SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [४९] ककुपसु. फसु । आo एवम् ॥ विदभ्रोति विप विदर्भसिलोपे "गडदवादेः०" ॥२॥१७७॥ विधप्, व् । विदभौ खरे सन्धिः । विधब्भ्याम् । विधप्सु, बिधफ्सु । आo हे विधप, ब् । स्त्रियामेवम् । क्लीबे-विधप्, ब् विदभी विदम्भि २। आ० एवम् ॥ गर्दभमाचष्टे णिज गर्दभयतीति विप "णेरनिटि" ॥४॥३॥८३॥ सिलोपे "गडदबादेः०" ॥२॥१७७॥ गर्धप, ब् । गर्दभौ स्वरे सन्धिः । गर्धब्भ्याम् गर्धभिः । गर्धपसु. फसु । आ० हे गर्धप । स्त्रियामेवम् । क्लीबे-गर्धप्, ब् गर्दभी गर्दम्भि २॥ कृतानुष्टुभ्-कृतानुष्टुप, ब । कृतानुष्टुभौ स्वरे सन्धिः । कृतानुष्टुबभ्याम् । कृतानुष्टुप्सु, फसु । आ० एवम् । स्त्रियामेवम् । क्लीबेकृतानुष्टुप्, ब् कृतानुष्टुभी कृतानुष्टुम्भि २। एवं दृष्टककुभ्मुख्या: ।। प्राप्तशम् प्राप्तसमौ । स्वरे सन्धिः। प्राप्तशमभ्याम् । प्राप्तशम्सु । आ० एवम् । स्त्रियामेवम् । क्लीबेप्राप्तशम् प्राप्तशमी प्राप्तशमि २ ॥ मन्तमव्ययम्-नक्तम्तूष्णीम्-सम् तत्र पदसंझार्था विभक्तिः ॥ अव्ययमाचष्टे णिज् अव्यययतीति क्विप् सिलोपे अव्यय । अव्ययौ स्वरे सन्धिः । अव्यय्भ्याम् । अव्ययसु । स्त्रियामेवम् । क्लीबेअव्यय् अव्ययी अव्ययि २। एवमन्ये ॥ १६ ॥ रन्ताः स्त्रियां गिर-धुर्-मुख्या वाच्यलिङ्गाः सुगिर-मुखाः। तथा लन्ता विमलू-तुल्या वन्ता दिव-प्रमुखाः स्त्रियाम् ॥ सिलोपे “पदान्ते" ॥२१॥६४॥ गीः। गिरौ स्बरे सन्धिः । गीाम् गीभिः । “अरोः सुपि र" ॥१॥३॥५७॥ षत्वे च गीर्षु । आ० एवम् ॥ घूः धुरौ इत्यादि गिवत् ॥ एवं
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy