SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [७९] द्वात्रिंशत् त्रयस्त्रिशत् इत्यादि ॥ अष्टात्रिशत् । एकान्नएकादून एकोन-एकानाचत्वारिंशत् । चत्वारिंशत् । एकचत्वारिंशत् । “चत्वारिंश दादौ वा" ॥ ३)२। ९३ ॥ द्वाचत्वारिंशत्, द्विचत्वारिंशत् , ॥ त्रयश्चत्वारिंशत् त्रिचत्वारिंशत् ॥ चतुश्चत्वारिंशत् इत्यादि ॥ अष्टाचत्बोरिंशत्, अष्टंचत्वारिंशत् ॥ एकान्नपञ्चाशत् ४ । पञ्चाशत्एकपञ्चाशत् पूर्ववत् । द्वापञ्चाशत् , द्विपञ्चाशत् ॥ त्रिपञ्चशत्, त्रयपञ्चाशत् इत्यादि ॥ अष्टपञ्चाशत् ॥ अष्टापञ्चाशत् ॥ एकानपष्टिः ४ । घष्टिः एकपष्टिः । द्वापष्टिः, द्विपष्टिः । त्रयःपष्टिः त्रिपष्टि इत्यादि ॥ अष्टषष्टिः, अष्टाषष्टिः ॥ एकान्नसप्ततिः ४ । सप्ततिः । एकसप्ततिः । द्विसप्ततिः. द्वासप्ततिः। त्रिसप्ततिः, त्रयः सप्ततिः । अष्टसप्तिः, अष्टासप्ततिः । एकान्न-एकादूनएकोन-एकोना-अशीतिः ४ । अशीतिः । एकाशीतिः । अशीतिवर्जनाद् द्वयशीतिः। ज्यशीतिः। "नाम्नो नोऽनह्नः" ॥२॥१॥९१॥ दीर्घश्च अष्टाशीतिः। एकान्ननवतिः४। नयतिः। एकनवतिः । द्विनबतिः, द्वानवतिः। त्रयोनवतिः, त्रिनवतिः। "पदान्तादृवर्गादनाम नगरीनवतेः" ॥१॥३॥६३॥ अत्र नवतिवर्जनात् “तवर्गस्य श्व०” ॥१॥३॥६०॥ "तृतीयस्य पञ्चमे" ॥१३॥१॥षण्णवतिः। अष्टनवतिः, अष्टानवतिः। नवनवतिः। इत्ययेते स्त्रीलिङ्गाः ॥ शतं सहस्त्रमयुत प्रयुतं पुंक्लीवलिङ्गः । लक्षः पुंस्त्री । कोटिः स्त्री। अमीषमेव गणने सर्ववचनानि । शतमेकत् । शते द्वे । शतानि त्रीणि इत्यादि । कोटिरेका। कोटी द्वे इत्यादि ॥ एकेनाधिकं शतं एकशतम् । प्राक् शतादिति ग्रहणात् "द्विन्यष्टानाम्०" ॥३।२।९२॥ इति न । द्वि-त्रि-शतम् । चतुः-पञ्च-शतं इत्यादि । दशशतं इत्यादि।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy