SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ [२०६] 94 स० - प्र० द्वि० “प्र०, संबो० इदम् द्वि० पं० : स० - संबो० प्र० द्वि० अनया, एनया अस्यै अस्याः 99 अस्याम् कः कम् केन कस्मै स्यादिशब्दवः । आभ्याम् कस्मात् कस्य कस्मिन् हे क का काम् " "" अनयोः, पनयोः "" नपुंसकलिङ्गः । इमे इमे, ए इदम् , एनत्· द् शेषं तृतीयादौ पुंलिङ्ग 'इदम्' शब्दवत् । पुंलिङ्गः “किम्” शब्दः । कौ "" काभ्याम् "" "" कयोः ܕܕ ܕܐ हे कौ स्त्रीलिङ्गः । 19 आभिः अभ्यः "" आसाम् आसु इमानि इमानि एनानि is कः कान् ཨཱཡོཝཱ ཿསྨཱ མཱ केषाम् केषु क्राः काः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy