SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [५०]] स्यादिशब्दसमुच्चयः । पुरू-मुख्याः ॥ द्वार-द्वाः द्वारौं । स्वरे सन्धिः। द्वाभ्या॑म् । द्राषु । वार - शब्दं केचित् स्त्रीलिङ्गमिच्छन्ति । तन्मतेवाः बारौ द्वारवत् अन्ये तु क्लीबे तन्मते - वाः वारी वारि २॥ सुष्टु गीर्यस्येति पुंस्त्रियोः पूर्ववत् । क्लीबेसुगीः सुगिरी सुगिरि २ ॥ विमलमाचष्टें विमलयतीति विमल -पुस्त्रियोः सर्वत्र सन्धिः विमल विमलौ । विमल्भ्याम् । विमल्सु । क्लीबे-विमल विमली विमलि २। आ० एवम् । एवं धवल्-उज्ज्वल-पठितहल्-मुख्याः ॥ 'दिव औः सौ" ॥२॥१॥११७॥ द्यौः । दिवौ दिवः स्वरे सन्धिः । "उः पदान्तेऽनूत्" ॥२।१।११८॥ द्युभ्याम् । धुषु । आ० एवम्। कातन्त्रे “वाऽम्याः " ॥२।२।२७॥ द्याम् , दिवम् ॥१७॥ वाच्यलिङ्गाः सुदिव्-प्रायाः शन्ता विशू पुंसि तु स्त्रियाम् । दिश्-समा वाच्यलिङ्गा नश-जीवनश्-दृष्टदिश्-समाः॥१८॥ ___ शोभना द्योर्यत्र पुंस्त्रियोः पूर्ववत् । क्लीबे-सुद्यु सुदिवी सुदिवि २। आ० एवम् । एवं विमलदिव-अतिदिव्मुख्याः ॥ "यजसृज०" ||२।१।८७॥ “धुटस्तृतीयः" ॥२१७६॥ विट, ड्। विशौ स्वरे सन्धिः । विड्भ्याम् । विट्सु, विठ्नु । आ० एवम् ॥ "ऋत्विज्-दिश्” ॥२॥१॥६९॥ दिक्, ग् । दिशौ स्वरे सन्धिः । दिग्भ्याम् दिग्भिः । दिक्षु, खषु । आ० एवम् । एवं दृशू-मुख्याः ॥ नश्यतीति नश्"नशो वा" ॥२।११७०॥ नक्, ग् पक्षे “यजसृज०" ॥२।१।८७॥ मट, ड् । नशौ खरे सन्धिः । नग्भ्याम, नड्भ्याम् । नक्षु, नखषु, नट्सु, नठ्सु । आ० एवम् । स्त्रियामेवम् । क्लीबेनक, नग, मट, नड् नशी नंशि २ । एवं जीबमश् ॥ दृष्टदिक्, ग् दृष्टदिशौ इत्यादि पुंस्त्रियोः दिश्वत् । क्लीबे
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy