________________
[१८२]
प्र०, द्वि० दलस्पृक्, ग् दलस्पृशी
प्र०
द्वि०
तृ०
पं०
संबो०
स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः ।
दलस्पृशि
शेषं तृतीयादौ " दलस्पृश् "" शब्दवत् । एवम्दृष्टादिश्, सुदृश्, यादृश्, तादृशू, ईदृश् कीदृश्, युष्मादृश्, अस्मादृश्, भवादृश् आदयः ।
до
पन्तः पुंलिङ्गो " द्विष्” शब्दः ।
द्विषौ
द्विट्, ड्
द्विषम्
द्विषा
द्विषे
द्विषः
""
द्विड्भ्थाम्
99
""
द्विषोः
"2
द्विषि
""
हे द्विट् ड् हे द्विषौ
सन्तः स्त्रीलिङ्गः " प्रावृष्" शब्दः ।
द्विषः
म० झि० सुवर्णमुट्, ड् सुवणमुषौ
99
द्विभिः द्विड्भ्यः
पावृषः
प्रावृट्, ड् प्रावृषौ शेषं सर्वरूपाणि 'द्विष् शब्दवत् । पवम् त्विष, रुष्, विप्रुष्, तृष्, मुष, आदयः ।
षन्तो विशेषणरूपः पुंलिङ्गः "सुवर्णमुत्र” शब्दः ।
वर्णमुखः शेषं सर्वरूपाणि 'द्विष्' च्ववत् । स्त्रीलिङ्गेऽप्येवम् ।
""
द्विषाम् द्विट्सु हे द्विषः