SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [१५] स्यादिषडक्समुच्चयः । , मरुतोः . मरुतस्म् संबो० हे मरुत् , द् हे मरुतौ हे मरुतः एवम्-विपश्चित् , नीवृत्, तनूनपात्, परभृत्, भूभृत्, मुरजित् आदयः । तन्तः स्त्रीलिङ्गः “विद्युत" शब्दः । प्र० विद्युत् विद्युतौ विद्युतः ____ इत्यादि 'मरून्' शब्दवत् । एवम्-तडित्, योषित्, सरित्, हरित आदयः। तन्तो नपुंसकलिङ्गो "जगत्!' शब्दः । प्र०, द्वि० जगत्, द् जगती जगन्ति शेष तृतीयादौ 'मरुत्' शब्दवत् । एवम्-पृषत् , उदश्चित् आदयः। तन्तो नपुंसकलिङ्गः "यकृत्' शब्दः । यकृत्, द् यकृती यकृन्ति यकृन्ति, यकानि यकृता, यकृद्भ्याम् यकृद्भिः यक्ता यकभ्याम् यकमिः यकृते, यकृद्भ्यः यक्ने यकभ्यः यकृतः, यतः " , यकृतोः यकृताम् यको यनाम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy