SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ स्वरान्तशब्दोौल्लासः । [११] 1 मोऽशिट : " || १ | ४|५० ॥ ज व "प्रथमादधुटि शश्छः " ॥ १| ३ | ४ ॥ वाशु छु इति निच्छु, निच्शु, निशासु ॥ ' दन्तपादनासिका० " ॥२|१|१०१ ॥ इत्यादिना शसादौ वा नस् । नसः, नासिकाः । नसा, नासिकया । " घुटस्तृतीयः " |२| १|७६|| इति स् दू . “अघोषे प्रथमोऽशिटः " || १ | ३|५० ॥ द् त् नत्सु, नथ्सु, नासिकासु । अम्वार्थानां तु "नित्यदिद्विस्वराम्बार्थस्य हस्वः” || १ | ४|४३| हे अम्ब हे अम्बाः । एवं अक्का अल्ला | बहुस्वरत्वात्. डलकवतां न स्यात् । हे अम्बाडे । हे अम्बाले । हे अम्बिके ॥ ८॥ आकारान्ता वाच्यलिङ्गाः सोमपा - प्रमुखाः समाः । पुंसि तुल्या इकारान्ता अग्नि- विध्यादयो मताः ॥ ९ ॥ सोमपा, कीलालपा, क्षीरपा, धर्मत्रा, शङ्खध्मा, लोहध्मा इत्यादि विजन्ताः । उदधिका, अग्रेगा, विकषा, गोपा, अव्जजा इत्याद्याकारान्ता एते धातुरूपा वाच्यलिङ्गाः । एषां घुटि परे सन्धिः अधुटि स्वरे तु " लुगातोऽनापः ” ||२|१|१०७॥ मा लुक् । सोमपाः सोमपौ सोमपाः । सोमपः । सामरा सोमपाभ्याम् । आ० हे सोमपा । स्त्रीलिङ्गऽप्येवम् । आवन्तत्वाभा - वात् न श्रद्धासमत्वमेषां ॥ कील्वे "क्कीबे " ||२४|९७|| इत्यनेन ह्रस्वत्वे कुण्डवत् ॥ अग्रेगा उदयधिकाश्च विऋषाश्च तथा गोषा । श्रियं ददतु राजेन्द्र ! अब्जन। सहिता इमे ॥ १ ॥ अग्रेगा इन्द्रः । उदधिका विष्णुः । विकषाः शम्भुः । गोषाः रविः । अब्जजा ब्रह्मा । इति संज्ञात्वेऽप्येते ॥ अग्निः "इदुतोऽस्रेरीदूत् " ॥ ९ ४ २१ ॥ "जस्येदोत् " ॥ १|४| २२ ||
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy