________________
[१८] स्यादिशब्दसमुच्चयः। इति न्यायात् । सेनानिनि । आ० हे सेनानि । एवं उन्नो-ग्रामणीमुख्याः ॥१४॥
भिन्ना यवक्री-नी-प्राप्तभी-महानी-मुखास्तथा । शम्भवाद्याः पुंस्युकारान्ताः समाः क्रोष्टु-विवजिताः ॥१५॥
यवक्रीमुखानां विशेषो यथा-यवक्री-देवप्री-आदिषु "संयोगात्" ॥२॥१५२॥ इय्। नी-मी-पी-ली-सदृशेषु "धातो:०" ॥२१॥५०॥ इय । प्राप्त भी-महानी-परमनी-आदिषु क्विवृत्त्याभावात् “क्विवृत्ते० ॥२॥१॥५॥ यत्वम् न । "धातो." ॥२।१।५०|| इय् ॥ यवक्री: यवाक्रियौ यक्रियः । आमि यवक्रियाम् । आ० हे यवक्री:। स्त्रियामप्येवं परं नित्यस्त्रीत्वाभावात् "स्त्रोदूतः” ॥१४॥२९॥ इति न । क्लीबे हस्वे यवकि यवक्रिणी यवक्रीणि । टादौ स्वरे वा पुंस्त्वम् । यवक्रिणा, यवक्रिया। यवक्रिभ्याम् । आमि यवक्रीणां, यवकियाम् । आ० हे यवक्रि । एवं नी-प्राप्तभी महानी मुखाः । पर नीशब्दे ङौ "निय आम्" ॥११॥५१॥ नियाम् । शम्भुशब्द स्यापि अग्निवत् प्रक्रिया । एवं भानु-विभु मुख्याः ॥ क्रोष्टुविशेषो यथा-"कशस्तुनस्तृच पुंसि" ॥१।४।९१॥ इति शेषघुटि तृष "दुशनस्०" ॥११४१८४। क्रोष्टा । "तृस्वस्नप्त० ॥१॥४॥३८॥ क्रौष्टारौ क्रोष्ट्रारः। कोष्टारम् क्रोष्ट्रन् । “टादौ स्वरे वा" ॥२४॥९२॥ पुंस्येव वा तृष् क्रोष्ट्रा, कोष्टुना । क्रोष्टुभ्याम् कोष्टुभिः। आ० हे क्रोष्टारौ हे क्रोष्टारः । क्लीबे वहवः क्रोशरो यत्र वने तद् बहुकोष्टुवनम् अव 'पुंखि' इत्युक्तं तृष् न । ततो सतुवत् । सिवाम् दीप्रत्यये "खियाम्" ॥१।४।९३॥ रति सचदेशे कोप्ट्री नदीवत् ॥१५॥