SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पं० प० स० संबो० प्र० द्वि० तृ० च० पं० स० संबो० प्र०, डि ७ प्र० संबो० स्यादिशब्दसमुपयः । तेन तस्मै तस्मात् तस्य तस्मिन् हे स सो तम्मू तया तस्यै तस्यांः "" तस्याम् हे से त्यद् शब्दः । ताभ्याम् ,, "" तयोः 99 हे तौ स्त्रीलिङ्गः । A R ताभ्याम् "9 " समेः नपुंसकलिङ्गः । पुंलिङ्गः यद्' शब्दः । यौ हे यौ तैः तेभ्यः [२०३] "" सेपाम् तेषु हे ते ताः तानि लत्, द् शेषं तृतीयादौ पुंलिङ्गः 'तद्' शब्दवत् । एवम "" ताभिः ताभ्यःः "" तासाम्: सासु हे ताः यः हे य शेषं द्वितीयादौ पुलिङ्ग 'सत् ये है ये
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy