________________
स्यादिशब्दसमुच्चयः । [१४५] असृजा असृग्भ्याम्, . असृग्भिः , अस्ना
असभ्याम् ... असमिः असृजे,
असृग्भ्यः , अस्ने
असभ्यः असृजः, अतः , असृजो
असृजाम्, , अस्नो
अस्नाम्, स० . असृजि,
असृक्षु अस्नि, असनि
अससु संबो० असृक् ग् असृजी
असृञ्जि जन्तो विशेषणरूपः पुंलिङ्गो "देवेज्' शब्दः ।
देवेट् ड् देवेजो देवेजः शेषं द्वितीयादौ 'राज्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम्।
नपुंसकलिङ्गः। प्र०, द्वि० देवेट, ड् देवेजी देवञ्जि
शेषं तृतीयादौ 'राज' शब्दवत् । एवम्-ऋजुसृज, केशपरिभृज्, गिरिराज्, विभ्राज, परिवाज् आदयः। जन्तो विशेषणरूपः पुंलिङ्गो “धानाच' शब्दः ।
प्र० द्वि०
धानाभृट, ड् धानाभृजौ . धानाभृजम् "
धानाभृजः
१०