SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ष.. स० द्वि० स्यादिशब्दसमुच्चयः । [२०५] एतया, नया एताभ्याम् एताभिः एतस्य एताभ्यः एतस्याः एतयोः, नयोः एतासाम् एतस्याम् एतासु संबो० हे एषे हे एते हे एताः नपुंसकलिङ्गः। -प्र०,संबो० एतत्, द् एते एतानि एतत्, द् एते, एतानि, एनत्, द् एने एनानि शेषं तृतीयादौ पुंलिङ्ग 'एतद्' शब्दवत् । पुंलिङ्ग "इदम्” शब्दः।। प्र०,संबो० अयम - इमे द्वि० इमम्, इमो, इमान् ,. एनम् एनौ एनान्. अनेन, एनेन आभ्याम् एमिः एभ्यः अस्मात् अस्य अनयोः, एनयोः एषाम् स० अस्मिन् स्त्रीलिङ्गः। प्र०,संबो० इयम् इमाः द्वि० इमाम, इमा, • एनाम् एना: इमौ अस्मै पं० ष० MEE
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy