SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ [[१४] स्यादिशब्दसमुच्चयेः । आम् नाम् " दीर्घो नाम्य० " || १ |४ |४७ || वारीणाम् । वारिणोः वारिषु । आ० "नामिनो लुगु वा " || १ | ४|६१ || हे वारे, हे वारि हे वारिणी हे वारीणी ॥ एवं भूरि- मुख्याः || भूरिः स्वर्णवाची क्लीवे । प्रचुरवाची वाच्यलिङ्गः ॥ आ० वारिवत् ॥ अस्थिनी अस्थीनि २ ।। टादौ स्वरे "इध्यस्थि - " ||१|४|६३॥ “अनोऽस्य" | २|१| १०८ || अस्थमा अस्थिभ्याम् आस्थिभिः । अस्थ्ने० । अस्थ्नोः २ । अस्थनाम् । “ ईडी वा' ||२|१|१०९ || • अस्थिन, अस्थनि० अस्थिषु । आ० हे अस्थे, हे अस्थि हे अस्थिनी हे अस्थीनि ॥ एवं दध्यादयोऽपि ३ ॥ अक्षि अक्षिणी अक्षीणि इत्यादि । एवमत्यस्थ्यादयोऽपि || अत्यस्थिः अत्यस्थी - अत्यस्थयः । अत्यस्थिम् ० अत्यस्थीन् । अत्यस्थना अत्यस्थिभ्याम् अत्यस्थिभिः । अत्यस्थने० इत्यादि ॥ स्त्रियां प्रियास्थिः प्रियास्थी प्रियास्थयः । प्रियास्थिम् प्रियास्थी प्रियास्थी: ॥ प्रियास्थ्या अतिदन्या इत्यत्र अनादेशे नान्तत्वात् डीः ॥ एवं प्रियास्थ्यै इत्यादि || क्लीवे पूर्वमुख्यवत् । दादौ स्वरे " वाऽन्यतः ०" || १ |४| ६२ || प्रियास्थ्ना प्रियास्थिना कुलेन इत्यादि ॥ इकारईकारान्ता एकार - ऐकारान्ता अन्यपदार्थत्वेन क्लोबे इकारान्ता यथा अतिनदि, प्रियनारि, जितपृथ्वि, जितासि, अतिरि इत्यादि तेऽपि वारिवत् ॥ टादौ स्वरे " वाऽन्यतः पुमां०" || १ |४| ६२ || वा पुंस्त्वम् ॥ अतिनदिने, अतिनदये इत्यादि || अतिरिशब्दस्य तु 'एकदेशविकृतस्य' अनित्यत्वाद् व्यञ्जनादौ स्यादौ "आ रायौ व्यञ्जने” ||२|| ५ | इत्यावम् अतिराभ्यां कुलाभ्याम् । शेषमतिनदिवत् । टादौ स्वरे अतिरिणा पुंस्त्वे हस्वाभावः अतिराया इत्यादि ॥ सुसखि, सुपितृ अत्रापि " वाऽन्यतः०” ||१|४|६२|| इति टादौ स्वरे वा पुंस्त्वम् । आ० तु व्यवस्थितविभाषाss: श्रत्यणा "नामिनो लुग् वा " || १ |४| ६१ || इति न भवति तेन C
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy