SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ द्वि० स्यादिमबासमुच्चयः । नपुंसकलिङ्गः। प्र०, द्वि० सुवर्णमुट, ड् सुवर्णमुषी सुवर्णमुषि शेषं तृतीयादी "द्विष्' शब्दवत् । षन्तो विशेषणरूपः पुंलिङ्गः "सजुष्” शब्दः । प्र० सजूः सजुषो सजुषः सजुषम् सजुषा सजूाम् सजूभिः सजुषे सजूयः सजुषः ष० सजुषोः सजुषाम् सजुषि सजूःषुः ष्षु संबो० हे सजूः हे सजुषौ हे सजुषः स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० सजूः सजुषी सजूषि क्षेषं तृतीयादौ 'सजूष्' शब्दः । षन्तो विशेषणरूपः पुंलिङ्गो “दधृष्" शब्दः । दधृक्, ग . दधृषौ . . दधृषः द्वि० दधृषम् । धृग्भ्याम् दधृग्भिः । प. .. धृषे बधृग्भ्यः । स०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy