________________
[४८]
स्यादिशब्दसमुच्चयः । फ्तोऽप् स्त्रियां वाच्यलिङ्गाः शुच्यप्-मण्डपलि र मुखाः। फन्ता बन्ता वालिङ्गा अरितुक्-पुत्रचुम्ब-मुखाः ॥१५॥
अप् बहुवचनान्तः । 'अपः" ॥१॥४।८८॥ शेषधुटि दीघ आपः । "अपोऽदमे" ॥१४॥ अद्भिः । अदभ्यः २ । अपाम् । अप्सु । आ० हे आपः ॥ शुचय आपो यत्र "अपः” ॥१।४।८८॥ शुध्यप्' ब् शुच्यपो ५ । शुच्यपः । शुन्यपा शुच्यद्भ्य म् शुच्यद्भिः । शुच्यपे । शुच्यप्सु, फसु आ० हे शुच्यप् शुच्यपौ शुच्यपः । स्त्रियामेवम् । क्लीबेशुच्यप् शुच्यपी “नि वा” ॥२।१।८९॥ शुच्याम्पि शुच्यम्पि २ ॥ एवं बहवाम्पि, बम्पि २ । आ० एवम । एवं स्वप' मुख्याः ॥ मण्डपं लिम्पति क्विए माण्डपलिप पौ इति स्वरे सन्धिः । “धुटस्तृतोयः” ॥२।१७६॥ मण्डपलिब्भ्याम् । मण्डपलिप्सु. लिफ्सु । आ० एवम् । स्त्रियामेवम् । क्लीबेमण्डपलिप, ब् मण्डपलिपी मण्डपलिम्पि २ । आ० एवम् । एवं अक्षरलुप्-मन्त्रजप-मुख्याः ॥ अरिं तुम्फति-अरितुष, ब् । अरितुफौ स्वरे सन्धिः । अरितुबभ्याम् । अरितुपसु, फ्सु। आ० एवम् । स्त्रियामेवम् । क्लीबे-अरितुफ, ब् अरितुफी अरितुम्फि २ । एवं माल्यगुफ मुख्याः ॥ पुत्रं चुम्बति-पुत्रचुम्ब, प् । पुत्रचुम्बौ स्वरे सन्धिः । पुत्रचुम्ब भ्याम् । पुत्रचुम्पसु, सु । आ० एवम् । स्त्रियामेवम् । क्लीवे-पुत्रचुम्प, ब् पुत्रचुम्वी पुत्रचुम्बि २ ॥१५॥ मन्ताः स्त्रियां ककुभ-मुख्या वाच्यलिङ्गा विदर्भ-मुखाः। मन्ता यता वाच्यलिङ्गाः प्राप्तशमव्ययादयः ॥१६॥
ककुस्, ब् । ककुभौ स्वरे सस्थिः । ककुझ्याम् ।
111