्म्यै० लक्ष्म्याः२ लक्ष्मीणाम्। आ० "नित्यदिद्विस्वरा-" ॥१४॥४३॥ हे लक्ष्मि ॥ श्रीः श्रियौ श्रियः। श्रियम् श्रियः । "वे युवो०" ॥१।४।३०॥ श्रियै,, श्रिये । श्रियाः, श्रियः २ । “आमो नाम् वा" ॥१४॥३१॥ श्रीणां, श्रियाम् । श्रियि । आ० हे श्री: । “दीर्घडया-" ॥१॥४॥४५॥ स्त्री स्त्रिया:" ॥२१॥५४॥ इय स्त्रियः । “वाऽम्शसि" ॥२॥१॥५५॥ स्त्रियं, स्त्रीम् । स्त्रियः, स्त्रीः । स्त्रिया स्त्रीभ्याम् । "वेयवो" ॥१॥४॥३०॥ इत्यत्रअस्त्रिया इति निर्देशात् परादपि इयुव्यत्वादिकार्यात् प्रागेव स्त्रीदूदाश्रितं कार्य स्यात् । "स्त्रोदूतः" ॥१।४।२९।। निन्यं दे स्त्रियै । स्रियाः २। स्त्रियो:२ स्रीणाम् । स्त्रिया० स्त्रीषु । आ० “नित्यदि०" ॥१४॥४३॥ इति हे नि हे स्त्रियौ हे स्त्रियः । स्त्रियमतिक्रान्तो योऽसौ अतिस्रिः अतिस्त्रियौ "इदुतोऽस्त्रे:-” ॥१।४।२१॥ इत्यत्र ईदमेवाऽस्त्रिग्रहणं ज्ञापकं 'परेणापीयादेशेन कार्य न बाध्यते' अतिस्त्रयः । एवमग्रेऽपि । “वाऽम्शसि" ॥२॥११५५।। अतिस्त्रियम् अतिस्त्रियः, अतिस्रीन् । अतिस्त्रिणा अतिस्त्रिभ्याम् अतिस्त्रिभिः । अतिस्त्रेः २ । अतिस्त्रियोः २। अतिस्त्रीणाम् । अतिस्त्रो० अतित्रिपु । आ० हे अतिस्त्रे । स्त्रीलिङ्गे अतिस्त्रीशब्दो मुख्यस्त्रीवत् । क्लोबे वारिवत् । पुनष्टादौ “वाऽन्यतः०" ॥१॥४॥३२॥ वा पुंवत् ॥१३॥ ईयारान्ता वाच्यलिङ्गा अतिलक्ष्मी-मुखाः समाः । पृथुश्री-प्रमुखा भिन्नाः सेनान्युन्नी-मुखाः पृथकू ॥१४॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy