________________
"
. [२०८] स्यादिशब्दसमुच्चयः । पं० अमुष्याः . . "
अमुयोः
अमूषाम् स० अमुष्याम् "
अमूषु नपुंसकलिङ्गः। प्र०, द्वि० अदः अमू
अमूनि शेषं तृतीयादौ पुंलिङ्ग 'अदस्' शब्दवत् ।
त्रिषु लिङ्गेषु समानः “युस्मद्" शब्दः । प्र० त्वम्
युवाम्
यूयम् द्वि० त्वाम्, त्वा युवाम्, वाम् युष्मान्, व: त्वया
युवाभ्याम् युष्मामिः तुभ्यम्, ते " , वाम्
युष्मभ्यम्, व: त्वत्
युष्मत् तव, ते
युवयोः, वाम् युष्माकम् ,व: स० त्वयि
युवयाः युष्मासु त्रिषु लिङ्गेषु समानः “अस्मद्” शब्दः । प्र० अहम्
आवाम्
वयम् माम्, मा आवाम् , नौ अस्मान् , नः मया
आवाभ्याम् अस्माभिः मह्यम्, मे " , नौ अस्मभ्यम्,न: मत् "
अस्मत् ष०
आवयोः, नौ अस्माकम् नः
अस्मासु इति सर्वादिगणः॥
स०
मम, मे मयि
स०