________________
स्यादिशब्दसमुच्चयः। [१७] आतलक्ष्मीशब्दः पुंस्त्रियोर्मुख्यलक्ष्मीवत् । क्लीबे वारिवत् टादौ 'वाऽन्यतः०” ॥१।४।६२॥ वा पुंवत् । आमि पक्षद्वयेऽप्यतिलक्ष्मीणाम् । आ० हे अतिलक्ष्मि० । एवमतितन्त्रीमुख्याः॥ पृथुश्रीमुखानां धात्वीकारान्तत्वादिय पुस्त्रियोमुख्यश्रीशब्दवत् । प्रक्रिया क्लीबे वारिवत् । टादौ स्वरे वा पुंस्त्वम् । पुंसि : "वेयुवोऽस्त्रियाः" ॥१॥४॥३०॥ "आमो नाम् वा" ॥११४।३१।। प्राप्तिः। पृथुश्रिणा, पृथुश्रिया । पृथुश्रिभ्याम् । पृथुधिणे, पृथुश्रिये, पृथुश्रियै । इत्यादि । आमि पक्षे १ पृथुश्रीणां, पक्षे २ पृथुश्रीणां, पृथुश्रियाम् । आ० हे पृथुश्रि ॥ एवं त्यक्तही-गतभीआद्याः । तदा स्त्रीलिङ्गः । शोभना धीर्यस्य यस्या वा इति बहुव्रीहौ सुधीशब्दोवाच्यलिङ्गः । ततः सुधीशब्दो लिङ्गत्रयेऽपि पृथुश्रीवत् । सुपूर्वः 'ध्यै' सुष्टु ध्यायतीति "दिद्युद्-" ॥५।२८३।। इत्यादिना सुधी: विद्वद्वाची पुल्लिङ्गः । “धातोरिवर्ण०" ॥२॥१॥५०॥ तस्य इय् । आ० हे सुधी: । सेनानीमुख्यानां विशेषां यथा-सेनानी: "श्विब्वृत्त०" ॥२॥११५८॥ इति यत्वे सेनान्यौ सेनान्यः । सेनान्या सेनानीभ्याम् । आमि सेनान्याम् । ङी "निय आम्" ॥१४॥५६॥ इति सेनान्याम् । आ० हे सेनानी: हे सेनान्यौ हे सेनान्यः। स्त्रियामप्येवम् । पर' 'स्त्रिया' इति अनुवर्तमाने पुनः स्त्रीग्रहणं नित्यस्त्रीविषयार्थम् । तेनात्र दै-आद्या न यथा-सेनान्ये ब्राह्मण्यै । इत्यादि । क्लीवे हस्वे सेनानि सेनानिनी सेनानीनि । टादौ स्वरे. वा पुंस्त्वं सेनान्या. सेनानिना सेनानिभ्याम् । सेनान्य, सेनानिने।' आमि सेनान्यां, पक्षे "ह्रस्वापश्च" ॥१४॥३२॥ इति नामि सेनानीनाम् । ङौ सेनान्याम् । क्लीवे. पक्षे हस्त्रे, कृते 'एकदेश०' इति न्यायाद् आम्प्राप्तौ 'आगमाऽऽदेशयोरागमविघिर्षलवान्' इति गमः नागमे च कृते पुनर्न स्यात् सहवाधित