SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । वेत्यर्थः । प्रवहिस्तो गणने प्रथमद्वितीययोंर्बहिर्योबहिर्गोगणैव सिद्धत्वात् । पुरि तु न । अन्तरायै पुरे क्रुध्यति चण्डालादिपुर्य इत्यर्थः। बहिर्योगोपसंव्यानादेरन्यत्र तु न स्यात् । अयमन. योमियोरन्तरात् तापस आयातः । मध्यादित्यर्थः । अन्तर शब्दोऽपि पूर्वशब्दवत् ॥ स्यादौ "आ द्वरः" ॥२१॥४१॥ "लुगस्यादेत्यपदे" ॥ २ । १।११३ ॥ "तः सौ सः" ॥२।१। ४२ ॥ स्यः । सर्वत्र "आ दूरः" ॥२।१ । ४१॥ "लगस्य०" ॥२॥१॥११३॥ कृते सर्ववत् त्य त्ये इत्यादि । अकि-स्यकः त्यकौ । त्यकस्मै इत्यादि । स्त्रियामेवम्-"आ ढेरः" ॥२॥१॥४१॥ आपि च स्या त्ये त्याः । इत्यादि सर्वावत् । अकि-"अस्यायत्तक्षिपकाऽऽदीनाम्" ॥२॥४|१११॥ स्विका त्यिके त्यिकाः । न्यिकस्यै इत्यादि । क्लीबे-स्यमोलुए लुप्तत्वाद् "आ द्वेरः" ॥२॥१॥४१॥ "तः सौ सः” ॥२॥१॥४२॥ इति न । त्यत् त्ये त्यानि २। अक्रि-त्यकत् त्यके त्यकानि २॥ पुंक्लीबयोः तद् त्यद्वत् । सः तौ ते इत्यादि । अकि सकः तकौ तके इत्यादि । स्त्रियाम् सा ते ताः इत्यादि । अकि तु "अस्यायत्तत्क्षिपकाऽऽदीनामू" ॥२।४।१११॥ इति न । सका तके तकाः इत्यादि । क्लीबे तत् ते तानि २ । अकि-तकत् तके तकानि २॥ यद् तद्रीत्या यः यौ ये इत्यादि । अकि तु "अस्यायत्" ॥२।४।१११॥ इः न यका यके यकाः इत्यादि । क्लीबे-यत् यकत् इत्यादि ॥ __ अदस्- "अदसो दः सेस्तु डौ” ॥२१॥४३॥ असौ । "आ दूरः" ॥२॥१॥४१॥ "मोऽवर्णस्य" ॥२।१।४५॥ सर्वत्राप्येवं "ऐदौत् सन्ध्यक्षरैः” ॥१२॥१२॥ "मादुवर्णोऽनु" ॥२॥२४॥ "आसन्नः" ॥७४।१२०॥ अमू । “जस इ." ॥१॥४॥९॥ "बहुष्वेरी
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy