SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ [१८२] प्र०, द्वि० दलस्पृक्, ग् दलस्पृशी प्र० द्वि० तृ० पं० संबो० स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः । दलस्पृशि शेषं तृतीयादौ " दलस्पृश् "" शब्दवत् । एवम्दृष्टादिश्, सुदृश्, यादृश्, तादृशू, ईदृश् कीदृश्, युष्मादृश्, अस्मादृश्, भवादृश् आदयः । до पन्तः पुंलिङ्गो " द्विष्” शब्दः । द्विषौ द्विट्, ड् द्विषम् द्विषा द्विषे द्विषः "" द्विड्भ्थाम् 99 "" द्विषोः "2 द्विषि "" हे द्विट् ड् हे द्विषौ सन्तः स्त्रीलिङ्गः " प्रावृष्" शब्दः । द्विषः म० झि० सुवर्णमुट्, ड् सुवणमुषौ 99 द्विभिः द्विड्भ्यः पावृषः प्रावृट्, ड् प्रावृषौ शेषं सर्वरूपाणि 'द्विष् शब्दवत् । पवम् त्विष, रुष्, विप्रुष्, तृष्, मुष, आदयः । षन्तो विशेषणरूपः पुंलिङ्गः "सुवर्णमुत्र” शब्दः । वर्णमुखः शेषं सर्वरूपाणि 'द्विष्' च्ववत् । स्त्रीलिङ्गेऽप्येवम् । "" द्विषाम् द्विट्सु हे द्विषः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy