________________
[२२]
स्यादिशब्दसमुच्चयः । वाच्यलिङ्गा ऋकारान्ताः कर्तृ-प्रभृतयः समाः। ऋकारान्ताः पितृ-मुख्याः पुंसि तुल्यक्रियाः स्मृताः ॥२३॥
कर्ता 'तृस्वसृ०” ॥१।४।३८।। कर्तारौ ४ । शेष पितृ वत् । स्त्रियां ङ्यां रत्वे की नदीवत् । क्लीबे वारिवत् । टादौ स्वरे वा पुस्त्वम् । एवं तृजन्त-भर्तृ-भोक्त-मुख्याः ॥ सुमातृ पुंसि पितृवत् । ल्लीबे क्लीबकर्तृवत् । आ० "मातुमांतः० ॥१४४०॥ इति अर्ह पुत्रे हे गार्गीमातः ॥ पितुः ऋ पितृः अम्शसौ विना स्वरे सन्धिः । पित्रौ पित्रः । पितृ पितॄन् ॥२३॥ स्त्रियां पितृ-मुखास्तुल्याः क्लीबे सुपित्वत् पुनः। . लुकारान्ता वाच्यलिङ्गाः प्रियक्ल-प्रमुखाः समाः ॥२४॥ __ यदा तु पितुः ऋर्देवमाता तदा स्त्रीलिङ्गः । शसि पितृः शेषं पुंवत् । शोभना पितृर्यत्र कुले इति क्लीये ह्रस्वे सुपितवत् । टादौ स्वरे बा पुंस्त्वम् ॥ पुंसि प्रियक्लः । प्रियक्लन स्वरे सन्धिः । आमि प्रियक्लुनाम् । स्त्रियामप्येवम् । शसि प्रियक्ल: । क्लीबे प्रियक्ल प्रियक्लनी प्रियक्लनि २ । टादौ स्वरे वा पुंस्त्वम् । एवं प्रियगम्ल-अतिक्ल मुख्याः ॥२४॥ लुकारान्ता वाच्यलिङ्गाः प्रियकल-प्रमुखास्तथा । एकारान्ताः से-परमे-मुख्यास्तुल्यक्रिया मताः ॥२५॥
प्रियक्लः इत्यादि प्रियक्लवत् । परंतु आमि हस्वापश्च ॥१॥४॥३२॥ न प्रियक्लाम् । स्त्रियामप्येवम् । शसि प्रियक्ल: क्लीबे हस्वे प्रियक्ल प्राप्रियक्लबत् । एक्मतिक्ल । से कामी