________________
ष..
स०
द्वि०
स्यादिशब्दसमुच्चयः । [२०५] एतया, नया एताभ्याम् एताभिः एतस्य
एताभ्यः एतस्याः
एतयोः, नयोः एतासाम् एतस्याम्
एतासु संबो० हे एषे
हे एते
हे एताः नपुंसकलिङ्गः। -प्र०,संबो० एतत्, द् एते
एतानि एतत्, द् एते,
एतानि, एनत्, द् एने
एनानि शेषं तृतीयादौ पुंलिङ्ग 'एतद्' शब्दवत् ।
पुंलिङ्ग "इदम्” शब्दः।। प्र०,संबो० अयम
- इमे द्वि० इमम्,
इमो,
इमान् ,. एनम् एनौ
एनान्. अनेन, एनेन आभ्याम्
एमिः
एभ्यः अस्मात् अस्य
अनयोः, एनयोः एषाम् स० अस्मिन्
स्त्रीलिङ्गः। प्र०,संबो० इयम्
इमाः द्वि० इमाम,
इमा, • एनाम्
एना:
इमौ
अस्मै
पं० ष०
MEE