________________
[२१०]
स्यादिशब्दसमुच्चयः । चतुर्भिः चतमिः च०, पं० चतुर्व्यः चतसृभ्यः ष० चतुर्णाम् चतसृणाम् स० . चतुषु चतसृषु
चतुभिः चतुर्व्यः चतुर्णाम् चतुषु
नित्यं बहुवचनान्तः त्रिषु लिोषु समानः शब्दः ।
[पञ्चन्]
[षष्]
[सप्तन् ]
प्र०, द्वि० पञ्च तृ० पञ्चभिः च०, पं० पञ्चभ्यः ष० पश्चानाम्
षट्, ड् षभिः षड्भ्यः षण्णाम्
सप्त सप्तभिः सप्तभ्यः सप्तानाम्
त्रिषु लिङ्गेषु समानः नित्यं बहुवचनान्तः शब्दः ।
नव
. [अष्टन् ]
[ नवन् ] प्र०, द्वि० अष्टौ, अष्ट तृ० अष्टाभिः, अभिः
नवभिः च०, पं० अष्टाभ्यः, अष्टभ्यः
नवभ्यः ष० - अष्टानाम्
नवानाम् अष्टासु, अष्टसु
एवम्-दशन्, एकादशन्, द्वादशम् , त्रयोदशन् , चतुर्दशन, पञ्चदसम् षोडशम्, सप्तदशन् , अष्टादशन् ।
नवसु