________________
द्वि०
स्यादिमबासमुच्चयः ।
नपुंसकलिङ्गः। प्र०, द्वि० सुवर्णमुट, ड् सुवर्णमुषी सुवर्णमुषि
शेषं तृतीयादी "द्विष्' शब्दवत् ।
षन्तो विशेषणरूपः पुंलिङ्गः "सजुष्” शब्दः । प्र० सजूः सजुषो
सजुषः सजुषम् सजुषा सजूाम्
सजूभिः सजुषे
सजूयः सजुषः ष०
सजुषोः
सजुषाम् सजुषि
सजूःषुः ष्षु संबो० हे सजूः हे सजुषौ हे सजुषः स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः। प्र०, द्वि० सजूः सजुषी सजूषि
क्षेषं तृतीयादौ 'सजूष्' शब्दः । षन्तो विशेषणरूपः पुंलिङ्गो “दधृष्" शब्दः ।
दधृक्, ग . दधृषौ . . दधृषः द्वि० दधृषम् ।
धृग्भ्याम् दधृग्भिः । प. .. धृषे
बधृग्भ्यः ।
स०