________________
प्र०
स०
स्यादिशब्दसमुच्चयः । [१८१] शन्तो विशेपणरूप: पुलिङ्गो "नश्" शब्दः । नक्, ग, ट्, ड् नशौ । नशम् नड्भ्याम्
नडिभः च० नशे
नभ्यः नशः ष०
नशोः
नशाम् नशि
नक्षु,ट्सु संबो० हे नक्, ग, ट, ड् हे नशौ
हे नशः स्त्रीलिङ्गेऽप्येबम् ।
नपुंसकलिङ्गः। प्र०, द्वि० नक्, ग,ट्,ड् नशी
शेषं तृतीयादौ 'नश्' शब्दवत् । एवम्-जीवनश्। शन्तो विशेषणरूपः पुंलिङ्गो "दलस्पृश्" शब्दः । प्र० दलस्पृक्, ग् दलस्पृशौ दलस्पृशः
दलस्पृशम्
दलस्पृशा दलस्पृग्भ्याम् दलस्पृग्भिः च० दलस्पृशे
दलस्पृग्भ्यः पं० दलस्पृशः
दलस्पृशोः दलस्पृशाम् दलस्पृशि
दलस्पृक्षु संबो० हे दलस्पृक्, ग् हे दलस्पृशौ हे दलस्पृशः
स्त्रीलिङ्गेऽप्येवम् । . .
नंशि
द्वि०
प
.
स०