SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [१४६] तृ० च० पं० प० स० संबो० प्र० प्र० स्यादिशब्दसमुच्चयः । धानाभृज्जा धानाभृज्जे धानाभृजः द्वि० धानाभृड्भ्याम् धानाभृड्भिः धानाभृभ्यः "" 99 धानाभृजि हे धानाभृट् ड् धानाभृजौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । प्र०, द्वि० धानाभृट् ड् धानाभृज्जी "" "" धानाभृजोः युङ् युञ्जम् नपुंसकलिङ्गः । प्र०, द्वि० तृष्णक्, ग् तृष्णजी 35 धानाभृजाम् धानाभृट्सु हे धानाभृज्जः शेषं तृतीयादौ 'धानाभ्रस्ज्' शब्दवत् । धानाभृज्जि, धानाभृज्जि जन्तो विशेषणरूपः पुंलिङ्गः " तृष्णज्” शब्दः । तृष्णक, ग् तृष्णजौ तृष्णजः शेषं द्वितीयादौ ' वणिज्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । तृष्णञ्जि शेषं तृतीयादौ ' वणिज् ' शब्दवत् । एवम्धृष्णज्, स्वप्नज्, अभ्वयुज्, निरुज् आदयः । जम्दो विशेषणरूपः पुंलिङ्गो “युज्” शब्दा | युञ्ज 99 युञ्जः युजः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy