________________
स्यादिशब्दसमुच्चयः । इति अग्रे सर्वत्र नित्यं तमट् शततमः । शततमी । शततमम् । एकशततमः इत्यादि । सहस्रतमः । लक्षतमः । कोटितम इत्याद्या झेयाः । पुंस्त्रीकीबवाच्यलिङ्गाः प्रपञ्चिताः ॥ शेषलिङ्गप्रकारशब्दा लिख्यन्ते-फणः । फणा ॥ रयः । रथी ॥ अयमूर्मिः । [इयमूमिः] अयमिषुधिः । इयमिषुधिः ॥ अयं इयं ऊरुः ॥ मुखशन्दात् कक्ष-गञ्ज-नाभि-भ्रम-ताराऽऽद्या पुंस्त्रीलिङ्गाः ॥ १॥ पुंनपुंसकलिङ्गास्तु व्यलीक-पुस्तकोऽऽदयः । स्त्रोक्लीबलिङ्गा नासीर-मृगव्य-नगराऽऽदयः ॥२॥
व्यलीकः । व्यलीकम् ॥ पुस्तकः । पुस्तकम् ॥ आदे: वल्मीक-पुलक-फरक लत्वे फलक-किअल्क-स्तबक-तिलकाऽऽद्याः ॥ नासीरम् ॥ मृगव्या। मृगव्यम् ॥ नगरी । नगरम् ॥ आदेः मन्दिरा । मन्दिरम् ॥ 'ग्रीष्मे शुत्क्षामकुक्षिवजति पथि मनाक् मन्दिरातप्तवारिः।' कादम्बरी । कादम्वरम् मद्यम् ॥ स्थाली । स्थालम् ॥ पित्तलम् । पित्तला । आद्याः ॥ २ ॥ स्वतस्त्रिलिङ्गाः कंदल-मृणाल-शकटादयः । अलिङ्गका युष्मदस्मद्--णान्ता सङ्ख्या डतिस्तथा ॥३॥
कन्दलः ली लम् उपरागाऽऽदि । एवं मठ-कुण्डविषाण-तूण-कन्दर-मुख्याः ॥ षष्-पञ्चन्-मुख्याः ॥ किं प्रमाणमेषामिति “यत्तकिमः सङ्ख्याया डतिर्वा" ॥७॥१५०॥ या समस्या मानमेषां यति । पक्षे "यत्तदेतदो