SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स्वरान्तशब्दोल्लासः। [१३] ७७॥ “थो न्थ" ॥१४७८॥ पन्थानौ पन्थान: । पन्थानं पन्थानौ “इन् ङीस्वरे लुक" ॥१।४७९॥ पथः पथा 'नाम्नो नोऽनह्नः” ॥२।१९१॥ नलोपे पथिभ्याम् । आ० हे पन्था:. हे पन्थानौ हे पन्मानः ॥ एवं मथिन् ॥ ऋभुक्षाः ऋमुक्षाणौ ऋभुक्षाणः । ऋभुक्षाणं ऋभुक्षाणौ "इन् ङीस्वरे लुक्" ॥११४/७९॥ ऋभुक्षः । ऋणुक्षिम्याम् । ऋभुक्षिषु । आमन्त्रणेऽ.. ग्येयं ॥ स्त्रियां सुपथी नदीवत् ॥ क्लीबे सुपयि सुपथी २ सुपथिनी २ सुपथीनी “थो न्थ" ॥११४७८॥ "ए:" ॥१।४।७७॥ सुपन्थानि २। आ० "क्लीबे वा" ॥२।१।९३॥ हे सुपथिन् , हे सुपथि अत्र नित्यत्वात् सेलुपि सेरभावान् आ न स्यत् ॥ एषां स्त्रीत्वात् शसः सस्य नो न ॥ धुद्धिः स्त्रिया ङितां वा दैदासदासदाम्" ।।१।४।२८॥ बुद्धय, बुद्धये । बुद्धयाः बुद्धेः २। बुद्धयां, बुद्धौ ॥ शेषमग्निवत् ॥ धूल्पादीना तु "इतो ऽक्त्यर्थात्" ॥२॥४॥३२॥ इति ङीप्रत्यये धूली-भूमी-मुख्या नदीवत् ॥ धुद्धिमत्यादीनां तु क्तिनिष्पन्नत्वात् डीन ॥१०॥ वारि-प्रभृतयस्तुल्या इकारान्ता नपुंसके । अस्थि-दधि-सक्थ्यक्ष्यणां तु विज्ञेयं पुनरन्तरम् ॥ ११ ॥ 'अनतो लुप्" ॥१।४।५९॥ वारि ‘औरी:" ॥१४॥५६॥ "अनामस्वरे नोन्तः” ॥१।४।६४॥ वारिणी "स्वराच्छौ” ॥१॥ ४॥६५॥ "नि दीर्घः" ॥११४८५।। वारीणि अत्र इनो लाक्षणि-. त्वात् “इन्हन्पूषा०" ॥१।४।८७॥ इत्यादिना न दीर्घः ॥ लाक्षणिकस्य अनित्यत्वात् केचित् “इन्हन्” ॥१४८७। इत्यादिना दीर्घमपि कुर्वन्ति ॥ वारिणा वारिभ्यां वारिभिः । वारिणे० । आमि नागमाभावात् "हस्वापश्च" ॥१४॥३२॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy