SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [४७] क्वचित्" ॥५।१।१४७॥ इति सूत्रेण यथालक्षमेते प्रत्ययाः स्यु:अत्र क्वनिए "ईय॑ञ्जनेऽयपि" ॥४।३।९७॥ सुधीवन-सुपीवन् ॥ भूरि ददाति भूरिदावन्, घृतं पिबति घृतपावन् वन् अत्र क्ङिदभावान्न ईः। 'आण' ओणतीति 'मन्वन्” ॥५।१।१४७॥ "वन्याङ् पञ्चमस्य" ॥४॥२॥६५॥ अवावन् । अग्रे गच्छति विजायते वन् । प्रातरेति क्वनिप् "बन्याङ् पञ्चमस्य" ॥४ाश६५।। अग्रे गायन रिजावन् ह्रस्वस्य तः०" ॥४|४|११३॥ प्रातरित्वन् ॥ पुसि सुधीवा सुधीवानौ ५ । 'अनोऽस्य" . ।।२।१।१०८॥ सुधीनः । सुधीव्ना सुधीवभ्याम् सुधीवभिः। सुधीग्नि, सुधीवनि सुधीवस। ओ० है सुधीवन हे सुधीवानी हे सुधीवानः । एवं पुंसि सुपीवन्मुख्याः ॥ प्रातरित्वन्शब्दस्य "न वमन्त०" ॥२।१।१११॥ अघुट्स्वरे न अलापे स्त्रियाम्""णस्वराघोषाद् वनो रश्च" ॥२।४।४॥ ङो नो रश्च सुधीवरीसुपीवरी-भूरिदावरी-घृतपीवरी-प्रातरित्वरी-सहकृत्वरीअवावरी-मेरुदृश्वरी-मुख्याः सर्वे नदीवत् ॥ घोषवत्पर वन्प्रत्ययान्न ङीः सहयुध्वा यज्वा । स्त्रियाम् पुनः "वा बहुव्रीहेः" ॥२४॥५॥ इति बहवा धीवानो यस्याः बहुधीवरी, बहुधीवा स्त्री । प्रियावावरी, प्रियावावा स्त्री। क्लीबे-सुधीव सुधीनी, सुधीवनी सुधीवानि २। आ० हे सुधीव, सुधीवन् ॥ प्रशाम्यतीति विप् “अहन्पञ्चमस्य०" ॥४|११०७॥ "मो नो म्बोश्च" ॥२॥११६७॥ प्रशान् नत्वस्यासत्त्वात् नलोपाभावः । प्रशामौ प्रशामः स्वरे सन्धिः। प्रशानभ्याम् प्रशान्भिः प्रशान्सु । आ० हे प्रशान् प्रशामौ प्रशामः । स्त्रियामेवम्। क्लोबे-प्रशान् प्रशामी प्रशामि २ । आ० एवम् । एवं प्रतान्-प्रदान्-आवान्-मुख्याः ॥१४॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy