SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ [२१०] स्यादिशब्दसमुच्चयः । चतुर्भिः चतमिः च०, पं० चतुर्व्यः चतसृभ्यः ष० चतुर्णाम् चतसृणाम् स० . चतुषु चतसृषु चतुभिः चतुर्व्यः चतुर्णाम् चतुषु नित्यं बहुवचनान्तः त्रिषु लिोषु समानः शब्दः । [पञ्चन्] [षष्] [सप्तन् ] प्र०, द्वि० पञ्च तृ० पञ्चभिः च०, पं० पञ्चभ्यः ष० पश्चानाम् षट्, ड् षभिः षड्भ्यः षण्णाम् सप्त सप्तभिः सप्तभ्यः सप्तानाम् त्रिषु लिङ्गेषु समानः नित्यं बहुवचनान्तः शब्दः । नव . [अष्टन् ] [ नवन् ] प्र०, द्वि० अष्टौ, अष्ट तृ० अष्टाभिः, अभिः नवभिः च०, पं० अष्टाभ्यः, अष्टभ्यः नवभ्यः ष० - अष्टानाम् नवानाम् अष्टासु, अष्टसु एवम्-दशन्, एकादशन्, द्वादशम् , त्रयोदशन् , चतुर्दशन, पञ्चदसम् षोडशम्, सप्तदशन् , अष्टादशन् । नवसु
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy