________________
स्यादिशब्दसमुच्चयः । [६५] ॥२।१।४९ ॥ अमी । “समानादमोऽतः" ॥१।४ । ४६ ॥ "मादुवर्णोऽनु” ॥२१॥४७॥ अमुम् अमून् । “प्रागिनात्" ॥२॥१॥४८॥ अमुना । "अत आः स्यादौ जसूभ्याम्ये॥११॥ "मादु०" ॥२।१। ४७ ।। अमूभ्याम् । "इदमदसोऽक्येब" ॥१॥४॥३॥ इति नियमात् ऐस् न "एद् बहुस्भोस" ॥१४॥४॥ "बहुष्वेरी” ॥२।१।४९ ॥ अमीभिः । स्मै "मादुवर्ण:०" ॥२॥१॥४७॥ षत्वं अमुष्मै । अमुष्मात् । स्य. "मादुवर्णः०" ॥२॥१॥४७॥ अमुष्य। "एद् बहुस्भोसि" ॥१४॥४॥ "एदैतोऽयाय्" ॥१॥२॥२३॥"मादुवर्णोऽनु"॥१॥४७॥ अमुयोः “अवर्णस्याऽऽमः साम्" ॥१४॥१५॥ "द् बहुसू०" ॥४४॥ "वहुष्बेरी: ॥२॥१॥४९॥ अमीपाम् । अमुष्मिन् । अमीषु । अकि-"असुको वाकि" ॥२॥१॥४४॥ असुकः । पक्षे “अदसो दः" ॥२॥१॥४३॥ असकौ । “आ देरः ॥२१॥४१॥" "मोऽवर्णस्य" ॥२१॥४५॥ "मादुवर्णोऽनु" ॥ २।१।४७ ॥ अमृकः । सर्वत्र अमुकौ अमुके इति सर्ववत् । स्त्रियाम्-''आ द्वेरः" ।।२।१ । ४१॥ 'अदसो दः-" ॥२।१ । ४३॥ असौ पूर्ववत् आपि च अमा सर्वत्र "औता" ॥१।४।२०।। "मादुवर्णोऽनु" ॥२॥१॥४७॥ अमू "समानानां०" ॥१२॥१॥ मादुबर्णोऽनु" ॥२१॥४७॥अमूः। अमूम् । अमूः । "टौस्येत्" ॥१।४।१९॥ "एदैतोऽयाय" ॥१२॥२३॥ "मादुवर्णोऽनु" ॥२॥४७॥ अमुया अमूभ्याम् अमूभिः "आपो ङितां०" ॥१४॥१७॥ "सर्वादेर्डस्पूर्बा" ॥१४॥१८॥ "मादुवर्णोऽनु" ॥२।११४७॥ षत्वे अमुष्यै अमुष्याः २ । "टौस्येत्" ॥१॥४॥१९॥ अमुयोः । अमूषाम् । अमुष्याम् अमूषु । अकि पूर्ववत् । आपि च असुका असुको असुके। सर्वत्र अलुके इत्यादि सविकावत् । क्लीबे-स्यामोर्लुप् लुप्त