SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीवासुपूज्यस्वामिने नमः । श्रीनेमि-लावण्यसूरीश्वंरेभ्यो नमः । श्रीस्यादिशब्दसमुच्चयः । श्रीसारदां हृदि ध्यात्वा स्यादिशब्दसमुच्चयम् । करोत्यमरचन्द्राऽऽख्यो यतिः श्वेताम्बराग्रणीः ॥१॥ शब्दाः पुंलिङ्गाः स्त्रीलिङ्गाः स्युनपुंसकलिङ्गकाः । स्त्रीपुंलिङ्गकाः पुंक्लीबलिङ्गाः स्त्रीक्लीबलिङ्गकाः ॥२॥ त्रिलिङ्गका अलिङ्गाश्च वाच्यलिङ्गा अपि क्रमात् । नव प्रकाराः शब्दानां लिङ्गभेदो भवत्ययम् ॥ ३ ॥ स्वरान्ता व्यञ्जनान्ताश्च सर्वनामगणोदिताः । सख्यासमाश्रिताः शब्दा ज्ञेयाः प्रज्ञावता क्रमात् ॥ ४॥ अकारान्ताः स्मृताः पुंसि देव-मुख्याः समक्रियाः। मास-दन्त-पाद-यूषाः शसादौ भेदभाजिनः ॥ ५ ॥ नपुंसके स्मृतास्तुल्यक्रियाः कुण्डा-कुलाऽऽदयः । हृदयोदकाऽऽसनानां शसादावन्तरं पुनः ॥ ६ ॥ शुक्ल-कृष्णारुणाधास्तु वाच्यलिङ्गाः प्रकीर्तिताः। आकारान्ताश्च पुंलिङ्गा हाहा-प्रभृतयः समा ॥ ७ ॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy