________________
[१२] स्यादिखब्दसमुच्चये"टः पुंसि ना" ॥ १ । ४।२४ ॥ "ङित्यदिति" ॥ १।४। २३ ॥ "एदोदभ्यां डसिडसो र' ॥१।४।३५॥ "ङिडौं" ॥ १। ४ । २५ ।। "डित्यन्तस्वरादेः” ॥ २।१ । ११४ ॥ "ह्रस्वस्य गुणः” ॥१।४। ४१॥ ८॥ अग्निनः अग्नी अग्नयः । आग्निम् अग्नीन् । अग्निा आग्निभ्याम् ३ ॥ अग्नये। अग्ने: २। अग्न्योः २ । अग्नीनां । अग्नौ अग्निषु ॥ आ० हे अग्ने० ९॥
'विशेषः सखि-पत्योस्तु पन्थि-मन्थि-ऋभुक्षिषु । इकारान्ताः स्त्रियां बुद्धि-मुख्या धूलि-मुखाः समाः ॥१०॥
सौ “ऋदुशनस्०" ॥१४८४॥ सखा "सख्युरितो." ॥१।४।८३॥ सखायौ सखायः ॥ सखायम् सखीन् ॥ "न नाङि- . देत्" ॥१॥४॥२७॥ सख्या सख्ये । "खितिखीती-” ॥१॥४। ३६।। सख्युः २॥ "केवलसखि-” ॥१४॥६६॥ सख्यौ ॥ शेष मग्निवत् ॥ आ० हे सखे हे सखायौ हे सखायः ॥ "न नाङिदेत् ॥१६४२७॥ पत्या पत्ये ॥ 'खितिखीती-” ॥२४॥३६॥ पत्युः २॥ "केवलसखि०" ॥१।४।२६। पत्यौ ॥ शेषमग्निवत् । • सपूर्वस्तु सर्वत्राग्निवत् पति: ॥ सखिस्तु सपूर्वः-प्रियसखा "प्रियसखायौ प्रियसखायः ॥ प्रियसखायं प्रियसखायौ प्रिय• सखीन् । अग्रेऽग्निवत् ॥ आ० हे प्रियस, ३ खे, खायौ खायः ।
अत्र ग्रन्थे कातन्त्रानुसारात् पथ्यादयः ३ शब्दा इकारान्तत्वादिना उपात्ताः। व्याकरणे तु पथिन् मथिन् ऋभुक्षिन् इति रीत्या नकारान्तत्वेन । अतस्तत्र इयं प्रक्रिया-"पथिन् मथिन्” ॥१।४।७६॥ सौ नस्य आ: "ए:" ॥१॥४१७७॥ इति इकारस्य आः “थो न्थ्" ॥१॥४।७८॥ पन्थाः । “ए” ॥१४॥