SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ " . [२०८] स्यादिशब्दसमुच्चयः । पं० अमुष्याः . . " अमुयोः अमूषाम् स० अमुष्याम् " अमूषु नपुंसकलिङ्गः। प्र०, द्वि० अदः अमू अमूनि शेषं तृतीयादौ पुंलिङ्ग 'अदस्' शब्दवत् । त्रिषु लिङ्गेषु समानः “युस्मद्" शब्दः । प्र० त्वम् युवाम् यूयम् द्वि० त्वाम्, त्वा युवाम्, वाम् युष्मान्, व: त्वया युवाभ्याम् युष्मामिः तुभ्यम्, ते " , वाम् युष्मभ्यम्, व: त्वत् युष्मत् तव, ते युवयोः, वाम् युष्माकम् ,व: स० त्वयि युवयाः युष्मासु त्रिषु लिङ्गेषु समानः “अस्मद्” शब्दः । प्र० अहम् आवाम् वयम् माम्, मा आवाम् , नौ अस्मान् , नः मया आवाभ्याम् अस्माभिः मह्यम्, मे " , नौ अस्मभ्यम्,न: मत् " अस्मत् ष० आवयोः, नौ अस्माकम् नः अस्मासु इति सर्वादिगणः॥ स० मम, मे मयि स०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy