SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [२११] बहुवचनान्तः स्त्रीलिङ्गः "विंशति" शब्दः । विंशति शब्दस्य सर्वरूपाणि "बुद्धि" शब्दवत् भवन्ति । एवम्-पष्टि, सप्तति, अशीति, नवति, एकोनविंशति, एकविंशति, एकषष्टि आदयः । बहुवचनान्यः स्त्रीलिङ्गः "बिंसल" शब्दः । त्रिंशत् शब्दस्य सर्वरूपाणि 'विद्युत्' शब्दवत् भवन्ति । एवम्-चत्यारिंशत् , पश्चाशत्, एकत्रिंशत् नपुंसकलिङ्गः “शत" शब्दः । शत शब्दस्य सर्वरूपाणि 'कुण्ड' शब्दवत् भवन्ति ।। एवम्-सहन, लक्ष, अयुत, प्रयुत आदयः । ___ स्त्रीलिङ्गः “कोटि" शब्दः । कोटि शब्बस्त्र सर्वरूपाणि 'बुद्धि' शब्दवत् भवन्ति । . इति सङ्ख्याशब्दाः ॥ prenesasarenesaneKORETENT ३ इति स्यादिशब्दसमुच्चयान्तर्गत शब्दरूपमाला spagesenoncuaracaracal
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy