SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [६७] . इमिकाः, एनाः । इमिकया एनया । इमिकयोः, एनयोः । शेष सर्विकावद् । क्लीबे-पूर्वरीत्या इदं "औरी" ॥१४॥५६॥ इमे इमानि । द्वि० इदम्, एनद् इमे, एने इमानि. एनानि अकि-इदकं इमके इमकानि । द्विती० इदकम्, एनद् इमके, एने इमकानि, एनानि ॥ एतद् "आ द्वेर" ॥२॥१॥४१॥ "तः सौ सः" ॥२१॥४२॥ पत्वे च एषः । एतौ । एते । एतम्, "त्यदामेनदेतदः०" ॥२॥१॥३३॥ एनम् । एतौ, एनौ । एतान् , एनान् । एतेन, एनेन । एतयोः. एनयोः २ । शेषम् "आ द्वरः" ॥२१॥४१॥ इति कृते सर्ववत् । पताभ्याम् इत्यादि। अकिएषकः एतको एतके । एतकम् साकोऽप्येनद् एनम् । एतको, एनौ । एतकान्, एनान् । एतकेन, एनेन । एतकयोः, एनयोः। शेषं सर्वकवत् एतकाभ्याम् इत्यादि । स्त्रियाम् एषा पते एताः । एताम्, एनाम् । एते, पने । एताः, एनाः। एतया, एनया । एतयोः, एनयोः, । शेषं सवित् एताभ्याम् एताभिः इत्यादि । अकि-"द्वयेषसूतपुत्रवृन्दारकस्य" ॥२।४।१०९॥ वा इः एपका, एषिका । अन्यत्र ''अस्यायत्तत्" ॥२।४।१११॥ पतिके एतिकाः । एतिकाम्, साकोऽप्येनद् एनाम् । पतिके, एने । एतिकाः, एनाः । एतिकया, एनया । एतिकयोः, एनयोः। शेषं सर्विकावत् पतिकाभ्याम् पतिकाभिः इत्यादि । क्लीबे-एतत् एते एतानि । द्वि० एतत् एनत् , एते, एने एतानि, एनानि । अकि-एतकत् एतके एतकानि । द्वित.. एतकत् , साकोऽप्येनद् एनत् एतके, एने एतकानि, एनानि ॥ एकशब्दात् एकसङ्ख्यावाचकत्वाद् एकवचनमेव । अन्यशब्दपर्यायात् तु सर्वाणि ववनानि । द्वयोरपि सर्वादौ त्यादिषु पाठः । सर्वलिङ्गेषु अकि च सर्ववत् ॥ द्विशब्दात्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy