________________
स्यादिशब्दसमुच्चयः । [२११] बहुवचनान्तः स्त्रीलिङ्गः "विंशति" शब्दः । विंशति शब्दस्य सर्वरूपाणि "बुद्धि" शब्दवत् भवन्ति । एवम्-पष्टि, सप्तति, अशीति, नवति, एकोनविंशति, एकविंशति, एकषष्टि आदयः ।
बहुवचनान्यः स्त्रीलिङ्गः "बिंसल" शब्दः । त्रिंशत् शब्दस्य सर्वरूपाणि 'विद्युत्' शब्दवत् भवन्ति । एवम्-चत्यारिंशत् , पश्चाशत्, एकत्रिंशत्
नपुंसकलिङ्गः “शत" शब्दः । शत शब्दस्य सर्वरूपाणि 'कुण्ड' शब्दवत् भवन्ति ।। एवम्-सहन, लक्ष, अयुत, प्रयुत आदयः ।
___ स्त्रीलिङ्गः “कोटि" शब्दः । कोटि शब्बस्त्र सर्वरूपाणि 'बुद्धि' शब्दवत् भवन्ति । .
इति सङ्ख्याशब्दाः ॥
prenesasarenesaneKORETENT ३ इति स्यादिशब्दसमुच्चयान्तर्गत
शब्दरूपमाला spagesenoncuaracaracal