SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [१४५] असृजा असृग्भ्याम्, . असृग्भिः , अस्ना असभ्याम् ... असमिः असृजे, असृग्भ्यः , अस्ने असभ्यः असृजः, अतः , असृजो असृजाम्, , अस्नो अस्नाम्, स० . असृजि, असृक्षु अस्नि, असनि अससु संबो० असृक् ग् असृजी असृञ्जि जन्तो विशेषणरूपः पुंलिङ्गो "देवेज्' शब्दः । देवेट् ड् देवेजो देवेजः शेषं द्वितीयादौ 'राज्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम्। नपुंसकलिङ्गः। प्र०, द्वि० देवेट, ड् देवेजी देवञ्जि शेषं तृतीयादौ 'राज' शब्दवत् । एवम्-ऋजुसृज, केशपरिभृज्, गिरिराज्, विभ्राज, परिवाज् आदयः। जन्तो विशेषणरूपः पुंलिङ्गो “धानाच' शब्दः । प्र० द्वि० धानाभृट, ड् धानाभृजौ . धानाभृजम् " धानाभृजः १०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy