________________
[८]
स्यादिशब्दसमुच्चयः। बाधको “अत आः स्यादो जस्भ्याम्ये" ॥१॥४१॥ इत्यनेन आकारः । मासादीनां विशेषो यथा-"मासनिशाऽऽसनस्य शसादौ लुग् वा ॥२।१।१००॥ इति मासान्, मासेन, मासा । मासाभ्याम् , मासशब्दस्य भ्यामि अनेनान्तलोपे 'असिद्ध बहिरङ्गमन्तरङ्गे' इत्यकारस्य स्थानित्वेन "सो रुः” ॥२।११७२॥ रुत्वाभावे "धुटस्तृतीयः" ॥२।११७६॥ इति दत्वम् । अत्र तु न्यायस्य अनित्यत्वात् माझ्याम् इति मन्यते भाष्यकृत् । दुर्गस्तु मास्भ्याम् इति । सिद्धहेमव्याकरणे तु द्वयमपि भवति । एवं सर्वत्र । सुपि मासेषु, "अघोपे प्रथमोऽशिटः" ॥१॥३॥५०॥ स् त् मात्सु, “शिट्याद्यस्य द्वितीयो वा" ॥१।३।५९॥ माथ्सु ॥ दन्तादिषु ३ "दन्तपाद०" ॥२।१।१०१॥ इत्यादिसूत्रेण शसादौ दत्, पद्. यूषन् आदेशाः स्युः ॥ दन्तान् , दतः । दन्तेपु, दत्सु दथ्सु ॥ पादान्, पदः । पादेपु, पत्सु, पथ्सु ॥ यूषान्, “अनोऽस्य" ॥२।१।१०८॥ इत्यलोपे "रष०" ॥२।३।६३।। णत्वे च यूष्ण: । यूषाम्यामू. "नाम्नो नोऽनह्नः" ॥२।१।९१॥ नलोपे यूषभ्याम् । ङौ यूषे, 'ईङौ वा" ॥२।।१०९॥ वा अलोपे यूष्णि, यूषणि ॥इत्यादि॥ ५॥
नपुंसके स्मृतास्तुल्याक्रियाः कुण्ड-कुलाऽऽदयः । हृदयोदकाऽऽसनानां शसादावन्तरं पुनः ॥६॥
"अतः स्यमोऽम्” ॥११४१५७॥ "औरीः ॥१॥४॥५६॥ "नपुं. सकस्य शि:” ॥१॥४॥५५॥ "स्वराच्छौ” ॥१४॥६५॥ नि दीघः" ॥१।४।८५॥ ५ सूत्राणि ॥ कुण्डं कुण्डे कुण्डानि २ । शेषं देववत् ॥ "दन्तपाद०'' ॥२१।१०१॥ इत्यादिना शसादौ हृद- . यस्य वा हृद् । उदकस्य वा उदन् । कुण्डवत् ५ रूपाणि ॥