SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [८२] स्यादिशब्दसमुच्चयः । डाबादिः" ॥७।१।१४९॥ यावन्तः । सा सङ्ख्या मानमेषां तति ताबन्तः । का सङ्ख्या मानमेषां कति । पक्षे "इदं किमोऽतुरिय चास्य” ॥७।१ । १४८॥ कियन्तः । डतिः स्वभावाद् बहुवचनविषयः । "डतिष्णः सङ्ख्याया लप" MPP/५४) यति २ । यतिभिः । यतिभ्यः २ । यतीनाम् । यतिषु । एवं तति-कति ॥ ३ ॥ स्वःप्रभृत्यव्ययमलिङ्गमसङ्ख्यं च "अव्ययस्य" ॥३॥२७॥ इति सर्वविभक्तिलोपः ।। अथ द्विवचनान्ताः पुंसि-नासत्यदस-पुष्पदन्त-पुष्पवन्त-जंपति-दंपति-पुनर्वसु मुख्याः ॥ नासत्यौ । दमौ । जंपती । दंपती । पुनर्वसू इति ॥ द्यौरचं भूमिश्च "दिवो द्यावा" ॥३॥२॥४४॥ द्यावाभूमी ॥ रुदन्त्यनयोः "अस्' (उणा-९५२) इत्यस् गौरादित्वात् ङीः रोदसी स्त्री। रोदसू क्लीबेः । इदन्तो वा रोदसिशब्दः । त्रयोऽपि द्विवचनविषयाः। रोदसीत्यम्पयमपि ॥ बहुवचनान्ताः- दारप्राण-असु-सप्तर्षि-चित्रशिखण्डिन्-मुख्याः । केतु [शब्दः) पुंसि ग्रहवाची बहुवचनः । पताकावाची तु सर्ववचनः ॥ स्त्रियां बहुवचनान्ताः-अप्-वर्षा-मघा-कृत्तिका-बहूला । तथा च लिङ्गानुशानेअहंपूर्विकाऽऽदिवर्षा-मघाऽ-कृत्तिका बहौ । वा तु जलौकाऽप्सरसः सिकताः मुमनः समाः [स्त्री० ९] :: वसुशब्दस्य देववाचकस्य पुंसि बहुत्वम् । देवप्रमेदा वसवः । रत्नाद्यर्थः सर्ववचनः ॥ वस्त्रसंबंधिदशावाची दशाशब्दः । लाजशब्दश्व स्त्रीपुंसलिकः। तौ च बहुत्वे एव प्रयोक्तव्यौ इति ॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy