________________
[१५] स्यादिषडक्समुच्चयः । ,
मरुतोः . मरुतस्म् संबो० हे मरुत् , द् हे मरुतौ हे मरुतः
एवम्-विपश्चित् , नीवृत्, तनूनपात्, परभृत्, भूभृत्, मुरजित् आदयः ।
तन्तः स्त्रीलिङ्गः “विद्युत" शब्दः । प्र० विद्युत् विद्युतौ विद्युतः ____ इत्यादि 'मरून्' शब्दवत् । एवम्-तडित्, योषित्, सरित्, हरित आदयः।
तन्तो नपुंसकलिङ्गो "जगत्!' शब्दः । प्र०, द्वि० जगत्, द् जगती जगन्ति
शेष तृतीयादौ 'मरुत्' शब्दवत् । एवम्-पृषत् , उदश्चित् आदयः।
तन्तो नपुंसकलिङ्गः "यकृत्' शब्दः । यकृत्, द् यकृती यकृन्ति
यकृन्ति, यकानि यकृता, यकृद्भ्याम् यकृद्भिः यक्ता
यकभ्याम् यकमिः यकृते,
यकृद्भ्यः यक्ने
यकभ्यः यकृतः, यतः " , यकृतोः
यकृताम् यको
यनाम्