SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ [60] स्यादिशब्दसमुचयः । तथा एकसहस्रम् । द्वि-त्रि-सहस्रं इत्र्यादि ॥ एक एव "एकादाकिन चासहाये" || ७|३|२७|| एकाकिन् वाच्यलिङ्गः । एकाकी एकाकिनी एकाकि पुमान् स्त्री कुलं च ॥ "" " "" अथ सङ्ख्यापूरणप्रत्ययान्ता वाच्यलिङ्गाः - द्वयोः पूरणः " द्विस्तीयः ॥ ७ । १ । १६५ ॥ द्वितीयः द्वितीया द्वितीयम् । एवं सर्वत्र वाक्यं "त्रेस्ट च” ॥७।२।१६६॥ तृतीयः । चतुरः ॥ ७ । १ । १६३ ॥ इति थट् चतुर्थः, पुनः "येयौ चलुक् च " ॥ ७ । १ । १६४ ॥ तुर्यः, तुरीयः । सङ्ख्या "नो मट्" ।। ७ । १ । १५९ ॥ पञ्चमः " षट्कतिकतिपयात् थट्” । ७ । १ । १५९ ॥ षष्ठः । " नो मढ़" ॥ ७ । १ । १५९ ॥ सप्तमः इत्यादि । दशमः । एकादशानां पूरणः “सङ्ख्यापूरणे डट् " ॥ ७ । १ । १५५ ॥ एकादशः इत्यादि । अष्टाद ३ शः शी शम् ॥ एकोनविंशतेः पूरण: "विशत्यादेर्वा तमद्" ॥७|१|१५६ ॥ एकोनविंशतित ३ मः मी मम् । पक्षे “सङ्ख्यापूरणे डट् ” ॥ ७|१|१५५ ॥ “विंशतेस्तेडिति” ॥७४॥ ६७ ॥ “डित्यन्त्यस्वरादेः” ॥२|१|११४॥ एकोनविं २ शः शी । एवं विशतितमः । पक्षे विंशः विशी विंशम् । एवं एकाविंशतितमः एकविशः । द्वि-द्वा वि२ शतितमः शः इत्यादि । त्रिंशत्तमः, त्रिंशः । एकत्रिंशत्तमः, शः इत्यादि । चत्वारिंशत्तमः शः इत्यादि । पञ्चशत्तमः, पञ्चाशः इत्यादि । " षष्ठ्या देर सङ्ख्यादेः” ॥ ७ । १ । १५८ ॥ नित्यं तमट् षष्टितमः । सङ्ख्यापरात् तु वा एकषष्टितमः, एकपष्टः । इत्यादि पूर्ववत् ॥ सप्ततितमः । एकसप्ततितमः, एकसप्तः इत्यादि पूर्ववत् । अशीतितमः । एकाशीतितमः तः इत्यादि पूर्ववत् ॥ नवतितमः । एकनवतितमः तः इत्यादि ॥ "शतादिमासार्द्धमास संवत्सरात्" ॥७१॥१५७॥ , " ,
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy