SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्र० स० स्यादिशब्दसमुच्चयः । [१८१] शन्तो विशेपणरूप: पुलिङ्गो "नश्" शब्दः । नक्, ग, ट्, ड् नशौ । नशम् नड्भ्याम् नडिभः च० नशे नभ्यः नशः ष० नशोः नशाम् नशि नक्षु,ट्सु संबो० हे नक्, ग, ट, ड् हे नशौ हे नशः स्त्रीलिङ्गेऽप्येबम् । नपुंसकलिङ्गः। प्र०, द्वि० नक्, ग,ट्,ड् नशी शेषं तृतीयादौ 'नश्' शब्दवत् । एवम्-जीवनश्। शन्तो विशेषणरूपः पुंलिङ्गो "दलस्पृश्" शब्दः । प्र० दलस्पृक्, ग् दलस्पृशौ दलस्पृशः दलस्पृशम् दलस्पृशा दलस्पृग्भ्याम् दलस्पृग्भिः च० दलस्पृशे दलस्पृग्भ्यः पं० दलस्पृशः दलस्पृशोः दलस्पृशाम् दलस्पृशि दलस्पृक्षु संबो० हे दलस्पृक्, ग् हे दलस्पृशौ हे दलस्पृशः स्त्रीलिङ्गेऽप्येवम् । . . नंशि द्वि० प . स०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy