Page #1
--------------------------------------------------------------------------
________________ | "अहो श्रुतज्ञानम" ग्रंथ जीर्णोध्धार क्रमांक 01 श्री नंदीसूत्र अवचूरी : द्रव्य सहायक: प.पू. योगनिष्ठ A. श्री केसरसूरिश्वरजी म.सा. समुदायना प.पू. आचार्य श्री हेमप्रभसूरिश्वरजी म.सा.ना आज्ञावर्तिनी पू. प्रवर्तिनी साध्वीजी श्री नेमश्रीजी म.सा.ना आत्मश्रेयार्थे पू. मंजुलाश्रीजी म.सा.नी प्रेरणाथी नेम-मंजुल-वारि-वज स्वाध्याय मंदिरनी बहेनोना ज्ञानखातानी उपजमांथी : संयोजक : शाह बाबुलाल सरेमल बेडावाळा श्री आशापूरण पार्श्वनाथ जैन ज्ञानभंडार हीराजैन सोसायटी, साबरमती, अमदावाद-380005. विक्रम संवत 2065 (मो.) 9426585904 (o) 22132543 (रहे.) 27505720 I. स. 2009
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________ EKZ- 4 न्न्दिन्म्। | अव्धीस्म्ल्कृत्म्। 4 जयतु श्रीजिनवरेन्द्रप्रवचनम् । श्रेष्ठिदेवचन्द्र लालमाई-जैनपुस्तकोद्धार-ग्रन्थाले श्रीदूष्यगणिशिष्य-श्रीदेववाचकगणिविरचितम् नन्दिसूत्रम् । % + अवचूरीसमलङ्कृतम् । +++ + अथ नन्दिरिति कः शब्दार्थः ? उच्यते, 'दुनदु समृद्धौ' इत्यस्य धातोः 'उदितो नुम्' इति नुमि विहिते नन्दनं-नन्दिः, प्रमोदो हर्ष इत्यर्थः । नन्दुइहेतुत्वात् ज्ञानपञ्चकामिधायकमध्ययनमपि नन्दिः, नन्दन्ति प्राणिनः-अनेन-अस्मिन् 1 भत्र 'उदितः स्वरानोऽन्तः' (हैम्04॥4॥98) इति सूत्र रश्यते । + +
Page #4
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । ॥ 2 ॥ इति वा नन्दि:, - इदमेव प्रस्तुतमध्ययनम्, आविष्टलिङ्गत्वाच आध्ययनेऽपि प्रवत्तमानस्य नन्दिशन्दस्य पुंस्त्वं, ' इन् सर्वधातुभ्यः' (कौमुदी0 उणादौ ) इत्यौणादिक इन् प्रत्ययः, अपरे तु नन्दीति पठन्ति, ते च 'इक् कृष्यादिभ्य' ( महाभाष्ये 0 3 a0 3 pA0 1 A0 ) इति सूत्रादिकप्रत्ययं समानीय स्त्रीत्वेऽपि वर्त्तयन्ति, ततश्च ' इतोऽक्त्यर्था ' दिति [ सि. 2-4-32 ] ङीप्रत्ययः । ' जयति ' इन्द्रिय विषयकषायघातिकर्म्मपरीषहोपसर्गादिशत्रुगणपराजयात् सर्वानप्यतिशेते, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामवश्यं प्रणामार्हस्ततो जयतीति, किमुक्तं भवति ? तं प्रति प्रणतोऽस्मोति, किं विशिष्टो जयतीत्याह जय जगजीवजोणी - वियाणओ जगगुरू जगाणंदो । जगनाहो जगबंधू- जयै जगपियामहो भयवं ॥ 1 ॥ 'जगज्जीवयोनिविज्ञायक: ' जगत्-धर्माधर्माकाशपुद्गलास्तिकायरूपं ' जगत्त्रयं चराचरं' इति वचनात् जगच्च जीवाव योनयश्च जगज्जीवयोनयः तासां विविधं - अनेकप्रकारमुत्पाताद्यन्तधर्मात्मकतया जानाति इति विज्ञायको जगज्जीवयोनिविज्ञायकः, अनेन केवलज्ञानप्रतिपादनात् स्वार्थसंपदमाह, तथा जगत् गृणाति यथा व्यवस्थितं प्रतिपादयति शिष्येभ्य इति जगद्गुरुः । यथावस्थितसकेलपदार्थप्रतिपादक इत्यर्थः । तथा 'जगदानंद: ' इह जगच्छब्देन संज्ञिपंचेंद्रियपरिग्रहः, तेषामेव भगवदर्शनदेशनादित आनंदसंभवात्, ततश्च जगतां - सञ्ज्ञिपंचेन्द्रियाणाममृतस्यन्दिमूर्तिदर्शनमात्रतो निःश्रेयसाभ्युदय साधम्र्योपदेशद्वारेण चानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वात् जगदानंद:, तथा 'जगन्नाथः ' इह जगच्छन्देन सकलचराचरपरिग्रहः, 1- आविष्ट - आगृहीतं प्रतिनियतं लिङ्गा यैस्ते आविष्टलिङ्गाः, लिङ्गान्तरशब्द संबंवेऽपि न स्वलिङ्गा जहति इत्यर्थः ॥ " अवचूरीसमलङ्कृतम् । ॥ 2 ॥
Page #5
--------------------------------------------------------------------------
________________ न्न्दिसूत्र्म्। अवघूरीमः म्ल्न्ग्कृत्म्। नाथशन्देन च योगक्षेमकृदभिधीयते, 'योगक्षेमकृत् नाथ' इति, तथा ' जगद्वन्धुः' इह जगच्छन्देन सकलपाणिगणपरिग्रहः, प्राणिन एवाधिकृत्य बन्धुत्वोपपत्तेः, ततश्च जगतः-सकलप्राणिसमुदायरूपस्याव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वात्-बन्धुरिव बन्धुः जगद्वन्धुः, तथा 'जयति जगत्पितामहः' इति, इह जगच्छब्देन सकलसत्त्वपरिग्रहः, ततश्च जगतां सकलसत्त्वानां नरकादिकुगतिविनिपाताऽपायरक्षणात् पितेव पिता-सम्यग्दर्शनमूलोत्तरगुणसंहतिस्वरूपो धर्मः । स हि दुर्गती प्रपततो जंतून रक्षति, शुभे च निःश्रेयसादौ स्थाने स्थापयति । तथा चोक्तम्-निरुक्तशास्त्रवेदिभिः-" दुर्गतिप्रसृतान जन्तून , यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ 1 ॥ " ततः सकलस्थापि प्राणिगणस्य पितृतुल्यः, तस्यापि च पिता भगवान , अर्थतस्तेन प्रणीतत्वात् , ततो भगवान् जगत्पितामहः, जयतीति पुनः क्रियाभिधानं तथाधिकाराददुष्टम् । / उक्तं च-" सज्झायज्झाणतओसहे ऊबएसु थुइपयाणेसु । संतगुणकित्तणासु य न होति पुणरुत्तदोसाओ ॥ 1 ॥ अनेनापि परार्थ। संपदमाह-'भगवान् इति' भगः-समग्रैश्वर्यादिलक्षणः, आह च-ऐश्वर्यस्य समग्रस्य रूपस्य यशसः shriyH। धर्मस्यार्थप्रयत्नस्य ! पण्णां भग इतीरितः ॥ 1 ॥ " भगोऽस्यास्तीति भगवान् ॥ 1 ॥ जयह सुयाणं पभवो तित्थयराणं अपच्छिमो ज्यि। जयै गुरूलोगाणं जयै महप्पा महावीरो ॥ 2 ॥ जयतीति पूर्ववत, श्रुतानां-स्वदर्शनपरदर्शनानुगतसकलशास्त्राणां प्रभवन्ति सर्वाणि शास्त्राण्यस्मादिति प्रभवः-प्रथमं उत्पत्तिकारणम्, तीर्थकराणामपश्चिमो जयति, जन्मजरामरणसलिलसुभृतं मिथ्यादर्शनाविरतिगम्भीरं महाभीमकषायपातालं दुःखग्राह %AKA
Page #6
--------------------------------------------------------------------------
________________ न्न्दिसूत्र्म्। ॥ 4 ॥ महामोहावर्तभीषणं रागद्वेषपवनविक्षोभितं विविधानिष्टेष्टसंयोगवियोगवीचि निचयसंकुलमुच्चैस्तर मनोरथसहस्रवेलाकलितं संसारसागरं तरंति येन तत्तीर्थम् । तच्च सकलजीवादिपदार्थसार्थरूपकमत्यन्तानवद्यं शेषतीर्थान्तरीयाविज्ञातचरणकरणक्रियाधारं सकलत्रैलोक्यान्तर्गविबुद्धधर्म्मसंपत्समन्वितं महापुरुषाश्रयमविसंवादिप्रवचनम्, तत्करणशीलास्तीर्थकराः तेषां तीर्थकराणां, अस्मिन् भारते वर्षे, अधिकृतायासर्वियां न विद्यते पश्चिमोऽस्मादित्यपश्चिमः सर्वान्तिमः, पश्चिम इति । 'जयति गुरुर्लोकानां ' इति लोकानां - सवानां गृणाति प्रवचनार्थमिति गुरुः, प्रवचनार्थप्रतिपादकतया पूज्य इत्यर्थः । तथा 'जयति महात्मा महावीरो' महान्- अतितरशक्त्युपेत आत्मास्वभावो यस्य स महात्मा, 'सूर वीर विक्रांतौ ' वीरयति स्म इति वीरो-विक्रांतः, महान् कषायोपसर्गपरीषहेन्द्रियादिशत्रुगणजयादतिशायी विक्रांतः महावीरः, अथवा 'ईर गतिप्रेरणयोः ' विशेषेण ईरयति -गमयति स्फेटयति कर्म, प्रापयति वा शिवमिति वीरः, जयतीति पूर्ववत् ॥ 2 ॥ भद्दं सवजगुजोयगस्स भद्दं जिणस्स वीरस्स । भद्दं सुरासुरनमंसियस्स भदं धुयरयस्स ॥ 3 ॥ 'भद्रं' कल्याणं भवतु, 'सर्वस्य जगदुद्योतकस्य' सर्व-समस्तं जगत्-लोकालोकात्मकम्, उद्योतयति - प्रकाशयति केवलज्ञानदर्शनाभ्यामिति सर्वजगदुद्योतकः । तस्य 'भेद्रायुष्यक्षेमसुखहितार्थहितैराशिषि' इति त्रिकल्पेन चतुर्थीविधानेऽपि षष्ठयपि भवति । यथा आयुष्यं देवदत्ताय, आयुष्यं देवदत्तस्य, तथा 'भद्रं जिनस्य वीरस्य' महावीरस्य, जयति रागादिशत्रुगणमिति जिनः, औणादिको नक् 1 हितसुखाभ्याम् (हैम0 2 / 2 / 65 ) तद्भद्वायुष्य क्षेमार्थार्थेनाशिषि ( 2 / 2 / 66 ) इतिसूत्रद्वयोक्तार्थसङ्ग्रहेणात्रैवमुक्तम् । अव्चूरीस्म्ल्न्ग्कृत्म्। ॥ 4 ॥
Page #7
--------------------------------------------------------------------------
________________ नन्दिसूत्रम्) ॥ 5 ॥ प्रत्ययस्तस्य भद्रं भवतु । तथा 'भद्रं कल्याणं भवतु, सुरै: - शक्रादिभिरसुरैश्चमरादिभित्र नमस्कृतस्य, तथा 'भद्रं ' कल्याणं भवतु, 'धूतरजसः' धृतं कम्पितं स्फोटितं रजो- बध्यमानं कर्म येन स धृतरजास्तस्य ॥ 3 ॥ सम्प्रति तीर्थकरानन्तरं सङ्घः पूज्य इति परिभावयन सङ्घस्य नगररूपकेण स्तवमाह - गुणभवणगहण ! सुरगणभरिय ! दंसणविशुद्धरत्यागा ! | संघनगर ! भई ते अखंडचरित्तपागारा ! ॥ 4 ॥ गुणभवण इत्यादि, गुणा- इह उत्तरगुणा गृह्यन्ते. मूलगुणानामग्रे चारित्रशब्देन गृह्यमाणत्वात् ते च उत्तरगुणाः पिण्डविशुद्धयादयः, तएव भवनानि, तैः गहनं - गुम्पिलं प्रचुरत्वादुत्तरगुणानां गुणभवनगहनम् सङ्घनगरमभिसम्बध्यते, तस्य आमन्त्रणं. हे गुणभवनगहन !, तथा श्रुतरलभृत-श्रुतानि एव आचारादीनि निरुपमसुखहेतुत्वाद्रत्नानि श्रुतरत्नानि तैर्भूतं पूरितं तस्य आमन्त्रणं, हे श्रुतरत्नभृत !, तथा 'दर्शनविशुद्धरध्याक' इह दर्शन-प्रशमसंवेगनिर्वेदानुकम्पा स्तिक्य लिङ्गगम्यमात्मपरिणामरूपं सम्यग्दर्शनममिगृह्यते । तच क्षायिकादिभेदात विधा, तद्यथा - क्षायिक, क्षायोपशमिक औपशमिकं च । दर्शनमेव असारमिध्यात्वादिकचवररहिता विशुद्धा रथ्या यस्य तत् तथा, तस्य आमंत्रणं, हे दर्शनविशुद्धरध्याक !, सङ्घश्रातुर्वर्ण्यः श्रमणादिसङ्घातः, स नगरं इव संघनगरं, तस्य आमन्त्रणं, हे सङ्घनगर !, ' भद्रं कल्याणं 'ते' तव भवतु । अखण्डचारित्रप्राकारं चारित्रं मूलगुणाः अखण्डं - अविराधितं चारित्रं एव प्राकारो यस्य तत् तथा 'मांसादिपु च' इति प्राकृतलक्षणात् चारित्रशब्दस्य आदी ह्रस्वः तस्य आमन्त्रणं, हे अखण्डचारित्रप्राकार !, दीर्घत्वं प्राग ॥ 4 ॥ 1 अव्चूरीस्म्ल्ण्कृत्म्। ॥ 5 ॥
Page #8
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् भूयोऽपि सङ्घस्य एव संसारोच्छेदकारित्वाच्चक्ररूपकेण स्तवमाह अवचूरीससंजमतवतुंररयस्म नमो स्म्म्त्त्पारिवाल्स्म्। अप्पडिचस्स जयो हौ सया संघचक्कस्स ॥ 5 ॥ म्ल्ण्कृत्म्। संजम इत्यादि, sNymH-sptdshprkaarH| यत उक्तं-"पञ्चाश्रयात् विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डवयविरतिश्चेति संयमः सप्तदशभेदः ॥1॥"स्पी द्विधा-बाह्यं आभ्यन्तरं च, तत्र बाह्य पड्विधं, आभ्यन्तरमपि षोढा । संयमश्च तपांसि । च संयमतपसि, तुंबं च अराश्च-अरकाः तुम्बाराः संयमतपस्येव यथासंख्यं तुम्बारा यस्य तत् तथा, तस्मै संयमतपःतुम्बाराय न्म्ः। सूत्रे च पष्ठी प्राकृतलक्षणात् । चतुर्थी अर्थे वेदिनव्या. उक्तं च-" छडि विभनीए भण्णइ चउत्थी । " तथा सम्यक्त्वमेव पारियल्लं-बाह्यपृष्ठस्य बाह्या भ्रमियस्य तत् तथा, तस्मै नमः । गाथाई व्याख्यातं । तथा न विद्यते प्रति-अनुरूपं समानं चक्रं यस्य तत् अप्रतिचक्र, चरकादिचक्रः असमानं इत्यर्थः, तस्य जयो भवतु, सदा-सर्वकालं, सङ्घः चक्रं इव मंधचक्रं तस्य ॥ 5 ॥ सम्प्रति संघस्य एव मार्गगामिनया रथरूपकण स्तवमनिधित्मगह भई सीलपडागूसियस्स नवनियमतुरयजुत्तस्म । संघरहस्स मज्झायसुनंदिघोसरस ॥ 6 ॥ भई सील इत्यादि, 'भद्र' कल्याण संघरयस्य भगवतो भवतु इति योगः, किं विशिष्टस्य सतः इत्याह-'शीलोच्छूइ तपताकस्य', शीलमेव-अष्टादशशीलासहस्ररूपं उच्छिता पताका यस्य स, तथा 'तपोनियमतुरगयुक्तस्य' तपःसंयमाश्वयुक्तस्य । 15
Page #9
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । 7 ॥ तथा स्वाध्यायः - पश्चविधः तच यथा - वाचना पृच्छना प्रवर्त्तना अनुप्रेक्षा धर्म्मकथा च स्वाध्याय एवं सन् शोभनो नन्दिवोपोद्वादशविधतूर्यनिनादो यस्य स तथा तस्य । 'सासुने सन्स' इति क्वचि पाठः, तत्र स्वाध्याय एव शोभनो नेमिघोषो यस्य इति द्रष्टव्यम् ॥ 6 ॥ [ अथ संघस्व प्रयुद्धतया पद्मरूपकेण गाथायेन स्तवमाह-] कम्मरयजलोहविणिग्गयरस सुपरयणदीहनालस्स । महत्वयधिरकन्नियस्स गुणकेसरालस्स ॥ 7 ॥ कम्मरय इत्यादि. कर्म - ज्ञानावरणादि अग्रप्रकारं सदेव जीवस्य गुण्ठनेन मालिन्यापादनात् रजो भण्यते । कर्मरज एव जन्मकारणत्वात् जल घस्तस्मात् विनिर्गतः [इव]-कर्मरजांजलीध विनिर्गतः तस्य । इह पद्मं जौवाद्विनिर्गत सुप्रतीनं, जलौघस्योपरि तस्थ व्यवस्थितत्वात्, संघस्तु कर्मरजोजलौघाद्विनिर्गतोऽल्पसंसारित्वादवसेयः तथा चाविरतसम्यग्दृष्टेरपि अपार्द्धपुद्गलपर वर्तमान एव संसार:, अत एव विनिर्गत इव इति व्याख्यातं, न तु साक्षाद्विनिर्गतोऽद्यापि संसारित्वात् तथा श्रुतरत्नमेव दीर्घो नालो यस्य स तस्य, दीर्घनालतया च श्रुतरत्नस्य रूपणं कर्म्मरजोजलौघतः तदलात विनिर्गतः । तथा पञ्चमहाव्रतानि एव प्राणातिपादिविरमणलक्षणानि स्थिरा - ear कर्णिका-मध्यगण्डिका यस्य तत्तथा तस्य, तथा गुणा-उत्तरगुणाः, त एव पञ्चमहात्रतरूपकर्णिकापरिकर भूतत्वात् केसरा व गुणकेसराः ते विद्यन्ते यस्य तत्तथा तस्य ॥ 7 ॥ तथा सावगजणमहुअरिपरिवुडस्म जिणसूरतेयबुद्धस्स । संघपउमस्स भई समणगणसहस्सपत्तस्स ॥ 8 ॥ OM OM अव्चूरीस्म्ल्ण्कृत्म्। ॥ 7 ॥
Page #10
--------------------------------------------------------------------------
________________ प नन्दिसूत्रम् अव्चूरीस्म्ल्ण्कृत्म्। READHOPUR ये अभ्युपेतसम्यक्त्वाः प्रतिपन्नाणुव्रता अपि प्रतिदिवसं यतिभ्यः साधूनां अगारिणां च उत्तरोत्तरविशिष्टगुणप्रतिपत्तिहेतोः सामाचारी शृण्वन्ति ते श्रावकाः, श्रावकाश्च ते जनाश्च श्रावकजनाः, त एव मधुकर्यः, ताभिः परिवृतस्य, तथा 'जिनसूर्यतेजोबुद्धस्य' / जिन एव सकलजगत्प्रकाश कतया सूर्य इव-भास्कर इव जिनसूर्यः, तस्य तेजो विशिष्टसंवेदनप्रभवा धर्मदेशना, तेन बुद्धस्य । तथा श्राम्यन्ति इति श्रमणा 'नन्यादिभ्योऽन' [सि. हे. 5---152] इति कर्यनप्रत्ययः । श्राम्यन्ति तपस्यन्ति, किमुक्तं भवतिप्रव्रज्यारम्भदिवसादारभ्य सकलसावद्ययोगविरता गुरूपदेशेन प्राणोपरमात् यथाशक्ति अनशनादितपः चरन्ति । उक्तं च " यः समः सर्वभूतेषु वसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः ॥ 1 ॥ श्रमणानां गणः श्रमणगणः, स एव सहस्र पत्राणां यस्य तत् श्रमणगणसहस्रपत्रं तस्य ॥ 8 ॥ CARKX भूयोऽपि संघस्य एव मौम्यतया चन्द्ररूपकणस्तबमाहतवसंजममयलंछण! अकीरियराहुमुहदुद्धरिम! निचं! जय संघचन्दनिम्मल! सम्मत्तविशुद्धजोण्डागा ! ॥ 9 ॥ तपःसंजम इत्यादि, तपश्च संयमश्च तपःसयम, समाहारो द्वंद्वः, तपःसंयम एव मृगलाञ्छनं-मृगरूपं चिह्नं यस्य तस्य आमन्त्रणं, हे तपःसंयममृगलाञ्छन !, तथा न विद्यन्तेऽनभ्युपगमात् परलोकविषयाः क्रिया येषां ते अक्रियाः-नास्तिकाः, त एव जिनप्रवचनशशाङ्कासनपरायणत्वात् राहुमुखं इवाक्रियाराहुमुखं तेन दुःप्रधृष्यो-अनभिभवनीयः,तस्यामन्त्रणं, हे अक्रियाराहुमुखदुःप्रधृष्य, सङ्घः
Page #11
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् **** चन्द्र इव सङ्घचन्द्रः तस्यामन्त्रणं, हे सङ्घचन्द्र तथा निम्मल-मिथ्यात्वमलरहितं यत्सम्यक्त्वं तदेव विशुद्धा ज्योत्स्ना यस्य स ॥अषचरीसतथा 'शेषाद्वेऽति कः प्रत्ययः(7-3-275), तस्य आमन्त्रणं, हे निर्मलसम्यक्त्वविशुद्धज्योत्स्नाक! दीर्घत्वं प्रागिव प्राकृतलक्षणात् म्ल्कृत्म्। अवसेयं, 'नित्यं सर्वकालं 'जय' सकलपरदर्शनतारकेभ्योऽतिशयवान् भव, यद्यपि भगवान् संघचन्द्रः सदैव जयन् प्रवर्तते, तथापि इत्थं स्तोतुः अमिधानं कुशलमनोवाक्कायप्रवर्तिकारणं इति अदुष्टम् ॥ 9 ॥ पुनरपि संघस्य एव प्रकाशकतया सूर्यरूपकेण स्तवमाहपरतित्थियगहपहनासगस्स तवतेयदित्तलेसस्स । नाणुजोयस्स जए भई दमसंघसूरस्स ॥ 10 ॥ परतीर्थिकाः-कपिलकणभक्षाक्षपादसुगतादिमतावलंबिनः त एव ग्रहाः, तेषां या प्रभा-एकैकदुर्नयाभ्युपगमपरिस्फूर्तिलक्षणा, तां अनंतनयसंकुलप्रवचनसमुत्थविशिष्टज्ञानभास्वरप्रभावितानेन नाशयति-अपनयति इति परतीर्थिकग्रहप्रभानाशकः तस्य [परतीर्थिकग्रहप्रभानाशकस्य तथा तपः तेज एव दीप्ता उज्वला लेश्या-भास्वरता यस्य स तथा तस्य तपःतेजोदीप्तलेश्यस्य । तथा ज्ञानं एव उद्योतो-वस्तुविषयप्रकाशो यस्य स तथा तस्य ज्ञानौद्योतस्य, 'जगति' लोके 'भद्रं' कल्याणं भवतु इति shessH। दम-उपशमः तत् प्रधानसंघः सूर्य इव संघर्यस्तस्य दमसंघसूर्यस्य ॥ 10 ॥ संप्रति संघस्य एव अक्षोभ्यतया समुद्ररूपकेण स्तवं चिकीर्षुराहभर घीवेलापरिगयस्स म्ज्झाय्जोग्म्ग्र्स्स्। अक्खोहस्स भगवओ संघसमुरस्स रुदस्स ॥ 11 ॥ *****
Page #12
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् 0 . मई धिईवला इत्यादि,संघः समुद् इव संघसमुद्रः तस्य, भद्रं भवतु इति क्रियाशेषः, किंविशिष्टस्य सत इत्याह 'धृतिवेलापरिगतस्य' अवचूरीसधृतिः मलोत्तरगुगविषयः, प्रतिदिवसं उत्सहमाल-आत्मपरिणामविशेषः, स एव वेला-जलवृद्धिलक्षणा तया परिगतस्य, तथा म्ल्कृत्म्। स्वाध्याययोग एवं कर्मविदारणक्षमशक्तिसमन्विततया मकर इव मकरो यस्मिन् स तथा तस्य, तथा 'अक्षोभ्यस्य परीषहौपसर्गसंभवेऽपि निःप्रकंपस्य 'भगवतः' समोश्चर्यरूपयशोधर्मप्रयत्नश्रीसंभारसमन्वितस्य 'रुद्रम्य' विस्तीर्णस्य ॥ 11 ॥ भयोऽपि संघस्य एच सदा स्थायितया मेरुरूपकेण स्तवमाह सम्मसणवरवहरतरूढगाढवगाढपेढस्म । धम्मवररयणमंडिअचामीयरमेहलागस्स ॥ 12 ॥ सम्मदंसण इत्यादि गाथाषट्केन संबंधः, सम्यक्-अविपरीतं दर्शन-तत्त्वश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वात् वरवजं इव सम्यग्दर्शनवरवज्र,तदेव दृढं-निःप्रकंप,रूद-चिरप्ररूढे,गाढं-निबिडं,अवगाढं-निमग्न, पीठं-प्रथमभूमिका यस्य स तथा । है। इह मंदरगिरिपक्षे वनमयं पीठं, संघमन्दरगिरिपक्षे तु सम्यग्दर्शनवरवज्रमयं पीठं शङ्कादिसुषिररहिततया परतीर्थिकवासनाजलेनांतः। प्रदेशाभावतः चालयितुमशक्यं रूढं प्रतिसमयं विशुद्धथमानतया प्रशस्ताध्यवसायेषु चिरकालं वर्तनात् , गाढं तीव्रतत्त्वविषयरुच्यात्मकस्वान्, अवगाढं जीवादिषु पदार्थेषु सम्यगपयोधरूपतया प्रविष्ट-तं बन्दे । तथा दुर्गती प्रपतं आत्मानं धारयति इति धर्मः स एच वररत्नमण्डिता चामीकरमेखला यस्य स धर्मपररत्नमण्डितचामीकरमेखलाकः 'शेषाति कः प्रत्ययः (7-3-175) तस्य । धर्मो द्विधा !! मूलगुणरूप उत्तरगुणरूपश्च, नत्र उत्सरगुणरूपो रत्नानि मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूपवत्मिचामीकरमेखला विशिष्ट ॥ 20 ॥
Page #13
--------------------------------------------------------------------------
________________ न्न्दिसूत्र्म्। 4 SC-CA उत्तरगुणरूपरत्नविभूषणविकला शोभते ॥ 12 ॥ निय्मुच्छिय्क्न्न्य्सिलाय्लुज्ल्ज्ल्त्चित्त्कूद्द्स्स्। नंदणवणमणहरसुरभिसीलगंधुदुमायस्स ॥ 13 ॥ #अवचूरीस नियम इत्यादि, इह उच्छ्रितशब्दस्य व्यवहितप्रयोगः, ततश्चायं अर्थः-नियमा एव इन्द्रियदमरूपाः कनकशिलातलानि तेषु माम्ल्न्ग्कृत्म्। उच्छ्रितानि उज्जवलानि ज्वलन्ति चित्तानि एव कूटानि यस्मिन् स तथा तस्य, इह मंदरगिरौ कूटानां उच्छ्रितत्वं उज्वलत्वं । भासुरत्वं च सुप्रतीतं , संघमन्दरगिरिपक्षे तु चित्तरूपाणि कूटानि उच्छ्रितानि अशुभाध्यवसायपरित्यागात् , उज्वलानि प्रतिसमयं कर्ममलविगमात् , ज्वलंति उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात् । तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तत् नन्दनं वनं-अशोकसहकारादिपादपवृन्द, नन्दनं च तत् वनं च नन्दनवनं, लतावितानगतविविधफलपुष्पप्रवालसंकुलतया मनोहरति इति मनोहरं, लिहा दिम्यः' इत्यच् प्रत्ययः (5.1.20) / नन्दवनं च तत् मनोहरं च नन्दनवनमनोहरं तस्य, सुरभिस्वभावो यो गंधस्तेन 'उद्धमायः' आपूर्णः उद्धमायशब्द आपूर्णपर्यायः तस्य, सङ्घमन्दरगिरिपक्षे तु नन्दनं-संतोषः, तथाहि तत्र स्थिताः साधवो नन्दन्ति, तत्त्वविविधामपौषध्यादिलन्धिसंकुलतया मनोहरं तस्य, सुरभिः शीलं एव गंधम्तेन व्याप्तम्य, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणं द्रष्टव्यम् ॥ 13 ॥ जीवदयासुन्दरकंदरुद्धरियमुणिवरमईदैन्नस्स । हेउसयधातुपगलंनरयणदित्तोसहिगुहस्स ॥ 14 ॥ जीवदया इत्यादि, जीवदया एव सुन्दराणि स्वपरनिवृत्तिहेतुत्वात् कंदराणि तपस्विनामावासभूतत्वात् तथा च लोकेऽपि -CCOURS ॥ 11 ॥
Page #14
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् 4 ॥ 12 ॥ 4. अवचूरीसप्रतीतं 'अहिंसाव्यवस्थितस्तपस्वी' ति जोवदयासुंदर कंदराणि, नेषु ये उत् प्राबल्येन कर्मशत्रुजयं प्रति दर्पिता उद्दर्पिता मुनिवरा एव म्ल्कृत्म्। शाक्यादिमृगपराजयात् मृगेन्द्रा इव मुनिवरमृगेन्द्रास्तैः आकीर्णः-व्याप्तस्तस्य । तथा मन्दरगिरिगुहामु निष्पंदवंति चन्द्रकांतादीनि रत्नानि भवन्ति कनकादि धातवो दीप्ताश्च औषधयः, सङ्घमंदरगिरिपक्षे तु अन्वयव्यतिरेकलक्षणा ये हेतवः तेषां शतानि एव धातवः कुयुक्तिव्युदासेन तेषां स्वरूपेण भासुरत्वा , तथा प्रगलंति-निस्पंदमानानि क्षायोपशमिकभावस्पंदित्वात् रत्नानि दीप्ता जाज्वल्यमाना औषधय-आमोषध्यादयो गुहासु व्याख्यानशालारूपासु यस्य स तथा तस्य ॥ 14 ॥ संवरवरजलपगलियौजरपविरायमाणहारस्स । सावगजणपौररवंतमोरनचंतकुहरस्म ॥ 15 ॥ संबर इत्यादि, संवरः-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानं तदेव कर्ममलप्रक्षालनात सांसारिकतृडपनोदकारित्वा परिणामसुंदरत्वाच्च वरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढ उज्वर:-प्रवाहः स एव विराजमानो हारो यस्य स तथा, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायविधानमुखरतया प्रचुरा खंतो मयूरास्तैः नृत्यंति इब कुहराणि-जिनमण्डपादिरूपाणि यस्य स तथा tasya ॥ 15 ॥ ghinnynypvrmunnivrphurNtvijjujlNtsihrss| विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥ 16 ॥ 21 ॥ 12 // विणय इत्यादि, विनयेन नता ये प्रवरमुनिवरास्त एव स्फुरंत्यो विद्युतो विनयनतप्रवरमुनिवरस्फुरत्विद्युतस्ताभिः ज्वलंतिभासमानानि शिखराणि यस्य स तथा तस्य, इह शिखरस्थानीयाः प्रावचनिका विशिष्टा आचार्यादयो द्रष्टव्याः, विनयनतानां COM
Page #15
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । ॥ 13 ॥ प्रवरमुनिवराणां विद्युता रूपेण विनयादिरूपेण तपसा तेषां भासुरत्वात् । तथा विविधा गुणा येषां ते विविधगुणा विशेषणान्यथा ष्नुपपत्त्या साधवो गृह्यते, त एव विशिष्टकुलोत्पन्नत्वात् परमानन्दरूपसुखहेतुधर्मफलदानात्, कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः । प्राकृतत्वात्स्वार्थे कप्रत्ययस्तेषां यः फलभरो यानि च कुसुमानि तैः आकुलानि वनानि यस्य स तथा इह फलभरस्थानीयो भूलोत्तरगुणरूपो धर्मः, कुसुमानि नानाप्रकारा श्रद्वयः वनानि तु गच्छाः ॥ 16 ॥ नाणवररयणदि पंतकंत वेरु लियविमलचूलस्स । वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ 17 ॥ नाणवर इत्यादि, ज्ञानमेव परमनिर्वृतिहेतुत्वाद्वरं रत्नं ज्ञानवररत्नं, तदेव दीप्यमाना - कान्ता - विमला वैड्यमयी चूडा यस्य स तथा तत्र मन्दरपक्षे वैडूर्यमयी चूडा-कान्ता विमला च सुप्रतीता, सङ्घमंदरपक्षे तु कान्ता भव्यजनमनोहारित्वान् विमला यथाव स्थित जीवादिपदार्थस्वरूपोपलम्भात्मकत्वात् । तस्य इत्थंभूतस्य सङ्घमहामन्दरगिरेः यन्माहात्म्यं तत् विनयप्रणतो वन्दे ॥ 17 ॥ गुणरणुजकड असीलसुगंधितवमंडिउद्देसं । सुयवरसंग सिहरं महामंदरं वंदे ॥ 18 ॥ नगर -रह- चक- पउमे- चंदे - सूरे समुद्द मेरुंमि । जो उवमिखै सततं तं संघगुणायरं वंदे ॥ 19 ॥ बंदे उस अजियं संभवमभिनंदणं सुमहमुप्पभ सुपासं । ससि पुष्पंदन सीयल सिज्लंसं वासुपुलं च ॥20॥ अवचूरीस म्ल्कृत्म्। ॥ 13 ॥
Page #16
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 14 ॥ xxx विमलमगतं च धम्मं सन्तिं कुथु अरं च मलि च । मुनिसुव्वय नमि नेमिं पासं तह वद्धमाणं च ॥ 21 ॥ तदेवं संघस्य अनेकधा स्तव अमिहितः, संप्रति आवलिकाः प्रतिपादनीयाः, ताथ तिस्रः, तद्यथा - तीर्थकरावलिका गणधरावलिका स्थविरावलिका च तत्र प्रथमतस्तीर्थकरावलिकामहं वंदे इत्यादिगाथाद्वयं निगदसिद्धं ॥ 18 ॥19॥ 20 ||21|| पढमित्थ इंदभूइ बीए पुण होइ अग्गिभूहत्ति । तईए य वाउभूह नओ वियते सुहम्मे य ॥ 22 ॥ मंडिअ मोरिय पुत्ते अकंपिए चैव अयल भायाय । मे अजेय पहाय गणहरा हुति वीरस्स ॥ 23 ॥ गणधरावलिका तु या यस्य तीर्थकृतः सा तस्य प्रथमानुयोगात् द्रष्टव्या, भगवदर्द्धमानस्वामिन आह- 'पढमित्थ' इत्यादि गाथा द्वयं एतदपि निगदसिद्धं ॥ 22॥ 23 ॥ frogs सासणयं जयै सया सवभावदेसणयं । कुसमयमयनासणयं जिणिदवर वीरसामणयं ॥ 24 ॥ निम्बु इत्यादि, निर्वृत्तेः- मोक्षस्य पंथा- सम्यग्दर्शनज्ञानचारित्राणि, निवृत्तिपथस्य शासनं शिष्यतेऽनेन इति शासन-प्रतिपाद कं, निवृत्तिपथशासनं, ततः ['स्वार्थे] कश्च [वा'] इति (8-2-164) प्राकृतलक्षणात् स्वार्थे कः प्रत्ययः, निष्टत्तिपथः शासनकं, एवमन्यत्रापि यथायोगं कप्रत्यय भावना कार्या, सदा-सर्व्वकालं जयति, सर्वाणि अपि प्रवचनानि प्रभावातिशयेन अतिक्रम्य अतिशायि वर्त्तते कथंभूतं सत् इत्याह- सर्वभावदेशनकं, तत एव कुसमयमदनाशनकं कुत्सिताः समयाः परतीर्थिकप्रवचनानि तेषां मदः - अवलेपः अवचूरीसा कृतम् ॥ 14 ॥
Page #17
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् तस्य नाशन, ततः स्वार्थिकः कप्रत्ययः, कुसमयमदनाशनक, कसमयमदनाशनं च कुसमयानां कथाक्तसवभावदेशकत्वायोगात् । इत्यंभूतं जिनेंद्रवरचीरशासनकं जयति ॥ 24 ॥ अवचूरीससंप्रति यैः इदं अविच्छेदेन स्थविरैः क्रमेण इदं युगीनजन्तूनां उपकारार्थ आनीतं, तेषां आवलिका अभिधित्सुराह- म्ल्कृत्म्। सुहम्म अग्गिवेसाणं जम्बुनामं च कासवं पभैव । कच्चायणं वंदे वच्छं सिर्भवं नहा ॥ 25 ॥ सुहम्मं इत्यादि, इह स्थविरावलिका सुधर्मस्वामिनः प्रवृत्ता, शेषगणधराणां संतानप्रवृत्तेरभावात् , ततः तमेव आदौ कृत्वा तां अभिधत्ते । सुधर्म-सुधर्मस्वामिनं पत्रमगणधरं, अग्निवेसाग इति, अग्निवेशस्थापत्यं वृद्धौ आग्निवेश्यः, 'गर्गादेः यत्र ॥ (6-1-42) इति यप्रत्ययः, तस्यापि अपत्यं आग्निवेश्यायनः, तं आग्निवेश्यायनं वन्दे इति क्रियाभिस्म्ब्न्ध्ः॥1॥, तथा तच्छिम्या जम्बूनामानं, च समुरुचये, कश्यपस्यापत्यं काश्यपः,बिदादेवृद्ध (6-1-41) इत्या प्रत्ययः, तं काश्यपगोत्रं वंदे ॥ 2 ॥ , तस्यापि जम्बू- 15 स्वामिनः शिष्यं प्रभवनामानं कात्यायनं, कतस्य अपत्य कात्यः, गर्गादेर्या (6-1-42) इति यजप्रत्ययः तस्यापि अपत्यं कात्यायनस्तं 5 कात्यायनं-कात्यायनगोत्रं वंदे ॥ 3 ॥ , तच्छिष्यं शय्यंभवं वात्स्यं. तस्यापत्यं वात्म्यः, गर्गादेः यज (6-1-42) इति यत्प्रत्ययः तं वन्दे ॥ 4 ॥ , तथा इति समुच्चये ॥ 25 / / जसभेर तुंगियं वन्दे संभूतं चेव माढरं । भद्दयाहुं च पाइन्नं थूलभदं च गोयमं ॥ 26 ॥ जस इत्यादि, शय्यंभव शिष्यं यशोभद्रं तुंगिकगणं व्याघ्रापत्यगोत्रं बंद । तस्य दी प्रधानशिष्यो अभूता, तद्यथा
Page #18
--------------------------------------------------------------------------
________________ *** *** नन्दिसूत्रम् 2 संभूतविजयो माढरगोत्रः, भद्रबाहुश्च प्राचीनगोत्रः, तो द्वौ अपि नमस्कुरुते । 'संभूतं चैव माढरं, भद्दबाहुं च पाइन्न' अवचूरीसा इति, तत्र संभूतविजयस्य विनेयः स्थूलभद्रो गौतम आसीत् , तं आह-स्थूलभद्रं, चः सम्मुच्चये, गौतम गोतमस्यापत्यं 18 मलकृतम्गौतमः 'ऋषिवृष्ण्यंधककुरुभ्य' (6-1-61) इति अणप्रत्ययः, तं वंदे इति क्रियायोगः ॥ 26 ॥ स्थूलभद्रस्यापि च द्वी प्रधानशिष्या व्भ्व्तुः। तद्यथा-एलापत्यं गोत्रो महागिरिर्वशिष्ठगोत्रः सुहस्ती [च तो वो अपि प्रणिनंसुराह एलावच्चसगोत्तं वदामि महोगिरि सुहत्यिं च । तत्तो कोसिअगोत्तं बद्दलस्स सरिध्वयं वन्दे ॥ 27 ॥ एलावच्चेत्यादि, एलापत्येन सह वर्तते यः स एलापत्य [स] गोत्रस्तं वंदे महागिरि, सुहस्तिनं च प्रागुक्तगोत्रं, तत्र सुहस्तिन आरभ्य सुस्थितसुप्रतिबद्धादिक्रमेण आवलिका विनिर्गता, सा यथा दशाश्रुतस्कंधे तथैव द्रष्टव्या, न तया इहाधिकार्ः। तस्यामावलिकायां प्रस्तुताध्ययनकारकस्य देववाचकस्य अभावात् , तत इह महागिर्यावलिकाधिकारः, तत्र महागिरेः द्वौ प्रधानशिष्यावभूतां । तद्यथा-बहुलो बलिस्सहश्च, तौ च द्वौ अपि यमलभ्रातरौ कौशिकगोत्री च, तयोरपि मध्ये बलिस्सहः प्रवचनप्रधान आसीत् , ततस्तं एव निनंसुराह-'ततो' महागिरेः अनन्तरं कौशिकगोत्रं बहुलस्य 'सदृशवयसं' समानवयसं, द्वयोः अपि यमलभ्रातृत्वात् , 'वंदे' नमस्करोमि ॥ 27 ॥ हारियगुत्त साई च वदामि हारियं च मामजं । चन्दे कोसिआगोसं संडिलं अजजीयधरं ॥ 28 ॥ ****
Page #19
--------------------------------------------------------------------------
________________ नन्दि सूत्रम् । ॥ 17 ॥ हारिय इत्यादि, balishasyApi शिष्यं हारीत [स] गोत्रं स्वातिं स्वातिनामानं चः समुच्चये, वन्दे, तथा स्वातिशिष्यं 'हारीतं' हारीतगोत्रं, चः समुच्चये, स च मित्रक्रमः श्यामार्यशब्दानन्तरं द्रष्टव्यः, श्यामाचार्य च वन्दे । तथा श्यामाचार्यशिष्यं कौशिक[स] गोत्रं, ' शांडिल्यं' शांडिल्यनामानं वन्दे । किंभूतमित्याह - 'आर्यजीतधरं ' आरात् - सर्वहेयधर्मेभ्योऽवक् यातं आर्य 'जीतं ' इति सूत्रमुच्यते । जीतं स्थितिः कल्पो मर्यादा व्यवस्थेति हि पर्यार्याः, मर्यादाकारणं च सूत्रं उच्यते । तथा 'धृञ् धारणे' धियते धारयति इति धरः, 'लिहादिभ्य ' इत्यच् प्रत्ययः । आर्यजीतस्य घर आर्यजीतधरः तं, अन्ये तु व्याचक्षते - शांडिल्यस्यापि शिष्य आर्यगोत्रो जीतधरनामा सूरिः आसीत् तं वंदे इति ॥ 28 ॥ तिसमुखाकितिं दीवसमुद्देसु गहियपेयालं । वन्दे अज्जसमुहं अक्खुभियसमुहगंभिरं । / 29 / / तिसमुद्द इत्यादि, शांडिल्यशिष्यं - आर्यसमुद्रनामानं वंदे, कथंभूतं इत्याह- 'त्रिसमुद्रख्यातकीर्ति ' पूर्वदक्षिणापरदिग्विभागव्यवस्थितत्वात् पूर्वापरदक्षिणास्त्रयः समुद्रास्त्रिसमुद्रं, उत्तरतस्तु हिमवान् वैताढ्यो वा, त्रिसमुद्रे ख्याता कीर्तिर्यस्य असौ त्रिसमुद्रख्यातकीर्तिस्तं तथा 'द्वीपसमुद्रेषु' द्वीपेषु समुद्रेषु च गृहीतं पेयालं-प्रमाणं येन स गृहीतपेयालस्तं, अतिशयेन द्वीपसागरप्रज्ञप्तिविज्ञाय इति भावः, तथा अक्षुभितसमुद्रवद्गम्भीरम् । / 29 / / अरि कर झरगं पभावगं नाणदंसणगुणाणं । वंदामि अब मंगुं सुयसागरपारगं धीरं ॥ 30 ॥ भगमित्यादि, आर्य समुद्रस्यापि शिष्यं आर्यमंगुं वंदे, किंभूतमित्याह - ' भणकं ' कालिकादिमुत्रार्थमनवरतं भणति - प्रति अवचूरिसमलंकृतम् ॥ 17 ॥
Page #20
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । ॥ 18 ॥ पादयति इति भण एवं भणकः ' [ स्वार्थे] [वा] कथ' इति प्राकृतलक्षणसूत्रात् खार्थे कः प्रत्ययस्तं । तथा 'कारक' कालिकादि सूत्रोक्तमेव उपधेः प्रत्युपेक्षणादिरूपं क्रियाकलापं करोति कारयति वा कारकस्तं । तथा धर्म्मध्यानं ध्यायति इति ध्याता तं ध्यातारं, प्रभावकं ज्ञानदर्शनगुणानां ' एकग्रहणे तज्जातीयग्रहणं इति न्यायात् चरणगुणानां अपि परिग्रहः, तथा धिया राजते इति धीरस्तं, तथा श्रुतसागरपारगम् ॥ 30 ॥ वंदामि अज्जधम्मं तत्तो वन्दे य भहगुत्तं च । तत्तोय अज्जवहरं तवनियमगुणेहिं वैरसमं ॥ 31 ॥ बन्दामीति, आर्यधर्म्मवाचकं ततो भद्रगुप्तं तत आर्य वज्रं च बंदी तपोनियमगुणैर्वज्रतुल्यमभेद्यत्वात् ॥ 31 ॥ वंदामि अजरक्खियं खमणे रविवचारिते सव्वस्स । रयणकरडंगभूआ अणुओग रक्खिओ जेहिं ॥ 32 ॥ वन्दामीति । इत्यादि सुगमम् ॥ 32 ॥ नामि दंसणंमि तवविणए निञ्चकालमुज्जुत्तं । अजं नन्दिलखमणं सिरसा वंदे पसन्नमणं ॥ 33 ॥ नाणमित्यादि, आर्यमंगोः अपि शिष्यं आर्यनंदिलखमणं प्रसन्नमनसमरक्तदृष्टान्तःकरणं शिरसा वंदे कथंभूतमित्याह - ' ज्ञाने' श्रुतज्ञाने 'दर्शने' सम्यक्त्वे, च शब्दाचारित्रे तपसि यथायोगं अनशनादिरूपे विनये - ज्ञानविनयादिरूपे ' नित्यकालं ' सर्वकालं ' उद्युक्तं ' अप्रमादिनम् ॥ 33 ॥ अवचूरिसमलंकृतम् ॥ 18 ॥
Page #21
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । ॥ 19 ॥ अगेस् वायगवंसो जसवंसो अज्जनागहत्थीणं । वागरणकरण भंगियकम्मपयडीपहाणाणं ॥ 34 ॥ व इत्यादि, पूर्वगतं सूत्रं अन्यच्च विनेयान् वाचयंति इति वाचकाः तेषां वंशः - क्रमभाविपुरुषपर्व प्रवाहः 'स' ' वर्द्धतां ' वृद्धि उपयातु, 'मा' कदाचिदपि तस्य वृद्धिं उपगच्छतो विच्छेदो भूयात् इति । 'यशोवंशो' मूर्ती यशसो वंश इव - पर्वप्रवाह इव यशोवंशः, आर्यनागहस्तिनां आर्यनंदिलक्षपणशिष्याणां कथंभूतानामिति आह - 'व्याकरणकरण भङ्गी कर्म्मप्रकृतिप्रधानानां तत्र व्याकरणं संस्कृतशब्दव्याकरणं प्राकृतशब्दव्याकरणं च प्रश्न व्याकरणं, करणं- पिंडविशुद्धयादि, उक्तं च " पिंडविसोही समिई भावणपडि माई इंदि निरोहो । पडिलेहणगुतीओ अभिग्गहा चैत्र करणं तु ॥ 1 ॥ " भङ्गी - भङ्गबहुलं श्रुतं, कर्म्मप्रकृतिः प्रतीता, एतेषु प्ररूपणां अधिकृत्य प्रधानानाम् ॥ 34 ॥ जचजणधाउसमप्पहाणं मुद्दियकुवलयनिहाणं । वड्ढौ वायगवंसो रेवनक्खत्तनामाणं ॥ 35 ॥ जच्चजण इत्यादि, आर्यनागहस्तिनामपि शिष्याणां रेवतिनक्षत्रनाम्नां वाचकानां वाचकवंशो वर्द्धतां kathaMbhUtAnAmityAha'jAtyAMjanadhAtusamaprabhANAM जात्यश्वासौ अञ्जनधातुथ तेन समा सदृशा प्रभा देहकांतिः येषां ते तथा, 'मुद्रिकाकुवलयनिभानां परिपाकागतर सद्राक्षया नीलोत्पलेन च समप्रभाणां, अपरे पुनः आहुः - कुवलयं इति मणिविशेषस्तत्रापि अविरोधः ॥ 35 ॥ 3 अयलपुराणिक्खते कालियसुयआणुओगिए धीरे । बंभद्दीविअ सीहे वायगपयमुत्तमं पत्ते ॥ 36 ॥ अयलेत्यादि, रेवतिनक्षत्रनामकवाचकानां शिष्यान् 'ब्रह्मद्वीपिकशाखोपलक्षितान् सिंहनामकान् आचार्यान् 'अचलपुरात् , अवचूरिसमलंकृतम् ॥ 19 ॥
Page #22
--------------------------------------------------------------------------
________________ न्न्दिसूत्र्म्। ॥ 20 ॥ अवचरि समलंकतम RSRAE% निष्क्रान्तानचलपुरे गृहीतदीक्षान' 'कालिकश्रुतानुयोगिकान्' कालिकश्रुतस्यानुयोगे-व्याख्याने नियुक्ताः कालिकचतानुयोगिकास्तान् , अथवा कालिकश्रुतानुयोग एषां विद्यते इति कालिकश्रुतानुयोगिनस्ततः स्वार्थिककप्रत्ययविधानात् कालिकश्रुतानुयोगिकाः तान् , धिया राजते इति धीरास्तान् , तत्कालापेक्षया उत्तम-प्रधानं वाचकपदं प्राप्तान् ॥ 36 ॥ जेसिं इमो अणुओगो पयरै अन्जवि अड्डभरहम्मि । बहुणयरनिग्गयजसे तं वंदे खदिलायरिए ॥ 37 ॥ जेसिं इत्यादि, येषां अयं-श्रवणप्रत्यक्षत उपलम्यमानोऽनुयोगोऽद्यापि अर्धभरते वैताढ्यादाक् 'प्रचरति ' व्याप्रियते । तान् स्कंदिलाचार्यान् सिंहवाचकमरिशिष्यान बहुषु नगरेषु निर्गतं-प्रसृतं यशो येषां ते बहुनगरनिर्यातयशसस्तान् वंदे ॥ 37 / / ततो हिमवंतमहंतविक्रमे घीप्र्क्म्म्न्न्ण्ते। सज्झायमणतधरे हिमवंते वंदिमो सिरसा ॥ 38 ॥ ततो इत्यादि, 'ततः ' स्कंदिलाचार्यानंतरं तत्शिष्यान् हिमवतो-हिमवत्नामकान् , 'हिमवत्महाविक्रमान्' हिमवदिव महान् विक्रमो-विहारक्रमेण प्रभतक्षेत्रव्याप्तिरूपो येषां ते तथा तान् । 'बीपरकममणते' इति अनंतधृतिपराक्रमान् , प्राकृतशेल्या च अनंतशब्दस्यान्यथा उपन्यासः सूत्रे, अनंतो-अपरिमितो धृतिप्रधानः पराक्रमः कर्मशत्रून् प्रति येषां ते तथाविधास्तान् । तथाऽसज्झायमणंतधरैत्ति अत्रापि प्राकृतशैल्यानंतशब्दस्य परनिपातो मकारस्तु अलाक्षणिकः, तदेवं तात्त्विको निर्देशः 'अनन्तस्वाध्यायधरान् ' तत्रानन्तगमपर्यायात्मकत्वात् अनन्तं सूत्रं तस्य स्वाध्यायं धरंति इति धराः अनंतस्वाध्यायधरास्तान् ॥ 38 ॥ कालियसुयाणुओगस्स धारण धारए य पुवाणं । हिमवंतखमासमणे बन्दे नागज्जुणायरिए ॥ 39 ॥ ************* ******* // 20 // -%
Page #23
--------------------------------------------------------------------------
________________ दम् ॥ 21 भूयोऽपि हिमवदाचार्याणां स्तुतिं आह- कालिय इत्यादि - कालिकश्रुतानुयोगस्य धारकान् 'धारकांश्च पूर्वाणां ' उत्पादादिनां हिमवतः क्षमाश्रमणान् वंदे ततस्तच्छिष्यान् वंदे नागार्जुनाचार्यान् ॥ 39 ॥ कथम्भूतानित्याह मिउमद्दव संपन्ने अणुपुव्वि वायगत्तणं पत्ते । ओहसुयसमायरे नागज्जुणवायए वन्दे ॥ 40 ॥ गोवं दाणं पि नमो अणुयोगो विउल धारिणिदाणं । दाणं निचं खंति दुयाणं परुवणे दुल्लभि दाणं ॥ 41 ॥ तत्तोय भूयदिनं निचं तवसंजमे अनिव्विणं । पंडियजणसामणं वंदामि संजमं विष्णु ॥ 42 ॥ 1 [मिउमदव] इत्यादि, मृदुमाद्देवसम्पन्नान्, मृदु-कोमलं मनोज्ञं सकलभव्यजनमनः सन्तोषहेतुत्वात् यन् मार्दवं तेन सम्पनान्मार्दवं च उपलक्षणं तेन क्षांतिमार्दवार्जवसन्तोषसम्पन्नानिति द्रष्टव्यम् । तथा ' आनुपूर्व्या ' वयःपर्यायपरिपाट्या वाचकत्वं प्राप्तानिदं च विशेषणं ऐदंयुगीनसूरीणां सामाचारीप्रदर्शनपरं अवसेयम् । तथा-' ओघतसमाचारकान् ' ओषश्रुतं उत्सर्ग [श्रुतं ] उच्यते, तत्समाचरंति ये ते ओघ श्रुतसमाचारकाः तान् नागार्जुनवाचकान्वंदे ॥ 40 ॥ 41 ॥ 42 // वरकणगतवियचंपग विमौलवरकमलगग्भसरिवन्ने । भविअजणहिययदहए दयागुणविसारए घीरे ॥ 43 ॥ वरकणग इत्यादि, गाथात्रयं, वरं प्रधानं सार्द्धषोडशवर्णिकारूपं तापितं यत्कनकं यत् सुवर्ण यत् च वरं चम्पकं - सुवर्ण अवचूरिसमलंकृतम् ॥ 21 ॥
Page #24
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 22 ॥ मषचूरिसमलंकृतम् ORRE- चम्पकपुष्पं तथा यत् च विमुकुलं-विकसितं वरं-प्रधान कमलं-अंभोज तस्य यो गर्भः तत्सदृशवर्णान् तत्समानदेहकांतीन् । तथा 'भव्यजनहृदयदयितान्' भव्यजनहृदयवल्लभान , तथा 'दयागुणविशारदान' सकलजगज्जंतुदयाविधिविधापनयोः अतीव । कुशलान् , तथा धिया राजते-शोभते इति धीराः तान् ॥ 43 / / ____ अड्डभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओगियवरवसभे नाइलकुलवंसनंदिकरे ॥ 44 ॥ तथा ' अर्द्धभरतप्रधानान् ' तत्कालापेक्षया सकलाईभरतमध्ये युगप्रधानान् तथा ' सुविज्ञातबहुविधस्वाध्यायप्रधानान्' सुविज्ञातो बहुविधः खाध्यायो यैः ते तथोक्ताः तेषां मध्ये प्रधानानुत्तमान् , तथाऽनुयोजिता:-प्रवर्तिता यथोचिते वयावृत्यादौ- | वरवृषभाः-सुसाधवो यैः ते तथोक्तास्तान् । तथा नागेंद्रकुलवंशस्य नन्दिकरान् , प्रमोदकरानित्यर्थः । तथा । / 44 ॥ __ भूयहिअप्पगम्भे वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुणरिसीण ॥ 45 ॥ भूतहितप्रगल्भाननेकधा सकलसत्त्वहितोपदेशदानसमर्थान् ' भवभयव्यवच्छेदकरान्' सदुपदेशादिना संसारभयव्यवच्छेदकरान्' सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् , 'नागार्जुनऋषीणां' नागार्जुनमहर्षिनरीणां शिष्यान् , 'भृतदिनाचार्यान्' भूतदिन्ननामकान् आचार्यानहं वंदे , सूत्रे च भृतदिनशब्दात् मकारः अलाक्षणिकः ॥ 45 ॥ सुमुणियनिचानिचं सुमुणियसुत्तत्वधारयं वन्दे । सम्भावुन्भावणातत्थं लोहिचणामाणं ॥ 46 ॥ %EX 122 //
Page #25
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 23 ॥ अवचूरिसमलंकृतम् सुमुणिय इत्यादि, सुष्टु-यथावस्थिततया मुणितं-ज्ञातं । "ज्ञोजाणमुणौ" [8-4-7] इति प्राकृतलक्षणात् जानाते: मुणआदेशः, नित्यानित्यं सामर्थ्यात् वस्तु इति गम्यते । येन सुज्ञातं नित्यानित्यं स सुज्ञाज्ञातनित्यानित्यस्तं, यथा वस्तुनो नित्यता तथा धर्मसंग्रहिणीटीकायां सविस्तरं अभिहितं इति न इह भूयः अभिधीयते, माभूत् ग्रंथगौरवं इति कृत्वा, एतेन न्यायवेदिता तस्यावेदिता, | तथा सुष्टु-अतिशयेन ज्ञातं यत् सूत्र अर्थश्च तस्य धारकं, अनेन सदा एव अभ्यस्तमूत्रार्थता तस्य आवेद्यते, तथा संतोऽवस्थिता विद्यमानाभावा:-सद्भावास्तेषां उद्भावना-प्रकाशनं सद्भावोद्भावना तस्यां तथ्यमविसंवादिनं सद्भावोद्भावनातय्य, एतेन तस्य सम्यक् प्ररूपकत्वमुक्तं, इत्थंभूतं भूतदिनाचार्य शिष्यं 'लौहित्य' लोहित्यनामानमहं वंदे ॥ 46 ॥ अत्यमहत्थखाणिं सुसमणवखाणकहणनिव्वाणि । पयईइ महरवाणि पयओ पणमामि दुसगणिं ॥ 47 ॥ अत्थ महत्थ इत्यादि, तत्र भाषाभिधेया अर्था, विभाषावा (वार्तिका)भिधेया महार्थास्तेषां अर्थमहार्थानां खानि-इव अर्थमहार्थखानिस्तं, एतेन भाषाविभाषावार्तिकरूपानुयोगविधौ अतिपटीयस्त्वमावेदयति । तथा सुश्रमणानां-विशिष्टमूलोत्तरगुणकलितसंयतानां अपूर्वशास्त्रव्याख्याने पृष्टार्थकथने च निवृतिः-समाधिर्यस्य स तथा तं, तथा प्रकृत्या-स्वभावेन मधुरवाचं-मधुरगिरं तत् शिष्यगतमनाप्रमादादिरूपकोपहेतुसंपत्तौ अपि कोपोदयवशतोऽनिष्ठरभाषणं, तं दृष्यगणिनं 'प्रयतः' प्रयत्नपरः प्रणमामि ॥ 47 ॥ तवनियमसचसंजमे विणयजवखंतिमहवरयणं । सील गुणगहियाणं अणुओगे जुगव्वहाणाणं ॥ 48 ॥ 1 तत्थकुद्धाण वि आगताण तस्स वाणी वाणि जणेति, किमंग पुण धम्मसवणमागताणं इति चूर्णों dRshyte। ॥ 23 //
Page #26
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 24 ॥ अवचूरि समलंकृतम् 99% सुकुमालकोमलतले तेसिं पणमामि लक्खणपसत्थे । पाए पावयणीण पडिच्छ्यसएहि पणिवइए ॥ 49 ॥ सुकुमाल इत्यादि, तेषां दूष्यगणिनां 'पावचनिकानां' प्रवचने-प्रवचनार्थकथने नियुक्ताः प्रावचनिकाः तेषां, तत्कालापेक्षया युगप्रधानानां इत्यर्थः, पादान् लक्षणैः-शंखचक्रादिभिः प्रशस्तान्-श्रेष्ठान , तथा सुकुमारमकर्कश कोमलं-मनोगं तलं येषांतान पुनः किंभूतानित्याह-प्रति इच्छिकशतैः प्रणिपतितान् , इह ये गच्छांतरवासिनः स्वाचार्य पृष्ट्वा गच्छांतरेऽनुयोगश्रवणाय समागच्छंति अनुयोगाचार्येण च प्रतीच्छयतेऽनुमन्यते ते प्रतीच्छका उच्यन्ते । स्वाचार्यानुज्ञापुरस्सरं अनुयोगाचार्य प्रतीच्छया चरंति इति प्रातीच्छकाः इति व्युत्पत्तेः, तेषां शतै : प्रणिपतितान्नमस्कृतान् 'प्रणिपतामि' नमस्करोमि ॥ 48 ॥ 49 / / तदेवं आवलिकाक्रमेण महापुरुषाणां स्तवं अभिधाय संप्रति सामान्येन श्रुतधरनमस्कारं आहजे अन्ने भगवंते कालियसुयाणुओगिए धीरे|ते पणमिऊण सिरसा नाणस्स परूवणं वोच्छ ॥ 50 ॥ जे अन्ने इत्यादि, येऽन्येऽतीता भाविनश्च भगवंतः-श्रुतरत्ननिकरपूरितत्वात् समग्रैश्वर्यादिमंतः कालिकभुतानुयोगिनो धीरा-विशिष्ट धिया राजमानास्तान 'शिरसा' उत्तमांगेन प्रणम्य 'ज्ञानस्य' आभिनिबोधिकादेः 'प्ररूपणं' प्ररूपणाकारकं अध्ययन वक्ष्ये, क एवं आह?,-उच्यते-दृष्यगणिशिष्यो देववाचकः । / 50 / / ॥ थेरावलिया स्म्म्त्ता॥ % % ***%%ASARAI % // 24 //
Page #27
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् PERIA%AKRRISRAE%% इह ज्ञानस्य प्ररूपणां वक्ष्ये इत्युक्तं, सा च प्ररूपणा शिष्यानधिकृत्य कर्तव्या, शिष्याश्च द्विधा योग्या अयोग्याश्च, तत्र यो। ग्यानधिकृत्य कर्त्तव्या । नाअयोग्यानिति प्रथमतो गेग्यायोग्यविभागौपदर्शनार्थ तावदिदमाह सेलघण कुडंग चालणि परिपूर्णंग हंस महिस मेसेयं masa~ga जलुगं विराली जाहंग गो" भेरी आभेरी ॥ 'सेलघण' इत्यादि, तत्राधिकृतगाथायां । 'आमे घडे निहित्तं जहा जलं तं घडं विणासेइ । इय सिद्धन्तरहस्सं अप्पहार विणा सेइ ॥ 1 ॥ प्रथममयोग्य शिष्यविषये मुद्गशैलघनदृष्टान्त उपात्तः, स च काल्पनिक, मुद्गशैलधनयोर्वक्ष्यमाणप्रकारोऽहंकारादिः न संभवति, तयोरचेतनत्वात् , केवलं शिष्यमतिवितानाय तौ तथा कल्पयित्वा दृष्टान्तत्वेनोपात्ती, न चैतदनुपपन्नम्, ततो नानुपपन्नः शैलघनदृष्टान्तः, तद्भावना चेयं-इह क्वचिद्गोष्पदायामरण्यान्यां मुद्गप्रमाणः क्षितिधरो मुद्गशैलाभिधानो वर्तते, इतश्च जंबूद्वीपप्रमाणः पुष्करावर्ताभिधानो महामेघः, तत्र महर्षिनारदस्थानीयः कोऽपि कलहाभिनंदी तयोः कलहमाधातुं प्रथमतो मुद्गशैलस्योपकंठमगमत् , गत्वा च तमेवमभाषिष्ट, भो मुद्गशैल ! क्वचिदवसरे महापुरुषसदसि जलेन भेत्तुमाशक्यो मुद्गशैल इति मया त्वगुणवर्णनायां क्रियमाणायां नामापि तव पुष्करावर्तों न सहते स्म, यथाऽलमनेना। लीकप्रशंसावचनेन, ये हि शिखरसहस्राग्रभागोल्लिखितनभोमंडलतलाः कुलाचलादयः शिखरिणस्तेऽपि मदासारो HOME%%%AC%ECREGALSRPROM // 25 //
Page #28
--------------------------------------------------------------------------
________________ अबरि C46 - 2 6 -1. ___ नन्दिसूत्रम् । पनिपातेन भिद्यमानाः शतशो भेदमुपयांति, किं पुनः स वराको यो मदेकधारोपनिपातमात्रमपि न सहते ?, तदेवमुत्प्रासितो मुद्गशैलः समुज्ज्वलितकोपानलोऽहंकारपुरस्सरं तमेवमवादीत् , भो नारद ! महर्षे । किमत्र तं प्रति परोक्षे बहुजल्पितेन ?, शृणु मे । भाषितमेकं, यदि तेन दुरात्मना सप्ताहोरात्रवर्षिणा मे तिलतुषसहस्रांशमात्रमपि भिद्यते, ततोऽहं मुद्गशैल इति नामापि noddhaK हामि । ततः स पुरुषोऽमूनि मुद्गशैलवचांसि चेतस्यवधार्य कलहोत्थानाय पुष्करावर्तमेघसमीपमुपागमत् । मुद्गशैलवचनानि च सर्वाण्यपि सोत्कर्ष तस्य पुरतोऽन्ववादीत , स च श्रुत्वा तानि च वचनानि कोपमतीवाशिश्रियत् । स च परुषाणि च वचनानि वस्तुं प्रावर्तिष्ट । यथा-हा दुष्टः स वराकोनात्मज्ञो मामप्येवमधिक्षिपतीति, ततः सर्वादरेण सप्ताहोरात्रान् यावत् निरंतरं मुशलप्रमापधारोपनिपातेन वर्षिनुमयतिष्ट । सप्ताहोरात्रं निरंतरवृष्टया च सकलमपि विश्वंभरामंडलं जलप्लावितमासीत् । तत एवैकार्ण वकल्पं विश्वमालोक्य चिंतितवान् हतः समूलपातं स बराक इति, ततः प्रतिनिवृत्तो वर्षात , क्रमेण चापसृते जलसंधाते सहर्ष पुष्कपूरावत्तों नारदमेबमवादीन् । भो नारद ! स वराकः संप्रति कामवस्थामुपगतो वर्तते इति सहैव निरीक्ष्यतां, ततः तो सहभूय मुद्गशैलस्य पार्श्वमगमता, स च मुद्गशैलः पूर्व धूलीधूसरशरीरत्वात् मंदमंदमकाशिष्ट, संग्रति तु तस्या अपि धूलेरपनयनादधिकतरमवमासमानो वर्तते । ततः स चाकचिश्यमादधानो हसन्निव नारदपुष्करावौ समागच्छंतावेवमभाषिष्ट । समागच्छथः खागतं युष्माकं ?, अहो कनकल्याणा वयं यदतर्कितोपनीतकाञ्चनवृष्टिरिख युष्मदर्शनमकांड एव मन्मनो मोददायि संवृत्त CHANGRECIO * ॥ 26 //
Page #29
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् दि इति । तत एवमुक्त भ्रष्टप्रतिज्ञमात्मानमवबुध लजावनतकंधराशिरोनयनः पुष्करावा यत्किंचिदाभाष्य स्वस्थानं गतः, एवं दृष्टांतः, अत्रचूरिउपनयस्तु अयं-कोऽपि शिष्यो मुद्गशैलसमानधर्मा निरंतरं यत्नतः पाठ्यमानोऽपि पदमप्येकं भावतो नावगाहते, ततोऽयोग्यो दिसमलंकृतम् 'यमिति कृत्वा आचार्यैरुपेक्षितः, तमवबुध्य कोऽप्यन्य आचार्योऽभिनवतरुणिमावेगवशोभितमहावलपराक्रमोऽत एवागणितव्याख्याविधिपरिश्रमो यौवनिकामदवशतोऽपरिभावितगुणागुणविवेको वक्तु मेवं प्रवृत्तो यथा एनमहं पाठयिष्यामि । पठति च लोकानां पुरतः सुभाषितं, " आचार्यस्यैव तजाड्यं, यत् शिष्यानावबुध्यते । गावो गोपालकेनैव, कुतीर्थ्नाव्तारिताः॥1॥" ततस्तं सर्वादरेण पाठयितुं लग्नः, स च मुद्गशैल इव दृढप्रतिज्ञो न भावतः पदमप्येकं स्वचेतसि परिणमयति । ततः खिनशक्तिः आचार्यो भ्रष्टप्रतिज्ञमात्मानं जानानो लज्जितो यत्किमप्युत्तरं कृत्वा तत्स्थानादपसृत्य गतः, तत एवं विधाय नेदमध्ययनं दातव्यं यतो न खलु बंध्या गौः शिरःशृंगवदनपृष्टपुच्छोदरादौ सस्नेहं स्पृष्टापि सती दुग्धप्रदायिनी भवति । तथास्वाभाव्यादेव । एषोऽपि सम्यक् पाठ्यमानोऽपि पदमप्येक नावगाहते, ततो न तस्य तावदुपकारः, आस्तां तस्योपकाराभावः प्रत्युत आचार्य सूत्रे चापकीर्तिरुपजायते, यथा न सम्यक् कौशलमाचार्यस्य व्याख्यायां, इदं चाध्ययनं न समीचीनं, कथमयमन्यथा nAx वबुध्यते ?, इत्यपि च-तथाविधकुशिष्यपाठने तस्यावबोधाभावात् उत्तरोत्तरसूत्रार्थानवगाहने मूरेः सकलावपि शास्त्रांतरगतौ सूत्रार्थो भ्रंशमाविशतोऽन्येषामपि च पटुश्रोतृणामुत्तरोत्तरसूत्रार्थावगाहनहानिप्रसंगः, उक्तं च भाष्यकारेण-"आयरिए सुत्तमिय SERECE
Page #30
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 28 ॥ परिचाओ सुत्त अत्थपलिमंथो । अन्नेसिं पिय हाणी पुट्ठावि न दुद्धया वंज्जा ॥ 1 ॥ " मुद्गशैलप्रतिपक्षभूतो योग्यशिष्यविषयो दृष्टान्तः कृष्णभूमिप्रदेशः । तत्र हि प्रभूतमपि जलं निषतितं तत्र एवांतःपरिणमति, न पुनः किंचिदपि ततो बहिरपगच्छति, एवं यो विनेयः सकलसूत्रार्थग्रहणधारणसमर्थः स कृष्णभूमिप्रदेशतुल्यः, स च योग्यस्ततः तस्मै दातव्यमिदमध्ययनमिति, आह च भाष्यकृत् "डेवि दोणमेहे न कण्हभोमाओ लोट्टए उदयं । गहणधरणासमत्थे इय देयमिच्छित्ति कारिति ॥ 1 ॥ " संप्रति कुटजटांत भावना क्रियते । कुटा-घटाः ते द्विधाः- नवीना जीर्णाश्व, तत्र नवीना नाम ये संप्रत्येवापाकतः समानीताः, जीर्णाः द्विविधा - भाविताः अभाविताथ, भाविता द्विधाः - प्रशस्तद्रव्य भाविता अप्रशस्तद्रव्यभाविताश्च तत्र ये कर्पूरागुरुचंदनादिभिः प्रशस्तैद्रव्यैर्भाविताः ते प्रशस्तद्रव्यभाविताः, ये पुनः पलांडुलशनसुरातैलादिमिर्भावितास्ते अप्रशस्तद्रव्य भाविताः, प्रशस्तद्रव्य भाविता अपि द्विधा - वाम्या अवाम्याथ, अभाविता नाम ये केनापि द्रव्येण न वासिताः, एवं शिष्या अपि प्रथमतो द्विधाः- नवीना जीर्णाश्च, तत्र ये वालभाव एवाद्यापि वर्ततेऽज्ञानिनः संप्रत्यवबोधयितुमारब्धास्ते नवीनाः, जीर्णा द्विधाः- भाविता अभाविताथ । तत्राभाविता ये केनापि दर्शनेन न वासिताः । भाविता द्विधा - कुप्रावचनिकपार्श्वस्यादिभिः संविग्नैश्व, कुप्रावचनिकपार्श्वस्थादिभिरपि भाविता द्विधा वाम्या अवाम्याश्थ, संविग्नैरपि भाविधाः द्विधाः वाम्या अवाम्याश्च तत्र ये नवीना ये जीर्णा अभाविता ये च कुप्राव अवचूरिसमलंकृतम् ॥ 28 ॥
Page #31
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ऋ चनिकादिभाविता अपि वाम्याः, ये च संविधभाविता अवाम्यास्ते सर्वेऽपि योग्याः, शेषा अयोग्याः, अथवाऽन्यथा कुटदृष्टान्तभावना अवचूरिदाइह चत्वारः कुटाः, तत् यथा छिद्रकुटः, कण्ठहीनकुटः,खण्डकुटः, [सम्पूर्णकुटश्च,] [तत्र यस्याधोबुध्ने छिद्रं स च्छिद्रकुटः], यस्य पुनः M EGA PI ओष्ठपरिमण्डलाभावः स कंठहीनकुटः, यस्य पुनः एकपाचे खण्डे हीनः स खण्डकुटः, यः पुनः सम्पूर्णावयवः स सम्पूर्णकुटः, एवं । शिष्या अपि चत्वारो वेदितव्याः । तत्र यो व्याख्यानमण्डल्या उपविष्टः सर्वमवबुध्यते व्याख्यानादुत्थितश्च न किमपि स्मरति स छिद्रकुटसमानो, यथा हि च्छिद्रकुटो यावत्तदवस्थ एव गाढमवनिसंलग्नोऽवतिष्टते [न] तावत्किमपि जलं ततः सवति, स्तोकं वा किश्चिदिति । एवमेषोऽपि यावदाचार्यः पूर्वापरानुसंधानेन सूत्रार्थमुपदिशति तावत् अवबुध्यते, उत्थितश्चेत् व्याख्यामण्डल्याः तर्हि स्वयं पूर्वापरानुसंधानशक्तिविकलत्वात् न किमपि अनुस्मरतीति, यस्तु व्याख्यानमण्डल्यां अपि उपविष्टोऽर्द्धमात्रं त्रिभागं चतुर्भागं वा हीनं वा सूत्रार्थ अवधारयति यथावधारितं च स्मरति स खण्डकुटसमानः, यस्तु किश्चिदून सूत्रार्थ अवधारयति पश्चादापि तथैव च स्मरति स कण्ठहीनः कुटसमानः, यस्तु सकलमपि सूत्रार्थ आचार्यों यथावदवधारयति पश्चादपि तथैव स्मृतिपथं अवतारयति स संपूर्णकुटसमानः, अत्र छिद्रकुटसमानः एकांतेनायोग्यः, शेषास्तु योग्याः, यथोत्तरं च प्रधानाः प्रधानतरा इति ॥ 3 ॥ संप्रति चालनीदृष्टान्तभावना । चालिनी लोकप्रसिद्धा, यया कणिकादि चाल्यते । यथा चालिन्यामुदकं प्रक्षिप्यमाणं तत्क्ष8 णादेव अधोगच्छति न पुनः कियन्तं अपि कालं अवतिष्ठते । तथा यस्य सूत्रार्थःप्रदीयमानो यदा एव कणे प्रविशति तदा एव विस्मृ ॥ तिपथमुपैति स चालिनीसमानः ॥ 4 ॥ ECE
Page #32
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 30 ॥ तथा च मुद्गशैलच्छिद्रकुटचालिनीसमानशिष्यभेदप्रदर्शनार्थ उक्त भाष्य कृता । "सेलेय च्छिद्द चालिणी, मिहो कहा सौमुट्ठियागं तु । छिद्दाह तत्थविठ्ठो सुमरिंसु रामिसनेयाणिं ॥ 1" "एगेण बीसइ वीएण नीइ कण्योण चालणी आह धनोत्थ आह सेलो पवि- अ समलंकृतम् सइ नीसरह वा तुझं ॥ 2 ॥ " तत एषोऽपि चालनीसमानो न योग्यः चालनीप्रतिपक्षभूतं च वंशदलनिर्मापितं तापसभाजनं, ततो हि ! बिंदुमात्रं अपि जलं न सवति । उक्तं च-"तावसखौरकठिणयं चालणिपडिवक्ख न सबै दवं पि" [परिपूणगम्मिय गुणा गलंति 4. दोसाय चिठंति ॥ 3 ॥ ] ततस्तत्समानो योग्यः इति ॥ 5 ॥ ____ संप्रति परिपूर्णकदृष्टांतो भाव्यते । परिपूणको नाम घृतक्षीरगालकं सुगृहामिधचटिकाकुलायो वा, तेन हि आभीयों धृतं गालयति । ततो यथा सपरिपूणकः कचबरं धारयति घृतं उज्झति, तथा शिष्योऽपि यो व्याख्यावाचनादौ दोषान् अभिगृह्णाति गुणांस्तु मुंचति स परिपूणकसमानः, स च अयोग्यः । आह च आवश्यकचूर्णिकृत्-"वक्खाणाईसु दोसा हिययंमि ठवै झयै गुन्न्जाल्ण्। सो सीसो उ अजोगो भणिओ परिपूर्णगसमाणो ॥ 1 ॥ " आह च-सर्वज्ञमतेऽपि दोषा संभवंति इति अश्रद्धेयं । एतत्सत्यमुक्तं आ अत्र भाष्यकृता-सवण्णुपामण्णा दोसा हु न संति जिणमए के वि । जं अणुवउत्तकहणं अपत्तमासज्जम व हवेज्ज ॥ 1 ॥ 6 ॥ संप्रति हसदृष्टान्तभावना-यथा हंसः क्षीरसुदकमिश्रितं अपि उदकं अपहाय क्षीरं आपिबति तथा शिष्योऽपि यो गुरोः अनुपयोगसम्भवान् दोषान् अवधूय गुणानेव केवलान् आदत्ते स हंससमाना, स च एकान्तेन योग्यः । ननु हंसः क्षीरं उदकमिश्रितं ॥ ॥ 30 ॥ / अपि कथं विभक्तीकरोति ?, येन क्षीरं एव केवलं आपियति न तु उदकं इत्युच्यते । तत् जिह्वाया आम्लत्वेन क्षीरस्य कर्चिकीय RCM
Page #33
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् नन्दिसूत्रम् । पृथग्भवनात् । उक्तं च-"अंबत्तणेण जीहाए कूचिया होइ खीरमुदगंमि । हंसो मोत्तण जलं आवियह पयं तह सुसीसो ॥ 1 ॥ " ॥ 31 // "मोत्तूण दंडदोसे गुरुगोन्नुवुत्त्भासियाग्ण्पि। गिण्हइ गुणे उ जोसो जोम्यो समयत्थसारस्स ॥ 1 ॥ 7 ॥ इदानीं महिपदृष्टान्तभावना- यथा महिपो निपानस्थानं अवाप्तः सन् उदकमध्ये प्रविश्य तत् उदकं मुहुर्मुहुः शृङ्गाभ्यां ताडयन् अवगाहमानश्च सकलं अपि कलुषीकरोति । ततो न स्वयं पातुं शक्नोति नापि यूथं, तद्वत् शिष्योऽपि यो व्याख्यानप्रबन्धावसरे काण्ड एव क्षुद्रपृच्छाभिः हि कलहविकथादिमिः वाऽऽत्मनः परेषां चानुयोगश्रवणविघातं आधत्ते स महिषसमानः, स च एकान्तेन अयोग्यः, उक्तं च-सयमवि न पियै महिसो न ज जूहं पियै लोडियं उदगं । विग्गहविकहाहिं तहा अथक्कपुच्छाहि य कुसीसो ॥ 1 ॥ "6 ॥ मेषोदाहरणभावना-यथा मेपो बदनस्य तनुत्वात स्वयं च निभृतात्मा गोष्पदमात्रस्थितमपि जलं अकलुपीकुर्वन् पिबति तथा शिष्योऽपि यः पदमात्रमपि विनयपुरस्सरं आचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः, स च एकान्तेन योग्यः ॥ 7 ॥ मसकदृष्टान्तभावना-यः शिष्यो मसक इव जात्यादिकं उद्घट्टयन् गुरोः मनसि व्यथा उत्पादयति स मसकसमानः स च योग्य्ः।8॥ ___ जलौकादृष्टांतभावना यथा जलौकाः शरीरं अदुन्वती रुधिरं आकर्षति, तथा शिष्योऽपि यो गुरुं अदुन्वन् श्रुतज्ञानं आपिबति स । जलौकासमानः । उक्तं-जलूगा व अमितो पियै सुसीसो वि सुयनाणं ॥ 9 ॥ बिडालीदृष्टान्तभावना-यथा बिडाली भाजनसंस्थं क्षीरं भूमौ छर्दयित्वा] पिवति,तथा दुष्टस्वभावत्वात् ,एवं शिष्योऽपि यो विनयकरणादिहीनतयान साक्षात् गुरुतमीपे गत्वा शृणोति,किंतु व्याख्यानादुत्थितेभ्यः केभ्यश्चित , स विडालीसमानः,सच अयोग्य्ः॥10॥ chaCARRORS CHOCOCCC S
Page #34
--------------------------------------------------------------------------
________________ नन्दिसत्रम् ॥ 32 ॥ अपरिसमलकृतम् तथा जाहकः-तिर्यक् विशेषः, तत् दृष्टांतभावना-यथा जाहकः स्तोकं स्तोकंक्षीरं पीत्वा पार्वाणि लेडि, तथा शिष्योऽपि यः पूर्व गृहीतं सूत्रं अर्थ वा अतिपरिचितं कृत्वा अन्यत् पृच्छति, स जाहकसमानः, स च योग्यः ॥ 11 ॥ | संप्रति गोदृष्टान्तभावना क्रियते-यथा केनापि कौटुम्बिकेन कस्मिंश्चित् पर्वणि चतुर्यश्चतुर्वेदपारगामिभ्यो विप्रेभ्यो गौर्दत्ता, ततस्ते परस्परं एवं चिन्तयामासुः । यथा इयं एका गौः चतुणी अस्माकं कथं कर्तव्या ?, तत्र एकेन उक्तं--परिपाट्या दुह्यतां इति, तच्च समीचीनं प्रतिभातं इति सर्वैः प्रतिपन्न, ततो यस्य प्रथमदिवसे गौः आगता तेन चिंतितं--यथाहमयेव धो. क्ष्यामि, कल्ये पुनः अन्यो धोक्ष्यति । ततः किं निरर्थिकां अस्याः चारि वहामि, ततो न किश्चिदपि तस्यै तेन दत्तं । एवं शेषैरपि, 1 ततः सा श्वपाककुलनिपतितेव तृणसलिलादिविरहिता गतासुरभृत्ततः समुत्थितातेपां धिग्जातीयानां अवर्णवादोलोके शेषगोदानादिलामव्यवच्छेदश्च, एवं शिष्या अपि ये चिंतयंति न खलु केवलानां अस्माकं आचार्यों व्याख्यानयति, किंतु प्रतीच्छिकानां अपि, ततस्त एव विनयादिकं करिष्यन्ति, किं अस्माकमिति ? प्रतीच्छिका अपि चिंतयन्ति निजशिष्याः सर्व करिष्यन्ति । किं अस्माकं कियत्कालावस्थायिनामिति ! ततस्तेषां एवं चिन्तयतां अपान्तराल एव आचार्योऽवसीदति, लोके च तेषां अवर्णवादो जायते, अन्यत्रापि च गच्छान्तरे दुर्लभो तेषां सूत्रार्थों, ततः ते गोप्रतिग्राहकचतुर्द्विजातय इव अयोग्या द्र्स्स्त्त्व्याः। उक्तं च-" अन्नो दोज्जी कल्ले निरत्ययं से वहामि किं चारिं? चौचरणगवी उ मया अवण्णहाणी व बडुआणं ॥ 1 ॥ सीसा पडिगच्छगाणं भरोत्ति ते विहु सीसगभरो ति। न करिति सुत्तहाणी अनस्थ वि दुल्लहं तेसिं ॥ 2 ॥ " एष एव गोदृष्टान्तः प्रतिपक्षेऽपि योजनीयः, यथा कश्चित् ॥ 32 ॥
Page #35
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् REGARGARH अश्वरत्नं सकललोकसमक्षं अपहृतवान् , धावितश्च मार्गतः सर्वेऽपि उद्गीर्णखडकुन्तादि अङ्गरक्षकादिपदातिवर्गः, समुच्छलितश्च महान् कोलाहलो ज्ञातच अयं व्यतिकरः केशवेन, प्रधाविताश्च सको दिशोदिशं सर्वेऽपि कुमाराः, मुंबन्ति च यथाशक्ति प्रहारान् , परं सुरो दिव्यशक्त्या तान् सर्वानपि लीलया विजित्य मंदं 2 गन्तुं प्रवृत्तः, ततः प्राप्तः केशवः, पृष्टश्च तेन अश्वापहारी-भोः किं 6 मदीयं अश्वरत्नं अपहरसि । तेन उक्त-शक्नोमि अपहर्तु, यदि पुनः अस्ति ते काऽपि शक्तिस्तर्हि मां युझे विनिर्जित्य प्रतिगृ. है। हाण, ततः केशवः तत्पौरुषरंजितमनस्कः सहर्ष एवमवादीद-भो महापुरुष ! येन युद्धेन ब्रूषे तेन युध्येऽहं, ततः सर्वाणि अपि युद्धशानि केशवो नामग्रार्ह वक्तुं प्रवृत्तः, प्रतिषेधति च सर्वाणि अपि सुरसमजन्मा, ततो भूयः केशवो वदति-कथय तर्हि केन युद्धेन युध्येऽहं इति, ततः स प्राह-पूतयुद्धेन, ततः कर्णी पिधाय शल्यहृदय इव हाशन्दव्याहारपुरस्सरं तं प्रत्येवमवादीत-गच्छ गच्छ अश्वरत्नं अपि गृहीत्वा, न अहं नीच खेन युध्ये इति, तदेतत् श्रुत्वा हर्षवशोज् भितपुलकमालोपशोभितं वपुः आदधानः सविस्मयं सुरसबजन्मा खचेतसि चिंतयामास-अहो महोत्तमता केशवानामत एवं शतसहस्रसंख्यनमदमरकिरीटकोटिसकर्षमसणीकृतपादपीठानां मघवतां । अपि एते प्रशंसास्तित एवं चिन्तयित्वा सानन्दमवेक्ष्यमाणो वक्तुं प्रवृत्तो भोः केशव ! न अहं अश्वापहारी, किन्तु त्वगुणपरीक्षानिमित्त एवं कृतवान् , ततः सकलं अपि शक्रप्रशंसादिकं पूर्ववृत्तांत अचकथत । ततः स्वगुणप्रशंसाश्रवणलज्जितोऽवनतमनाकंधरः कुम्नलिवकरसंपुटो जनार्दनस्तमुदतपर्यते मुत्कलयामास स्वस्थाने, सुरोऽपि च सकलविश्वासाधारणकेशवगुणदर्शनतो हष्टमनाः तं प्रत्येवं अवादीत-महापुरुष ! देवदर्शनं अमोघ मनुजजन्मनां इति प्रवादो जगति प्रसिद्धो मा विफलतामापत् इति वद किंचिदभीष्टं । येन करोमि, इति ततः केशवोत्रवीत-वर्तते संप्रति द्वारवत्यां अशिवं, ततः तत्प्रतिविधानं आतिष्ठ, येन भूयोऽपि न भवति । ततो । %ACKASS ॥ 3
Page #36
--------------------------------------------------------------------------
________________ नन्दिसत्रम् ॥ 34 ॥ गोशीर्षचन्दनमयीं अशिवोपशमनीं देवो भेरीमदात्, कल्पं च अस्याः कथयामास - यथा षण्मासपण्मासपर्यंते निजास्थानमंडपे वाद्या एषा मेरी, शब्द अस्याः सर्वतो द्वादशयोजनव्यापी जलभृतमेघध्वनिः इव गम्भीरो विजृभिष्यते । यच शब्दं श्रोष्यति तस्य प्राक्तनो व्याधिः नियमतः अपयास्यति, भावी च भूयः षण्मासादर्वाक् न भविष्यति । तत एवं उक्त्वा देवः स्वस्थानं अगमत् । वासुदेवोऽपि तां भेरों सदैव भेरीताडननियुक्तान् समर्पितवान्, शिक्षां चास्मै ददौ । यथा षण्मास 2 पर्यंते मम आस्थानमण्डपे वाद्या एषा त्वया भेरी, यत्नतश्चावनीया, ततः सकलस्वलोक सामन्तादिबलसमन्वितो निजप्रासादमायासीत् । मुत्कलितश्च प्रतीहारेण सर्वोऽपि लोकः, ततो द्वितीयदिवसे मुक्कुटोपशोभितानेक पार्थिव सहस्रपर्युपास्यमानो निजास्थानमण्डपे विशिष्टसिंहासनोपविष्टः शक्र इव देवैः परिवृतो विराजमानः तां मेरी अताडयत् । भेरीशब्दश्रवणसमनंतरं एव च दिनपतिकरनिकरताडितं अंधकारं इव द्वारवतीपुरि सकलं अपि रोगजालं विध्वंसं उपागमत् । ततः प्रमुदितः सर्वोऽपि पौरलोकः आशास्ते सदैव अधिपतित्वेन जनार्द्दनं, तदेवं । व्याधिविकले गच्छति काले कोऽपि दूरदेशान्तरवर्त्ती धनाढ्यो महारोगाभिभूतो मेरीशब्दमाहात्म्यं आकर्ण्य द्वारवतीं आगमत् स च दैवविनियोगाद् भेरीताङनदिवसातिक्रमे प्राप्तः । ततोऽचिन्तयत् कथं इदानीं अहं भविष्यामि ?, यतो भूयो भेरीताडनं षण्मासातिक्रमे, षड्भिव मासैः एष प्रवर्द्धमानो व्याधिः असूनपि नियमात्कवलयिष्यति । ततः किं करोमि इति 1, तत इत्थं कतिपय दिनानि चिन्ताशोकसागर निमग्नः कथं अपि शेमुषीपोतमासाद्योन्मंतं लग्नो-यथा यदि तस्याः शब्दतोऽपि रोगोऽपयाति ततस्तदेकदेशस्य घषित्वा पाने सुतरां अपयास्यति, प्रभृतं मे स्वं ततः प्रलोभयामि धनेन ढाकिकं येन तच्छकलं एकं मे समर्पयति । ततः प्रलोभितो धनेन ढाकिकः, नीचसच्चा हि दुष्टद्वारा इव निरन्तरं धनादिभिः सन्मान्यमाना अपि व्यभिचरन्ति निजपतेः, अवचूरिसमलंकृतम् 4 34 ॥
Page #37
--------------------------------------------------------------------------
________________ नदिसूत्रम् ॥ 35 कौटुम्बिको धर्म्मश्रद्धया चतुर्भ्यश्वतुर्वेदपारगामिभ्यो गां दत्तवान्, तेऽपि च पूर्ववत् परिपाठ्या दोग्धुमारब्धास्तत्र यस्य यस्य प्रथमदिवसे सा गौरागता स स चिंतितवान्, यदि अहं अस्याः चारिं न दास्यामि ततः क्षुधा धातुक्षयादेषा प्राणानपहास्यति । ततो लोकेषु मे गोहत्याऽवर्णवादो भविष्यति । पुनरपि चास्मभ्यं न कोऽपि गवादिकं दास्यति, अपि च-यदि मदीयचारिचरणेन पुष्टा सती शेषैः अपि ब्राह्मणैर्भोक्ष्यति ततो मे महाननुग्रहो भविष्यति, अहमपि च परिपाट्या पुनः अपि एनां धोक्ष्यामि, ततोऽवश्यमस्यै दातव्या चारिः इति ददौ चारिं, एवं शेषा अपि ददुः । ततः सर्वेऽपि चिरकालं दुग्धाभ्यवहार भाजिनो जाताः, लोके च समुच्छलितः साधुवादो लभन्ते च प्रभूतं अन्यदपि गवादिकं, एवं येऽपि विनेयाः चिन्तयन्ति यदि वयं आचार्यस्य न किमपि विननयादिकं विधातारः तत एषोऽवसीदन् अवश्यं अपगतासुर्भविष्यति । लोके च कुशिष्या एते इति अवर्णवादो विजृमिष्यते, ततो गच्छान्तरेऽपि न वयमवकाशं लप्स्यामहे । अपि च- अस्माकं एष प्रव्रज्याशिक्षाव्रतारोपणादिविधानतो महानुपकारी, सम्प्रति च जगति दुर्लभं श्रुतरत्नं उपयच्छन् वर्त्तते । ततोऽवश्यमेतस्य विनयादिकं अस्माभिः कर्त्तव्यं, अन्यच्च यदि अस्मदीयविनयादिसहायक लेन प्रातीच्छिकानां अपि आचार्यत उपकारः किं अस्माभिर्न लब्धम् ?, द्विगुणतरपुण्यलाभश्च अस्माकं भवेत् । प्रातीच्छिका अपि ये चिन्तयन्ति - अनुपकृतोपकारी भगवान् आचार्योऽस्माकं, को नामाऽन्यो महान्तमेवं व्याख्याप्रयासमस्मनिमित्तं विदधाति । / किं एतेषां वयं प्रत्युपकर्तु शक्ताः ?, तथापि यत् कुर्म्मः सः अस्माकं महान् लाभ इति परनिरपेक्षं विनयादिकं आदधते, तेषां नावसीदति आचार्योऽव्यवच्छिन्ना च सूत्रार्थप्रवृत्तिः, समुच्छलति च सर्वत्र साधुवादः, गच्छान्तरे च तेषां सुलभं श्रुतज्ञानं परलोके च सुगत्यादिलाभ इति ॥ 12 ॥ अवचूरिसमलंकृतम् ॥ 35 ॥
Page #38
--------------------------------------------------------------------------
________________ नन्दिसत्रम् अवनिसमलरुतम् सम्प्रति मेरीदृष्टान्तभावना-दह शक्रादेशेन वैश्रवणयक्षनीइपतायां काञ्चनमयप्राकारादिपरिकरितायां पुरि द्वारवत्यां त्रिखण्ड भरतार्दाधिपत्वं अनुभवति केशवे कदाचित् अशिवं उपतस्थौ । इतश्च द्वात्रिंशद्विमानशतसहस्रसंकुले सौधर्मकल्पे सुधर्माभिधसभोपविष्टः सर्वतो दिवौकापर्युपास्थमानः शक्राभिधानो मघवा पुरुषगुणविचारणाधिकारे केशवं इलाधःस्थितमवधिना समधिगम्य सामान्यतः तत्प्रशंसामकार्षीत-अहो महानुभावा विष्णवो यत् दोषबहुलेऽपि वस्तुनि स्वभावतो गुणं एवं गृह्णन्ति, नदोषलेशं अपि, न च नीचयुद्धेन युद्धचन्ते इति, इत्थं च मघवता केशवस्तुति अधीयमानां असहमानः कोऽपि दिवौकाः परीक्षार्थ इहावतीर्य येन भगवदरिष्टनेमिनमस्करणाय केशवो यास्यति तस्मिन् पथि अपान्तराले कचित्प्रदेशे समुत्त्रासितसकलजनमहादुरभिगन्धसंकुलं अतीव दीप्यमानमहाकालमकलितं विवृतमुखं उत्पादितश्वेतदन्तपंक्तिं गतप्राणं इव शुनोरूपं विधाय प्रातरवतस्थे । केशवोऽपि चोजयन्तगिरिसमवसृतभगवदरिष्टनेमिनमस्कृतये तेन पथा गन्तुं प्रववृते, पुरोयायी च पश्यादिवर्गः समस्तोऽपि तद्गन्धसमुत्त्रासितो वस्वाचालपिहितनासिकस्त्वरितं इतस्ततो गन्तुमारभे, ततः पृष्टं केशवन-किमिति पुरोयायिनः सर्वे पिहितनासिकाः समुत्त्रासं आदधते ? / ततः कोऽपि विदितवेद्यो विज्ञपयामास-देव ! पुरो महापूतिगन्धिः श्वा मृतो वर्तते, ततः तद्गन्धं असहमानः सर्वोऽपि त्रास अगमत् । केशवश्च महोत्तमतया तद्गन्धात् अनुत्रस्यन् तेन पथा गन्तुं प्रवृत्तोऽवैक्षिष्ट च तं मृतं श्वानं, परिभावयामास च सकलं अपि तस्य रूपं, ततो गुणप्रशंसामक मशक्नुवन् प्रशंसितुं आरभते स्म-अहो जात्यमरकतमयभाजनविनिशितमुक्तामणिश्रेणिः इव शोभतेऽस्य वपुषि कालिमकलिते श्वेतदन्तपद्धतिः इति, तां च प्रशंसां श्रुत्वा सविस्मयं सुरमयजन्मा चिन्तयामास-अहो यथोक्तं मघवता तथैव इति । ततो दूरं गते केशवे तद्रूपं उपसंहृत्य कियत्कालं स्थित्वा गृहमागते केशवे युद्धपरीक्षानिमितं मंदुरागतं एक SAX
Page #39
--------------------------------------------------------------------------
________________ नन्दिसत्रम 8|ततस्तेन तच्छशकलमेकं तस्मै व्यतीरिष्ट ततः स्थाने च तस्यामन्यशकलं योजितं । एवमन्यान्यदेशांतरायातरोगिजनेभ्यो धन- 18 ॥ 37 ॥ लुब्धतया खण्डखण्डप्रदाने सकलापि भेरी कंथैव खण्डसंघातात्मिका कृता, ततोऽपगतो दिव्यप्रभावः, ततस्तदवस्थमेव अशिवं प्रावर्तिष्ट, | अवचूरिसमुत्थितश्चारावोऽशिवप्रादुर्भावविषयः पौरजनानां, विज्ञप्तश्च महत्तरैजनार्दन; भूयोऽपि विजृम्भते वर्षासु कृष्णशर्वर्यामन्धकार इव समलंकृतम् पुरि द्वारवत्यां महदशिवं । ततः प्रातरास्थानमण्डपे सिंहासने समुपविश्याकारितो भेरीताडननियुक्तः पुमान् , दत्तश्चादेशोऽस्मै । भेरीताडने, ततः ताडिता तेन भेरी, साऽपगतदिव्यप्रभावा न भांकारशब्देनास्थानमण्डपमात्रमपि पूरयति । ततो विस्मितो जनाईनो-यथा किं एषा नास्थानमण्डपमपि भांकारशब्देन पूरयितुं शक्नुवती ?, ततः स्वयं निभालमास तां भेरी; दृष्ट्वा च सा महा । दरिद्रकथेव लघुतरशकलसहस्रसङ्घातात्मिका, ततश्रुकोप तस्मै जनार्दनो-रे दुष्टाधम ! किमिदं अकार्षीः ?, ततः स प्राणभयात्सकलमपि यथावस्थितमचीकथत् । ततो महानर्थकारित्वात्स तत्कालं एव निरोपितो विनाशाय, ततो भूयोपि जनार्दनो जनानुकम्पया पौषधशालां उपगम्य अष्टमभक्तविधानतः तं देवं आराधयामास, ततः प्रत्यक्षो बभूव स देवः, कथितवांश्च जनार्दनः प्रयोजनं, ततो भूयोऽपि दत्तवान् अशिवोपशमिनी मेरी, तां चाप्तत्वेन सुनिश्चिताय कृष्णः समर्पयामास एष दृष्टान्तः, अयमर्थोपनयः-यथा मेरी तथा प्रवचनावगतौ सूत्रार्थों, यथा च मेरीशब्दश्रवणतो रोगापगमः तथा सिद्धांतस्य प्रभावत: श्रवणतो वा जंतूनां कर्मविनाशस्ततो यः सूत्रार्थों अपान्तराले विस्मृत्य विस्मृत्य अन्यतः सूत्रं अर्थ वा संयोज्य कंथासमानौ करोति स भेरीताडननियुक्तप्रथमपुरुषसमानः,स च एकांतेन अयोग्यः, यस्तु आचार्यप्रणीती सूत्रार्थी यथावदवधारयति साभेरीताडननियुक्तपाश्चात्यपुरुष इव कल्याणसंपदे योग्य्ः॥13॥ सम्प्रति आभीरीदृष्टान्तभावना-कश्चिदाभीरो निजभार्ययासह विक्रयाय घृतं गंच्या गृहीत्वा पत्तनं अवतीर्णश्चतुःपथे समा
Page #40
--------------------------------------------------------------------------
________________ नन्दसत्रम् ॥ 38 ॥ गत्य वणिगापणेषु पणायितुं प्रवृत्तो, घटितच पणाय संकः, ततः समारब्धे घृतमापे गंत्र्या अधस्तादवस्थिता आभीरी, घृतं भर्त्रा वारकेण समर्प्यमाणं प्रतीच्छति । ततः कथं अपि अर्पणे ग्रहणे वानुपयोगतः अपांतराले वारकापरपर्यायो लघुघृतघटो भूमौ निपत्य खंडशो भग्नः, ततो घृतहानिदुर्मनाः पतिः उल्लपितं खरपरुषवाक्यानि प्रावर्तत । यथा हा पापीयसि ? दुःशीले कामविडंवितमानसे ? नरतरुणिमाभिरमणीयं पुरुषान्तरं अवलोकसे न सम्यग्धृतघटं अभिगृह्णासि । ततः सा खरपरुपवाक्यश्रवणतः समुत्थितकोपावेशवशोच्छलितर्क पितपीनपयोधरा स्फुरदधरबिंबोष्ठी दूरोत्पाटितभ्रूः एषा धनुः अवष्टंभतो नाराचश्रेणिमिव कृष्णकटाक्षसंततिं अविरतं प्रतिक्षिपत् प्रत्युवाच - हा ग्रामेयकाधम ! घृतघटं अपि अवगणय्यविदग्धमत्तकामिनीनां मुखारविंदानि अवलोकसे, न च एतावताऽवतिष्ठसे, ततः खरपरुषवाक्यैः मामपि अधिक्षिपसि । ततः स एवं प्रत्युक्तोऽतीवज्वलितकोपानलो यत्किंचिदसिद्धं भाषितुं लग्नस्ततः साप्येवं, समभूत्तयोः केशाकेशी, ततो विसंस्थुलपादादिन्यासतः सकलं अपि प्रायो मंत्रीघृतं भूमौ निपतितं । तत्किचित्स्तोकं अपगतमवशेषं चावलीढं श्वभिः, मंत्रीघृतं अपि शेषीभूतमपहृतं पश्यतो हरैः, सार्थिका अपि स्वं स्वं घृतं विक्रिय स्वग्रामगमनं प्रपन्ना स्ततः प्रभूतदिवस भागातिक्रमेण अपसृते युद्धे स्वास्थ्ये च लब्धे यत् किंचित्प्रथमतो विक्रयामासतुर्घृतं तत् द्रव्यमादाय तयोः स्वग्रामं गच्छतो अपांतराले अस्तंगते सहस्रभानौ सर्वतः प्रसरं अभिगृह्णति तमोविताने परास्कंदिनः समागत्य वासांसि द्रव्यं बलीवद्द च अपहृतवंतस्तन एवं तौ महतो दुःखस्य भाजनं अजायेतां । एष दृष्टान्तोऽयमुपनयः यो विनेयोऽन्यथा प्ररूपयन् अधीयानो वा कथं अपि खरपरुषवाक्यैः आचार्येण शिक्षितोऽधिक्षेपपुरस्सरं प्रतिवदति - यथा त्वया एव इत्थमहं शिक्षितः, किं इदानीं निनुषे ? इत्यादि, स न केवलं आत्मानं संसारे पातयति, किन्तु आचार्य अपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनाद्भवन्ति च कुविनेया अवचूरिसमलंकृतम् 38 ॥
Page #41
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 39 6 | मृदोरपि गुरोः खरपरुषप्रत्युच्चारणादिना कोपप्रकोपकाः, यत उक्तं उत्तराध्ययनेषु - " अणासवा धूलवया कुसीला, मिउंपि चंडं पकरंति सीसा " इति । अपि च-गुणगुरवो गुरवस्ततः ते यदि कथं अपि दुष्टशैक्षशिक्षापणे न कोपं उपागमन् तथापि तेषां भगवदाज्ञाविलोआशातातपचिताशुभगुरुकर्माणो नियमतो दीर्घतरसंसार भागिनः, किञ्च - एवं स वर्त्तमानो मतिमान् अपि श्रुतरत्नाद्वहिर्भवति । अन्यत्रापि तस्य दुर्लभ श्रुतत्वात् कोहि नाम सचेतनो दीर्घतरजीविताभिलाषी सर्पमुखे स्वहस्तेन ययोविन्द्न् प्रक्षिपति इति, स एकान्तेन अयोग्यः ? प्रतिपक्ष भावनायां अपि इदमेव कथानकं परिभावनीयं, केवलं इह घृतघटे भने सति द्वौ अपि तौ दम्पती त्वरितं त्वरितं करे यथाशक्ति घृतं गृहीतवन्तौ स्तोकं एव विननाश, निन्दति च आत्मानं आभीरो यथा - हा न मया घृतघटः ते सम्यक् समर्पितः, आभीर्यपि वदति-समर्पितस्त्वया सम्यक् परं न मया सम्यक् गृहीतः, तत एव तयोः न कोपावेशदुःखं नापि घृतहानिः नापि सकाल एव अन्यसार्थिकैः सह स्वग्रामं अभिसर्पतां अपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जातौ, एवमिहापि कथंचित् अनुपयोगादिनाऽन्यथारूपे व्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सूरिणा शैक्ष पूर्वमुक्तं व्याख्यानं चिन्तयन्तं प्रत्येवं वक्तव्यं - वत्स ! मैवं व्याख्यः, मया तदानीं अनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि । तत एवं उक्ते सति यो विनेयः कुलीनो विनीतात्मा स एवं प्रतिवदति - यथा भगवंतः ? किं अन्यथा प्ररूपयंति ?, केवलं अहं मतिदौर्बल्यादन्यथावगतवान् इति, स एकान्तेन योग्यः ?, एवं विधाश्च विनेयाः प्रह्लादितगुरुमनसः श्रुतार्णवपारगामिनो जायन्ते, चारित्रसंपदश्च भागिनः ॥ 14 ॥ तदेवं एकैकं शैक्षं अधिकृत्य योग्यायोग्यत्वविभागोपदर्शनं कृतं । संप्रति सामान्यतः पर्षदो योग्यायोग्यरूपतया निरूपयति । अवचूरिसमलंकृतम् ॥ 39 ॥
Page #42
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । अपचूरि समलंकृतम् सा समासओ तिविहा पन्नत्तातं जहा जाणिया, अजाणिया, दुब्विअड्ढा, जाणिआ जहा खीरमिव, जहा हंसा जे घुट्टन्ति इह गुरुगुणसमिद्धा दोसे अ विवजंति तं जाणसु जाणिया परिसा । अजाणिया जहाजा होइ पगैमहुरा मिय्छाव्य्सीह्कुक्कुद्द्य्भुआ। रयणमिव असंठविआ, अजाणिआ सा भवे परिसा ॥ 1 ॥ दुब्विअड्ढा जहा-नय कत्थइ निम्माओ नय पुच्छइ परिभवस्स दोसेन्न्ण्। बत्थिव्व वायपुण्णो फुटै गामिल्लय विअड्ढो ॥ 2 ॥ सा समासओ तिविहा इत्यादि, सा पर्षसमासतः संक्षेपेण त्रिधा त्रिप्रकारा प्रज्ञप्ता, तीर्थकरगणधरैः इति गम्यते, पर्पत इति कथं लभ्यते इति चेदुच्यते, इह प्रागुतं-प्रारम्भणीयः प्रवचनानुयोग इति, अनुयोगश्च शिष्यमधिकृत्य प्रवर्तते । निरालम्बनस्य तस्याभावात्ततः सामर्थ्यात्सा इति उक्ते पर्षदिति लभ्यते । तद्यथा इति उदाहरणोपदर्शनार्थः, 'जाणिय 'ति 'ज्ञा अवबोधने' जानातीति ज्ञा, ज्ञिका नाम परिज्ञातवती, किमुक्तं भवति ? कुपथप्रवृत्तपाखंडमतेनादिग्धांतःकरणा गुणदोषविशेषपरिज्ञानकुशलाः सतां अपि दोषाणां अपरिग्राहिका केवलगुणयत्नवती इति । उक्तंच-गुणदोसविसेसण्णू अणभिग्गहिया कुस्सुइमएमु । एसा जाणगपरिसा गुणतत्तिल्ला अगुणवजा ॥ 1 ॥ अत्र गुणतत्तिल्लेति गुणेषु यत्नवती गुणग्रहणपरायणेत्यर्थः, अगुणवज्जेत्ति अगुणान्-दोषान् वञ्जयति, सतोऽपि न गृह्णाति इति अगुन्न्वा। तथा अज्ञिका-ज्ञिकाविलक्षणा, सम्यक् परिज्ञानरहिता, किमुक्तं भवति ? / या ताम्रचूडकंठीरवकुरंगपोतवत् प्रकृत्या मुग्धस्वभावा असंस्थापितजात्यरत्नमिवांतर्वि शिष्टगुणसमृद्धा सुखप्रज्ञापनीया पर्षत् सा अज्ञिका । उक्तंच-"पगई मुद्ध अयाणिय मिगच्छावगसीहकुडगभूया । रयणमिव असंठविया सुहसणप्पा गुणसमिद्धा ॥ 1 ॥ " इह "मिगसावगसीहकुकुडगभूय 140 ॥
Page #43
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 41 ॥ चिसावगशद्धोऽग्रे सम्बद्धयते, ततो मृगसिंह कुर्कुटशावभूता इत्यर्थः, 'asaMThaviya'tti असंस्थापिता, असंस्कृता इत्यर्थः । 'सुखसंज्ञाप्या' सुखेन प्रज्ञापनीयाः । तथा दुबियढ 'त्ति' दुर्विदग्धा मिध्याहङ्कार विडम्बिता, किंमुक्तं भवति ?, या तत्तद्गुणज्ञपार्श्वापगमनेन कतिपयपदानि उपजीव्य पांडित्याभिमानिनी किंचित् मात्रं अर्थपदं सारं पल्लवमात्रं वा श्रुत्वा तत ऊर्ध्वं निजपांडित्यख्यापनायाभिमानतोऽवज्ञया पश्यति । अर्थ कथ्यमानं चात्मनो बहुज्ञतासूचनाय अग्रे त्वरितं पठति सा पर्षद् दुर्विदग्धा इत्युच्यते ॥ उक्तं च- किंचिम्मत्तग्गाही पत्रगाहीय तुरिय्गाहीय्। दुवियडिया उ एसा भणिया तिविधा भवे परिसा ॥ 1 ॥ " अमूनां च तिसृगां पदां मध्ये आये द्वे पर्षद अनुयोगयोग्ये, तृतीया तु अयोग्या । तत आये द्वे एव अधिकृत्य अनुयोगः प्रारम्भणीयो, न तु दुर्विदग्धां माभूत् आचार्यस्य निःफलः परिश्रमः, तस्याश्च दुरंतसंसारोपनिपातः, सा हि तथाखाभान्यात् यत्किमपि अर्थपदं शृणोति, तदपि अवज्ञया श्रुत्वा च सासदं अन्यत्र सर्वजनातिशायिनिजपांडित्याभिमानतो महतो महीयसोऽवमन्यते । तदवज्ञया च दुरंत संसाराभिष्वंग इति स्थितं, तदेवमभीष्टदेवतास्तवादिसंपादितसकलसाहित्यो भगवान् दृष्यगणिपादोपसेवी पूर्वांतर्गतसूत्रार्थवारको देववाचको योग्यविनेयपरीक्षां कृत्वा संप्रति अधिकृताध्य नविषयस्य ज्ञानस्य प्ररूपणां विदधाति नाणं पञ्चविहं पनतं जहा - आभिणिवोहिअनाणं सुअनाणं, ओहिनाणं, मगपज्जवनाणं केवलनाणं ॥ ज्ञातिर्ज्ञानं, 'पंच' इति संख्यावाचकः विधानं विधा 'उपसर्गादात' [सि. है. 5-3 110 ] इत्यङ्प्रत्ययः, पंचविधाः प्रकारा यस्य तत्पंचविधं पंचप्रकारं 'प्रज्ञप्तं' तीर्थकर गणवरैः इति सामर्थ्यादवसीयते । अन्यस्य स्वयं [a] प्ररूपकत्वेन प्ररूपणा संभवादुक्तं च 'अत्यं भासह अरहा सुत्तं गुथति गणहरा निउणं । सासणस्स हियद्वाए तओ सुत्तं पवतह ॥ 1 ॥ एतेन स्वमनीषिकान्युदासं आह । अथवा अवचूरिसमलंकृतम् 41
Page #44
--------------------------------------------------------------------------
________________ न्दसूत्रमा अवचूरि समलकवम् प्रज्ञा बुद्धिस्तया आप्त, तीर्थकरगणधरैः इति गम्यते, तद्यथा इति-उदाहरणोपदर्शनार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानं मनः पर्यायज्ञानं केवलनानं तत्राभिमुखो नियतप्रतिनियतस्वरूपो बोधो बोधविशेषोऽभिनिबोधः, अभिनिबोध एव आभिनिवोषिकं 18 अभिनिवोवशद्रस्य विनयादिपाठाभ्युपगमाद् विनयादिभ्य सि. है. 7-2-130] इति अनेन स्वार्थे इकग् प्रत्ययः, 'अतिवर्तन्ते स्वार्थिक प्रययकाः प्रकृति तोलिंगचनानि' इति वचनात् अ न्स्क्ता। यथा विनय एव वैनयिक इत्यत्र, अथवा IN अभिनिबुध्यतेऽनेन अमादस्मिन् वा इति अभिनियोधः तदावरगकर्मक्षयोपशमस्तेन निवृत्तं आभिनिबोधिकं आभिनिबोधित च तत् ज्ञानं च आभिनिवोधिकज्ञानं इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः । तथा श्रवणं श्रु वाध्ययापकनापुरतीकारेग शद्रसंस्पृष्टार्थग्रहणहेतुरूपलन्धिविशेषः, एवमाकारवस्तु जलधारणादियक्रियासमर्थ घटशद्रवान्यं इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारगतमानपरिणामःशद्वार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽधगमधिशेष इत्यर्थः, श्रुतं च तत् [च]ज्ञानं श्रुतज्ञानं तथाऽत्रशद्रोऽधःशद्वार्थः अब-अबोवो विस्तृत वस्तु धीयते परिच्छियतेऽनेन इत्यवधिः अथवा अवधिः मर्यादा रूपिषु 3 एव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानं अपि अवधिः, यद्वा अवधानं आत्मनोऽर्थसाक्षात्करणब्यापारोवधिः, अधिश्च दा- तद्ज्ञानं च अवधिज्ञानं । मैनसि मनसो वा पर्यवः मनःपर्यवः सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः । अथवा मनःपर्यय इति पाठः तत्र |पर्ययणं पर्ययः, भावे अल्प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः । स च तद्ज्ञानं च मनःपर्ययत्रानं, 1 आभिनियोधके इत्यत्र । 2 अत्र विषय बहुत्वमङ्गीकृत्ये व्युत्पति, अन्यथा तितार्थ वा विषय परिब्छिदानस्थावधियादेशो द्रीन स्यात् । 3 अत्र मनःशब्देन भावमनो ग्राह्यः, तत्त्वार्थटीकायां तथोक्तत्वात् । (पृ. 70) OMOM52545 // 42 // RECE
Page #45
--------------------------------------------------------------------------
________________ तथा केवलं एक असहाय मत्यादिज्ञाननिरपेक्षवाकेवलज्ञानप्रादुर्भाव मत्यादीनां असंभवो यतो मतिज्ञानादीनि स्वखावरणक्षयोपशमे प्रादुःषति, ततो निर्मूलस्वस्थावरणविलये तानि सुतसं भविष्यन्ति, चारित्रपरिणामयन् । उकंच "आवरगदेसविगो जाई विनंति है। विस्त्रम् अवचूरि समलछतम् ॥ 43 ॥ मैसुयाईणि । आवरणसहविगमे कह ताई न होंति जीवस्स ॥ 1 ॥ तं समासओ दुविहं पन्नतं तंजहा पचखं च परोक्खं च ॥ तत्पंचप्रकार अपि ज्ञानं 'समासतः' संक्षेपेग 'द्विविध विकारं प्रजनं, 'तद्यथा' इति उदाहरणोपन्यासार्थः । प्रत्यक्ष च परोक्षंच, M तत्र 'अशूछ व्याप्तौ' अश्नुते चानात्मना सनियर्यान् व्याप्नोति इति अक्षः । अथवा 'अशू भोजने' अनाति सर्वानान् यथायोग्य 3 मुक्ते पालयति वेत्यक्षो जीव्ः। उभयत्रापि औगादिकः सनत्ययः, तं अर्थ-जीवं साक्षात् वर्तते यन ज्ञानं तात्य-इन्द्रियमनोनिरपेक्ष द्र आत्मनः साक्षात्प्रवृत्तिमत् अवध्यादि विप्र्कार्। उतं च-जीवो अक्खो अस्थवावगभोयमगुगन्नियोग तंपावर नाणं जं पञ्चरखं तयं तिविह्ण्॥1॥ च शदः स्वगतानेकावध्यादिभेदसूचकः, तथा अस्व-प्रात्मनो द्रव्यन्द्रियाणि द्रवमनश्च पुगलमयत्वात् । पराणि वर्तते- पृथग् वर्तते इत्यर्थः, तेभ्यो यत् अक्षस्य ज्ञानं उदयते तत्परोक्षं, 'पृशोदरादय' [si.I. 3.2.155] इति रुपसिद्धिः, अथवा परैरिंद्रियादिभिः सह अक्षसंबंधो विषयविषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षात्, आत्मनो धूनात् अग्निवानं इव तत् परोक्षं, उभयत्रापि । इन्द्रियमनोनिमिचं ज्ञानमभिधेयमाह-इन्द्रियमनोनिमित्ताधीनं कथं परोक्षं?, उच्यते, पराश्रयत्वात्, तथाहि-पुद्गलमयत्वात् द्रव्येन्द्रि-15 यमनांसि आत्मनः पृथग्भूतानि, ततः तत् आश्रयेण उपजायमानं ज्ञानं आत्मनो न साक्षात , किंतु परंपरयेति इंद्रियमनोनिमितं शातं धूमादम्निज्ञानं iva prokss। उक्तं च-अक्खस्स पोम्गलमया जंदबिंदियमणोपरा होति । तेहिं तो जनाणं परोक्खमिहतमगुमाणं iOREONAGARIKAA %
Page #46
--------------------------------------------------------------------------
________________ मन्दिसत्रम् ॥ 44 ॥ व ॥ 1 ॥ तदेवं प्रत्यक्षं परोक्षं 'से किं तं पच्चक्खं' ति, च इति मेदद्वयोपन्यासे कृते सति शिष्योऽनवबुद्धयमानः प्रश्नं विधते - से किं तं पञ्चकां । पचक्खं दुविहं पन्नतं तंजहा इंदियपचक्खं नो इंदियपचकां च । से शब्दो मागधदेशी प्रसिद्धो निपातोऽथशब्दार्थे वर्त्तते । एवं शिष्येग प्रश्ने कृते सति न्यायमार्गोपदर्शनार्थ आचार्यः शिष्यपृष्ट पदानुवाद पुरस्सरीकारेण प्रतिवचनमभिधातुकाम आह-पञ्चकखं दुविहं पण्णत्तं, इत्यादि, एवमन्यत्रापि यथायोगं प्रश्ननिर्वचनमूत्राणां पातनिका भावनीया । प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च तत्र 'इदु पर मैश्वर्ये' 'उदितो नुमि' ति नुम् इन्द्रः - आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात्तस्य लिङ्गं चिह्नं अविनाभावि 'इंदियं,' 'इन्द्रियं इति' निपातनस्त्रात् रूपनिष्पत्तिः, तत् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च तत्र द्रव्येन्द्रियं दिवा-निर्वृतिः उपकरणं च निर्वृत्तिनाम प्रतिविशिष्टाः संस्थानविशेषाः सापि द्विधा बाह्या अभ्यंतरा च, तत्र बाह्या कर्णपर्यटकादिरूपा, सापि विचित्रा-न प्रतिनियतरूपतयोपदेष्टुं शक्यते । तथाहि - मनुष्यस्य श्रोत्रे - भ्रपने नेत्रयोः उभयपार्श्वतः संस्थिते वाजिनोः मस्तके नेत्रयोः उपरिष्टात् भाविनी तीक्ष्णे चाग्रभागे इत्यादि जातिभेदात् नानाविवाः अभ्यंतरातु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना,इह स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्य्ण्त्र्भेद्ः। तखार्थमूल टीकायां तथाभिवानात् उत्करणं खड्गस्थानी थाबाह्या, निर्वृत्तिः या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरानिर्वृत्तिस्तस्याः शक्तिविशेषः, इदं च उपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तिः कथंचिदर्थांतरं, शक्तिशक्ति नतोः कथंचिद्भेदव सत्यां अपि कदंबपुष्पादि आकृतिरूपायां अंतरनिर्वृत्तौ अतिकठोरतरघनगर्जितादिना ' शक्ति उपघाते सति न परिच्छेतुमीशते जंतवः शब्दादिकं इति भावेन्द्रियमपि द्विद्या- उग्विनयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः 1 'नानाकारं कायेन्द्रियमसख्येयभेदत्वादस्य चान्तर्बहिमेदो निवृत्तिर्न कचित् प्रायः' इति । ( पृ 165 ) अक्चूरिसमलंकृतम् ॥ 44 ॥
Page #47
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 45 ॥ इंद्रियप्रत्येक्षं पंचविधं प्रज्ञप्तं, तद्यथा-श्रोत्रेंद्रियप्रत्यक्षं इत्यादि, तत्र श्रोत्रेंद्रियस्य प्रत्यक्षं श्रोत्रेंद्रियप्रत्यक्षं । श्रोत्रेंद्रियं निमित्तीकृत्य यदुत्पन्नं ज्ञानं तत् श्रोत्रेंद्रियप्रत्यक्षमिति भावः । एवं शेषेषु अपि भावनीयं । एतच्च व्यवहारत उच्यते, न परमार्थत इति अनंतरं एव प्रागुक्तं । आह-स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि इंद्रियाणि इति क्रमः, अयमेव च समीचीनः, पूर्वपूर्वलाभ एवं उत्तरोत्तरलाभसंभवात्ततः किमर्थं उत्क्रमोपन्यासः कृतः 1, उच्यते, अस्ति पूर्वानुपूर्वी, अस्ति पञ्चानुपूर्वीति न्याय प्रदर्शनार्थं, अपि च-शेषेंद्रियापेक्षया श्रोत्रेंद्रियं पटु, ततः श्रोनेंद्रियस्य प्रत्यक्षं तत् शेषेंद्रिय प्रत्यक्षापेक्षया स्पष्टसंवेदनं, स्पष्टसंवेदनं च उपवर्ण्यमानं विनेयः सुखेन अवबुध्यते, ततः सुखप्रतिपत्तये श्रोत्रेंद्रियादिक्रमः उक्तः ॥ से किं तं नोइंदिअपचक्खं 1 नोइंदिअपञ्चक्खं तिविहं पन्नतं तं जहा - ओहिनाणं नोइंदिअपचक्खं । मणपज्जवनाणं नोइंदिअपचक्खं । केवलनाणं नोइंदिअपचक्खं । से किं तं ओहिनाणनोइंदिअपचक्ख ? ओहिनाणनोइंदिअपञ्चकखं दुविहं पन्नत्तं तं जहा-भवपञ्चइअं च खओवसमिअं च । से किं तं भवपचइयं 1 भवपचयं दोहं पन्नत्तं तं जहा देवाण य नेरह आण य । से किं तं खओवसमिअं 1 खओवसमिअं दुविहं पन्नत्तं तं जहा- मणूसाण य पंचिंदिअतिरिक्खजोणिआण य । को हेऊ खओवसमिअं 1 खओवसमिअं 1- प्रत्यक्ष शब्दस्य केचित् अक्षं अक्षं प्रति वर्तते इत्यव्ययीभावं विदधति तच न युज्यते - अनुयोगद्वारटीकायां निषिद्धत्वात् किन्तु प्रतिगतम्-आश्रितमक्षं प्रत्यक्षमिति तत्पुरुष एव ग्राह्यः अव्ययीभावे त्रिलिङ्गताभावात् - प्रत्यक्षो बुद्धिः प्रत्यक्षो बोधः प्रत्यक्षं ज्ञानमिति त्रिलिङ्गता न स्यादिति भावः । अवचूरिसमलंकृतम् ॥ 45 ॥
Page #48
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 46 ॥ तयावर णिज्जाणं कम्माणं उदिष्णाणं खएणं अणुदिण्णाण उवसमेणं ओहिनाणं समुपज्जइ । अथ किं तन् नोइंद्रियप्रत्यक्ष 2, नोइंद्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तं, तद्यथा - अवधिज्ञानप्रत्यक्षं इत्यादि ॥ अथ किं तत् अवधिज्ञानप्रत्यक्ष 1 अवधिज्ञानप्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा-मत्रप्रत्ययं च क्षायोपशमिकं च तत्र भवंति कर्मवशवर्त्तिनः प्राणिनः अस्मिन्निति भवो - नारकादि जन्म 'पुंनाम्नी 'ति अधिकरणे घप्रत्ययः, भव एव प्रत्ययः कारणं यस्य तत् भवप्रत्ययं, प्रत्ययशब्दश्च इह कारणपर्यायः वर्त्तते च प्रत्ययशब्दः कारणत्वे, यत उक्तं- ' प्रत्ययः शपथे ज्ञाने, हेतुविश्वासनिश्रये', चशब्दः स्वगतदेवनारकाश्रितमेदद्वयसूचकः, तौ च द्वौ भेदौ अनंतरं एव वक्ष्यति । तथा क्षयश्च उपशमच क्षयोपशम ताभ्यां निर्वृचं क्षायोपशमिकं चशब्दः स्वगतानेकमेदसूचकः, तत्र यत् एषां भवति तत् तेषां उपदर्शयति- दोहमित्यादि, द्वयोः जीवसमूहयोः भवप्रत्ययं तद्यथा - देवानां नारकाणां च । तत्र दीव्यंति-निरुपमक्रीडां अनुभवति इति देवास्तेषां तथा नरान् कार्यति शब्दयंति योग्यताया अनतिक्रमेणाकाश्रयंति जंतून स्वस्थाने इति नरकास्तेषु भवा नारकास्तेषां, शब्द उभयत्रापि स्वगतानेकभेदसूचकः, ते च संस्थान चितायां अग्रे दर्शयिष्यंते । अत्र आह पर:- ननु अवधिज्ञानं क्षायोपशमिके भावे वर्त्तते नारकादिभवश्च औदयिके तत्कथं देवादीनां अवधिज्ञानं मत्रप्रत्ययं इति व्यपदिश्यते 1, न एष दोषः, यतस्तदपि परमार्थतः क्षायोपशमिकं एव, केवलं स क्षयोपशमो देवनारकभवेषु अवश्य मात्री पक्षिणां गगनगमनलब्धिः इव, ततो भवप्रत्ययं इति व्यपदिश्यते, तथा द्वयोः क्षायोपशमिकं तत्, यथा मनुष्याणां च पंचेंद्रियतिर्यग्योनिजानां च, 1- पुं नाम्निध:' इति सि. है. 5-3-130. सूत्रमुपलभ्यते । अवचूरिसमलंकृतम् ॥ 46 ॥
Page #49
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 47 ॥ अत्रापि चशब्दौ प्रत्येकं स्वगतानेकमेदसूचकौ, पंचेंद्रियतिर्यगूमनुष्याणां चावधिज्ञानं नावश्यं मावि, ततः समानेऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते । परमार्थतः पुनः सकलमपि अवधिज्ञानं क्षायोपशमिकं ॥ ' को हेतुः ? ' किं निमित्तं यत् वशात् अवधिज्ञानं क्षायोपशमिकं इत्युच्यते 1, क्षायोपशमिकं येन कारणेन तदावरणीयानां अवधिज्ञानावरणीयानां कर्म्मणां उदीर्णानां क्षयेण अनुदीर्णानां उदयावलिकां अप्राप्तानां उपशमेन विपाकोदय विष्कं मलक्षणेन अवधिज्ञानं उत्पद्यतेऽनेन कारणेन क्षायोपशमिकं इति उच्यते । क्षयोपशमथ देशघातिरसस्पर्द्धकानां उदये सति भवति न सर्वघातिरसस्पर्द्धकानां, अथ किं इदं देशघाती सर्वातीनि वा रसस्पर्द्धकानि इति ? उच्यते, इह कर्म्मणां प्रत्येकं अनंतानंतानि रसस्पर्द्धकानि भवति, रसस्पर्द्धकस्वरूपं च कर्म्मप्रकृतिटीकायां सप्रपंचं उपदर्शितं इति न भूयो दर्श्यते । अह वा गुणपडिवन्नस्स अणगारस्स ओहिनाणं समुपज्जह तं समासओ छन्विहं पन्नन्तं तं जहाआणुगामिअं, अणाणुगामिअं, वडमाणयं, हीयमाणयं, पडिवाईयं, अप्पडिवाईयं । sU0 ॥ 9 ॥ ' अथवा ' इति प्रकारांतरोपदर्शने, प्रकारांतरता च गुणप्रतिपत्तिमंतरेणेत्यपेक्ष्य द्रष्टव्या गुणाः- मूलोत्तररूपास्तान् प्रतिपन्नो गुणप्रतिपन्नः, अथवा गुणैः प्रतिपन्नः पात्रं इति कृत्वा गुणैः आश्रितो गुणप्रतिपन्नः, अगारं गृहं न विद्यते यस्यासौ अनगारः, परित्यक्तद्रव्यभावगृह इत्यर्थः । तस्य - प्रशस्तेषु अध्यवसायेषु वर्त्तमानस्य सर्वघातिरसस्पर्द्धकेषु देशवातिरसस्पर्द्धकतया जातेषु पूर्वोक्तक्रमेण क्षयोपशमभावतोऽवधिज्ञानमुपजायते । ' तद्' अवधिज्ञानं 'समासतः' संक्षेपेण 'पविधं ' षट्प्रकारं प्रशसं, तद्यथा - ' आनुगामिकमित्यादि, तत्र गच्छंतं पुरुषं- आसमंतादनुगच्छति इत्येवं शीलं आनुगामि अनुगाम्येव अवचूरिसमलंकृतम् ॥ 47 ॥
Page #50
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 48 ॥ आनुगामिकं, स्वार्थे कः प्रत्ययः, अथवा अनुगमः प्रयोजनं यस्य तदानुगमिक, यत् लोचनवत् गच्छंतं अनुगच्छति तदवधिज्ञानं अनुगामिकमिति । तथा न आनुगामिकं अनानुगामिकं श्रृंखलाप्रतिबद्धप्रदीप इव यत् न गच्छतं अनुगच्छति तदवधिज्ञानं अनानुगामिकं । उक्तं च- " अणुगामिओऽणुगच्छ गच्छंतं लोयणं जहा पुरिसं । इयरो उ नानुगच्छइ ठियप्पईवोह गच्छंतं ॥ 1 ॥ " तथा वर्द्धत इति वर्द्धमानं, ततः संज्ञायां कन्प्रत्ययः, बहुबहुतरें धनप्रक्षेपादभिर्वर्द्धमान दहनज्वालाकलाप इव पूर्वावस्थातो यथायोगं प्रशस्तप्रशस्ततराध्यवसाय भावतो अभिवर्द्धमानं अवधिज्ञानं वर्द्धमानकं, तच्चासकृद्विशिष्टगुणविशुद्धिसापेक्षस्वात् । तथा हीयते - तथाविधसामय्यभावतो हानिं उपगच्छति [ तत् ] हीयमानं, कर्मकर्तृविवक्षायामानश्प्रत्ययः, हीयमानमेव ही मानकं, 'कुत्सिताल्पाज्ञाते ' [ सि. है. 7-3-33. ] इति कप्प्रत्ययः, पूर्वावस्थातो यत् अधोऽधो हासं उपगच्छति अवधिज्ञानं तत् हीयमानकं इति मावः । उक्तं च- " हीयमाणं पुढावत्थाओ अहोऽहो इस्समाणं " इति । तथा प्रतिपतनशीलं प्रतिपाति, यदुत्पन्नं सत् क्षयोपशमानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसं उपयाति वत् प्रतिपाति इत्यर्थः । हीयमानकप्रतिपातिनोः कः प्रतिविशेषः इति चेदुच्यते, हीयमानकं पूर्वावस्थातोऽघोऽघो द्वासं उपगच्छदभिधीयते । यत्पुनः प्रदीप इव निर्मूलं एककालं अपगच्छति तद् प्रतिपाति तथा न प्रतिपाति-यत् न केवलज्ञानात् अर्वाक् भ्रंशं उपयाति तत् अप्रतिपाति इत्यर्थः । 1-आनुगामिकानानुगामिकरूपभेदद्वये एव शेषभेदाः अन्तर्भावयितुं शक्यन्ते तथापि आनुगामिकानानुगमिकं चेत्युके न वर्द्धमानकादयो विशेष अवगन्तुं शक्यन्ते अतः विशेषभेदोपन्यासकरणमिति ज्ञेयम् । अवचूरिसमलंकृतम् ॥ 48 ॥
Page #51
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 49 ॥ से किं तं आणुगामि ओहिनाणं ? आणुगामिअं ओहिनाणं दुविहं पन्नत्तं तं जहा अंतगयं च मज्झ गयं च । से किं तं अंतगयं । अंतगयं तिविहं पन्नत्तं तं जहा-पुरओ अंतगयं । मग्गओ अंतगयं । पासओ अंतगयं । से किं तं पुरओ अंतगयं ? पुरओ अंतगयं से जहानामए केइ पुरिसे उक्कं वा चडुलियं वा अलायं वामणि व पई वा जोहं वा पुरओ काउं पणुल्लेमाणे 2 गच्छेजा से तं पुरओ अंतगयं । से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयं से जहानामए केइ पुरिसे उकं वा चडुलिअं वा अलायं वा मणि वा पईवं वा जोहं वा मग्गओ काउं अणुकडेमाणे 2 गच्छिना से तं मग्गओ अंतगयं । से किं तं पासओ अंतगयं ? पासओ अंतगयं से जहानामए केइ पुरिसे उक्कं वा चलिअं वा अलायं वा मणि वा पईवं वा जाई वा पासओ काउं परिकडेमाणे 2 गच्छिना से तं पासओ अंतगयं से तं अंतगयं । से किं तं मज्झगयं ? मज्झगयं से जहानामए केह पुरिसे उक्कं वा चलिअं वा अलायं वा मणिं वा पईवं वा जोइं वा मत्थए काउं समुव्वहमाणे 2 गच्छिला से तं मज्झगयं । sU0 ॥ 10 ॥ I अथ किं तत् आनुगामिकं अवधिज्ञानं 1, आनुगामिकं अवधिज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा-अंतगर्त [च] मध्यगतं च, इह अंतशब्दः पर्यंतवाची, यथा वनांते इत्यत्र, ततश्च अंते-पर्यंते गतं व्यवस्थितं अंतगतं । इहार्थत्रयव्याख्या अंते गतं - आत्मप्रदेशानां पर्यंते स्थितं अंतगतं, इयमत्र भावना-इह अवधिरुत्पद्यमानः कोऽपि स्पर्द्ध करूपतया उत्पद्यते, स्पर्द्धकं च नानावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गत प्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः तथा च आह-जिन भद्रगणिक्षमा अवचूरिसमलंकृतम् ॥ 49 ॥
Page #52
--------------------------------------------------------------------------
________________ BA नन्दिसूत्रम् ॥ 50 ॥ MUMH-45% श्रमणःस्वोपज्ञमाण्यटीकायां-'सद्धेकं अवधिविच्छेदविशेषः इति । ' तानि च एकजीवस्य संख्येया संख्येयानि वा भवति । [यत उक्तं-मृलावश्यके प्रथमपीठिकायां-"फडा य असंखेजा संखेजयावि एकजीवस्स" इति, तानि च चित्ररूपाणि । अवरितथाहि-कानिचित पर्यतवर्तिषु आत्मप्रदेशेषु उत्पद्यते । तत्रापि कानिचित्पुरतः कानिचित्पृष्टतः । कानिचिदधोभागे कानि- समलंकृतम् चिदपरितनमागे कानिचित्मध्यवर्तिषु आत्मप्रदेशेषु, [तत्र यदा अन्तर्वतिध्वात्मप्रदेशेषु ] अवधिज्ञानं उपजायते तत्(दा) आत्मन:-पर्यते स्थितं इति कृत्वा अंतगतं इत्युच्यते । तैरेव पर्यन्तवर्तिभिः आत्मप्रदेशः साक्षादवधिरूपेण ज्ञानेन ज्ञानात न शेषरिति । अथवा औदारिकशरीरस्य अंते गतं-स्थितं अंतगतं, कयाचित् एकदिशोपलं भात् , इदमपि स्पर्दूकरूपं अवधिज्ञानं, अथवा सर्वेषां अपि आत्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरांतेन एकया दिशा यद्वशादुपलभ्यते तत अपि अंतगतं. आह-यदि सर्वात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति', उच्यते, एकदिशा एव क्षयोपशमसंमवात विचित्रो हि क्षयोपशमस्ततः सर्वेषां अपि आत्मप्रदेशानां इत्थंभूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यत् औदारिकशरीरं ॥ अपेक्ष्य कयाचित विवक्षितया एकया दिशा पश्यति इति, तृतीयो अर्थ एकदिग्माविना तेन अवधिज्ञानेन यत उद्योतितं क्षेत्रं तस्य अंते वर्त्तते तदवधिज्ञानं, अवधिज्ञानवतः तदंते वर्तमानत्वात् , ततोऽते-एकदिगरूपस्यावधिज्ञानविषयस्य पर्यन्ते व्यवस्थितमंतगतं, चशब्दो देशकालादिअपेक्षया स्वगतानेकमेदसूचका, तथा 'मध्यगतं च' इति इह मध्य-प्रसिद्ध दंडादिमध्यवत, ततो मध्येगतं मध्यगतं, इदमपि त्रिधा व्याख्येयं आत्मप्रदेशानां मध्ये-मध्यवर्तिषु आत्मप्रदेशेषु गतंस्थितं । इदं च स्पर्द्धकरूपं अवधिज्ञानं सर्वदिगौपलंभकारणं मध्यवर्तिना आत्मप्रदेशानां अबसेयं । अथवा सर्वेषां अपि SICROCALGANA ॥ 50 //
Page #53
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचरिसमलंकृतम् HODANESSTTEDURESS आत्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरमध्यभागेन उपलब्धिः तन्मध्ये गतं मध्यगतं । अथवा तेन अवधिज्ञानेन यद्योतित क्षेत्रं सर्वासु दिक्षु तस्य मध्ये-मध्यभागे गतं-स्थितं मध्यगतं, अवधिज्ञानिनः तदुद्योतितक्षेत्रमध्यवर्तित्वात् । चशब्दः स्वगतानेकमेदसूचकः । अथ किं तत् अंतगतं ?, अंतगतं 'त्रिविधं' त्रिप्रकारं प्रज्ञप्तं, तद्यथा-तत्र 'पुरतः' अवधिन्नानिनः स्वव्यपेक्षया अग्रमागे अंतगतं पुरतः अंतगतं । तथा मार्गत:-पृष्ठतः अंतगतं मार्गतः अंतगतं, तथा पार्श्वतोद्वयोः पार्श्वयोः एकतरपार्श्वतो वा अंतगतं पाश्वतोऽतगतं । / अथ किं तत्पुरतः अंतगतं ?, 'से जहा' इत्यादि । स' विवक्षितो यथानामकः कश्चित्पुरुषः अत्र सर्वेषु अपि पदेषु एकारांतत्वमेवत्वं 'अतः सौ पुंसि' इति मागधिकभाषालक्षणात् । सर्व अपि हि प्रवचनं अर्द्धमागधिकभाषात्मकमर्धमागधिकमाषया तीर्थकता देशनाप्रवृत्तेः, ततः प्रायः सर्वत्रापि मागधिकभाषालक्षणं अनुसरणीयं । ' उकं वा इति' उल्का-दीपिका, वाशब्दः सर्वोऽपि विकल्पार्थः, 'चटुली वा' चली:-पर्यन्तज्वलिततृणपलिका 'अलातं वा' अलातं-उल्मुकं अग्रभागे ज्वलत्काष्टं इत्यर्थः । 'मणि वा' मणिं प्रतीतः, 'ज्योतिर्वा 'ज्योतिः शरावादिआधारो बलदग्निः, 'प्रदीपं वा' प्रदीप:-प्रतीतः 'पुरतः' अग्रतः हस्ते दंडादौ वा कृत्वा । प्रणुदनहस्तस्थितं दंडाग्रादिस्थितं वा क्रमेण स्वगतिअनुसारतः प्रेरयन् प्रेरयन् 'गच्छेत्' यायात् , एष दृष्टांतः, उपनयस्तु । स्वयमेव भावनीयः, तत उपसंहरति-' से तं पुरओ अंतगतं' से शब्दः प्रतिवचनौपसंहारदर्शने, तदेतत्पुरतः अंतगतं, इयमत्र भावना-यथा स पुरुष उल्कादिभिः पुरत एव पश्यति, नान्यत्र, एवं येन अवधिज्ञानेन तथाविधक्षयोपशमभावतः परत एव पश्यति, नान्यत्र, तदवधिज्ञानं पुरतः अंतगतं अभिधीयते । एवं मार्गतोऽतगत[सूत्रपार्श्वतोऽतगतचा आ ॥ 51 ॥
Page #54
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 52 ॥ भावनीयं, नवरं ' अणुकड्डुमाणे ' चि हस्तगतं दंडाप्रादिस्थितं वा अनु-पश्चात् कर्षन् अनुकर्षन् पृष्ठतः पश्चात् कृत्वा समाकर्षन् समाकर्षनित्यर्थः । तथा पार्श्वतः दक्षिणपार्श्वतः अथवा वामपार्श्वतो यदा द्वयोरपि पार्श्वयोः उल्कादिकं हस्तस्थितं दंडाप्रादिस्थितं वा परिकर्षन्- पार्श्वभागे कृत्वा समाकर्षन् समाकर्षनित्यर्थः । से किं तं मज्झगतं इत्यादि निगदसिद्धं नवरं 'मस्तके ऽशिरसि कृत्वा गच्छेत्तदेतत् मध्यगतं, इयं अत्र भावना-यथा तेन मस्तकस्थेन सर्वासु दिक्षु पश्यति, एवं येन अवधिज्ञानेन सर्वासु दिक्षु पश्यति तन्मध्यगतमिति । इत्थंभूतां च व्याख्यां सम्यग् नावबुध्यमानः शिष्यः प्रश्नं करोति । अंतगयरस मज्झगयरस य को पइविसेसो पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखिजाणि वा असंखेज्जणि वा जोअणाई जाणइ पासह । मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखिजाणि वा असंखिजाणि वा जोअणाई जाणह पासइ । पासओ अंतगएणं ओहिनाणेणं पासओ चैव संखिजाणि वा असंखेज्जाणि वा जोअणाई जाणह पासह । मज्झगएणं ओहिनाणेणं सव्वओ समता संखिज्जाणि वा असंखेज्जाणि वा जोअणाई जाणह पासह से तं आणुगामिअं ओहिनाणं । अंतगतस्य मध्यगतस्य च परस्परं कः प्रतिविशेषः 1 प्रतिनियतो विशेषः 1 सूरिराह - पुरतः अंतगतेन अवधिज्ञानेन पुरत 1 देवनारकतीर्थकृतां अवश्यं इदमेव भवति, देवनारकाणां आभववर्ति तीर्थकृतां तु आकेवलज्ञानमिति, तिरश्यामन्तगतं भवति, मनुष्याणां तु यथा क्षयोपशमं भवतीति विज्ञेयम् । अवचूरिसमलंकृतम् ॥ 52 ॥
Page #55
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । ॥ 53 ॥ LARSHIRCCIRCIETIESARNE एच-अग्रत एव संख्येयानि एकादीनि-शीर्षप्रहेलिकापर्यतानि, [वा असंख्येयानि योजनानि, [वा] एतावतसु योजनेषु अवगाहें द्र्व्य्मित्य्र्थ्ः। जानाति पश्यति, ज्ञान विशेषग्रहणात्मकं दर्शनं सामान्यग्रहणात्मकं, तदेवं पुरतः अंतगतस्य शेषावधिज्ञानेभ्यो ॥अवचरिभेदः, एवं शेषाणां अपि परस्परं भावनीयः, नवरं सर्वतः-सर्वासु दिग विदिक्षु समंतात-सर्वैः एव आत्मप्रदेशः सर्वैः वा समलंकृतम् विशुद्ध [स्पर्द्ध ] को तदेवमुक्तं आनुगामिक अवधिज्ञानं । संप्रति अनानुगामिक शिष्यः पृच्छन्नाह । से किं तं अणाणुगामि ओहिनाणं अणाणुगामि ओहिनाणं से जहानामए केइ पुरिसे एगं महंतं जोइहाणं काउं तस्सेव जोइटाणस्स परिपेरंतेहिं 2 परिघोलेमाणे 2 तमेव जोइहाणं [जाणह] पासइ अन्नत्थगए न जाणैन पासेइ एवमेव अणाणुगामिअं ओहिनाणं जत्थेव-समुपज्जेइ तत्थेव संखिजाणि वा असंखिज्जाणि वा संबद्धाणि वा असंवद्धाणि वा जोअणाई जाणइ पासह अन्नस्थगए न जाणैन पास से तं अणाणुगामि ओहिनाणं । / / sU0 ॥ 11 // अथ किं तत् अनानुगामिक अवधिज्ञानं 1, सूरिराह-अनानुगामिकं अवधिज्ञानं स-विवक्षितो यथानामका कश्चित् पुरुषा पूर्णः सुखदुःखाना इति पुरुषः पुरि शयनात वा पुरुषः, एकं महत् ज्योतिःस्थान-अग्निस्थानं कुर्यात् । कस्मिन्चित् स्थाने अनेकज्वालाशतसंकुलं अग्नि प्रदीपं वा स्थलवर्तिज्वालारूपं उत्पादयेदित्यर्थः । ततस्तत कृत्वा तस्य एव ज्योति स्थानस्य ॥ 53 ॥ 'परिपर्यतेषु 2' परितः सर्वासु दिक्षु पर्यतेषु 'परिघूर्णन परिघूर्णन्' [परिभ्रमन् ] परिभ्रमन्नित्यर्थः । तदेव 'ज्योति:
Page #56
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 54 ॥ स्थानं' ज्योतिःस्थानप्रकाशितं क्षेत्रं [जानाति] पश्यति, अन्यत्र गतो न पश्यति [न जानाति ] एष दृष्टान्तः । उपनयं Aha'evameva ' अनेनैव प्रकारेण अनानुगामिकं अवधिज्ञानं यत्र एव क्षेत्रे व्यवस्थितस्य सतः समुत्पद्यते तत्र एव व्यवस्थितः सन् संख्येयानि असंख्येयानि वा योजनानि स्वावगाढक्षेत्रेण सह संबद्धानि असंबद्धानि वा अवधिः कोऽपि जायमानः स्वावगाढदेशात् आरभ्य निरंतरं प्रकाशयति कोऽपि पुनः अपतिराले अंतरं कृत्वा परतः प्रकाशयति, ततः उच्यते - संबद्धानि असंबद्धानि वा इति, ' जानाति विशेषाकारेण परिछिनत्ति ' पश्यति' सामान्याकारेण अवबुध्यते ' अन्यत्र च ' देशांतरे गतो नैव पश्यति । अवधिज्ञानावरणक्षयोपशमस्य तत् क्षेत्र सापेक्षत्वात् । तदेवं उक्तं अनानुगामिकं । संप्रति वर्द्धमानकं अनवबुध्यमानः शिष्यः प्रश्नं करोति -- से किं तं वमाणयं ओहिनाणं ? वमाणयं ओहिनाणं पसत्थेसु अज्झवसाणट्ठाणेसु वहमाणस्स बढमाणचरित्तस्स । विसुज्झमाणस्स विसुज्झमाणचरितस्स । सव्वओ समंता ओहिनाणं बढइ ॥ sU0 ॥ 12 ॥ अथ किं तत् वर्द्धमानकं अवधिज्ञानं 1, सूरिराह-वर्द्धमानकं अवधिज्ञानं प्रशस्तेषु अध्यवसायस्थानेषु वर्तमानस्य, इह सामान्यतो द्रव्यलेश्यो परंजितं चित्तं अध्यवसायस्थानं उच्यते तच्चानवस्थितं तल्लेश्याद्रव्यसाचिव्ये विशेषसंभवात् ततो बहुवचनं उक्तं, प्रशस्तेषु इति, अनेन च अप्रशस्त कृष्णादिद्रव्य लेश्यो परंजितव्यवच्छेदं आह- प्रशस्तेषु अध्यवसायस्थानेषु वर्त्तमानस्य इति किमुक्तं भवति । प्रशस्ताध्यवसाय स्थान कलितस्य, ' सर्वत: ' समंतात् अवधिः परिवर्द्धते इति संबंध, अनेन अविरतसम्यग्दृष्टेः अपि परिवर्द्धमानको ऽवधि र्भवतीत्याख्यायते । तथा ' वडमाणचरित्तस्स ' प्रशस्तेषु अध्यवसाय , अवचूरिसमलंकृतम् ॥ 54 ॥
Page #57
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 55 ॥ स्थानेषु वर्धमानचारित्रस्य, एतेन देशविस्तसर्वविरतयोर्वर्द्धमानकमवधिमभिधत्ते वर्द्धमानकथावधिरुत्तरोत्तरं विशुद्धिमा - सादयतो भवति नान्यथा तत आह 'विशुद्धमानस्य ' तदावरण कलंकविगमत उत्तरोत्तरविशुद्धिमासादयतः, अनेनाऽविरतसम्यग्टष्टेर्वर्द्धमानकाऽवधेः शुद्धिजन्यत्वमाह तथा 'विशुद्धमानचारित्रस्य', इदं च विशेषणं देशविश्त सर्वविश्तयो वैदितव्यं । ' सर्वतः सर्वासु दिक्षु समंतादवधिः परिवर्द्धते । सच कस्यापि सर्वजघन्यादारभ्य प्रवर्द्धते ततः प्रथमतः सर्वजघन्यं अवधिं प्रतिपादयति । 4 जावइआ तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहन्ना ओही खित्तं जहन्नं तु ॥ 1 ॥ 'जावया' इत्यादि, 'त्रि' - 'समयाहारकस्य' आहारयति आहारं गृह्णाति इति आहारकः, त्रयः समयाः समाहृताः त्रिसमर्थ, त्रिसमयं आहारकः त्रिसमयाहारकः, ' नाम नाम्ना एकार्थे समासो बहुलं ' [ सि. है. 3-1-18] इति समासः तस्य ' त्रिसमयाहारकस्य' ' सूक्ष्मस्य सूक्ष्मनामकर्मोदयवर्त्तिनः 'पनकजीवस्य पनकश्चासौ जीवश्च पनकजीवो, वनस्पतिविशेषः, तस्य 'यावती' यावत् परिमाणा, अवगाहंते क्षेत्रं यस्यां स्थिता जंतत्रः साऽवगाहना - तनु इत्यर्थः, 'जघन्या' त्रिसमयाहार कशेपसूक्ष्मपनकजीवापेक्षया सर्वस्तोका, एतावत्परिमाणं अवधेः जघन्यं क्षेत्रं, तुशब्द एवकारार्थः, स च अवधारणे, तस्य च एवंप्रयोगः - जघन्यं अवधिक्षेत्रं एतावद् एव इति । किं वा त्रिसमयाहारकत्वं परिगृह्यते ? , 1- आह- किमिति योजनसहस्रायामो मत्स्या ? किं वा तस्य तृतीयसमये स्वदेहदेशे सूक्ष्मपनकस्वेनोत्पादः 1 इत्यधिकं संभाव्यते मलयगिरिटीकायां दृश्यमानत्वादिति । अवचूरिसमलंकृतम् ॥ 55 ॥
Page #58
--------------------------------------------------------------------------
________________ नन्दि सूत्रम् ॥ 56 ॥ उच्यते, इह योजनससहस्रायामो मत्स्यः 1 स किल त्रिभिः समयैः आत्मानं संक्षिपति महतः प्रयत्नविशेषात् । महाप्रयत्नविशेषाधिरूढश्व उत्पातदेशेऽवगाहनामारभमाणोऽतीव सूक्ष्मामारभते ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चाऽन्य पेक्षा सूक्ष्मतम अवगाहनो भवति । ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीयसमये चातिसूक्ष्मो भवति चतुर्थादिषु च समयेषु अतिस्थूलः त्रिसमयाहारकस्तु योग्यस्ततः त्रिसमयाहारकग्रहणं, उक्तं च-मच्छो महल्लकाओ संखित्तो जो उ तेहिं समएहिं । स किर पयत्तविसेसेण सहमोगाहणं कुणै ॥ 1 ॥ सण्हयरा सण्हयरो सुडुमो पणओ जहणदेहो प । स बहुविसेसविसिको सहयरो सङ्घदेहेसु ॥ 2 ॥ पढमबीए तिसण्हो जायद धूलो चडत्थयाईसु । तईयसमयमि जोग्गो गहिओ तो तिसमयाहारो ॥ 3 ॥ " अन्ये तु व्याचक्षते ' त्रिसमयाहारकस्य ' इति आयामप्रतरसंहरणे समयद्वयं तृतीयश्च समयः सूची संहरणउत्पत्तिदेशागमविषयः, एवं त्रयः समया विग्रहमतिअभावादेतेषु त्रिष्वपि समयेध्वाहारकः, तत उत्पाद समय एव त्रिसमयाहारकः सूक्ष्मपनक जीवो जघन्यावगाहनश्च ततः तत् शरीरमानं जघन्यं अवधेः क्षेत्रं, तत् च अयुक्तं यतस्त्रिसमयाहारकस्य इति विशेषणं पनकस्य, न च मत्स्यायामप्रतरसंहरणसमयौ पनकमवस्य संबंधिनौ, किंतु मत्स्यभवस्य तत उत्पाद समयादारम्य त्रिसमयाहारकस्य इति द्रष्टव्यं नान्यथा । एतावत्प्रमाणजघन्यक्षेत्रस्य अवधिः, तैजसभाषायाः प्रायोग्यवर्गणापांतरालवर्त्तिद्रव्यमालंबते । ' तेयामासादद्दाणमंतरा एत्थ लहद्द पट्ठवओ' इति वचनात् तदपि चालंन्यमानं द्रव्यं द्विधा - गुरुलघु-अगुरुलघु च तत्र तैजसप्रत्यासन्नं गुरुलघु भाषाप्रत्यासन्नं च अगुरुलघु, तत् गतांश्च पर्यायान् चतुः संख्यानेव वर्णगंधरसस्पर्शलक्षणान् पश्यति न शेषान्, यत आह- दवाई अंगुला संखेजातीत 1 अवचूरिसमलंकृतम् ॥ 56 ॥
Page #59
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । ॥ 57 ॥ HOROSCRECRECENSE भागविसयाई । पेच्छइ चउग्गुणाई जहनओ मुत्तिमंताई ॥ 1 ॥ अत्र 'जघन्यत' इति ज्घ्न्याव्धिज्ञ्यानी। तदेवं जघन्यं अवधेः क्षेत्रं अभिधाय सांप्रतं उत्कृष्ट अभिधातुकाम आह । अवचूरिसव्वबहु अगणिजीचा निरंतरं जत्तियं भरिजंसु । खित्तं सवदिसागं परमोही खेतनिधिहो ॥ 2 ॥ समलंकृतम् 'सबबहु' ति यत ऊर्ध्व अन्य एकोऽपि जीवो न कदाचनापि प्राप्यते [ ते सर्वबहवः] सर्वबहवश्च ते अग्निजीवाश्च सूक्ष्मवादररूपाः सर्वबहुअग्निजीवाः, कदा सर्वबहुअग्निजीवा इति चेद् , उच्यते, यदा सर्वासु कर्मभूमिषु निर्व्याघातं अग्निकाय समारंभकाः सर्वबहवो मनुष्याः, तेच प्रायोजितस्वामितीर्थकरकाले प्राप्यते । यदा च उत्कृष्टपदवर्तिनः सूक्ष्मानलजीवाः तदा सर्वबहुअग्निजीवाः, 'निरंतरं इति ' क्रियाविशेषणं, यावत्परिमाणं क्षेत्रं भृतवतः, एतत् उक्तं भवति-नैरंतर्येण विशिष्ट 131 सूचीरचनया यावत् भृतवंत इति च भूतकालनिर्देश:-अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा अस्यां अवसर्पिण्यां संभवंति स्म इति ख्यापनार्थः । इदं च अनंतरोदित क्षेत्र एकदिकं अपि भवति तत आह-सर्वदिकं, अनेन सूचीभ्रमण. प्रमितत्वं क्षेत्रस्य सूचयति । परमश्चासौ अवधिश्च परमावधिः, एतावदनंतरोदितं सर्वबहुअनलजीवसूचीपरिक्षेपप्रमितं क्षेत्रमंगीकृत्य निर्दिष्टः ' प्रतिपादितो गणधरादिभिः क्षेत्रनिर्दिष्टः, एतावत् क्षेत्रं परमावधेर्भवति इत्यर्थः, किमुक्तं भवति । सर्वचहुअग्निजीवा निरंतरं यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिकं भृतवंत एतावति क्षेत्रे यानि अवस्थितानि द्रव्याणि तत् परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रं अधिकृत्य निर्दिष्टो गणधरादिभिः, अयमिह संप्रदाय:-सर्वबहुअग्निजीवाः प्रायोजि. तस्वामितीर्थकरकाले प्राप्यते । तदारंभ कमनुष्यबाहुल्यसंभवाद, सूक्ष्माश्च उत्कृष्टपदवर्तिनः तत्र एव विवक्ष्यते । ततश्च
Page #60
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 58 ॥ सर्वबहवोऽनलजीवा भवंति । तेषां स्वबुद्ध्या षोढाऽवस्थानं परिकल्प्यते - एकैक क्षेत्र प्रदेशे एकैकजीवावगाहनया सर्वतः चतुरस्रोघन इति प्रथमं, [स] घनो जीवैः स्वावगाहनाभिः इति द्वितीयं । एवं प्रतरोऽपि द्विभेदः, श्रेणिः अपि द्विधा, तत्र आद्याः पंचप्रकारा अनादेशाः, तेषु क्षेत्रस्य अल्पीयस्तया प्राप्यमाणत्वात् षष्ठस्तु प्रकारः सूत्रादेशः उक्तं च-" एकेकागासपएसजीवरयणाए सावगाहे य । चौरंसं घण पयरं सेढी छट्टो सुयादेसी" तव असौ श्रेणिः स्वावगाहनासंस्थापित सकलानलजीवावलीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यंतेन भ्राम्यते सा च भ्राम्यमाणा असंख्येयान् लोकमात्रान् क्षेत्रविभागान् अलोके व्याप्नोति । एतावत् क्षेत्रं अवधेः उत्कृष्टं इति इदं च सामर्थ्य मात्रं उपवर्ण्यते । एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, पावता तत् न विद्यते, अलोके रूपिद्रव्याणां असंभवात्, रूपिद्रव्यविषयश्च अवधिः, केवलमयं विशेषो यावदद्यापि परिपूर्ण अपि लोकं पश्यति तावदिह स्कंधान् एव पश्यति । यदा पुनः अलोके प्रसरमवधिः अधिरोहति तदा यथा यथा अभिवृद्धिं आसादयति तथा तथा लोके सूक्ष्मान् सूक्ष्मतरान् स्कंधान पश्यति यावदंते परमाणु अपि । उक्तं च" सामत्थमेतमुतं दट्ठवं जै हवेज पेच्छेजा । न उ तं तत्थस्थि जओ सो रूविनियंत्रणो भणिओ । / 1 / / तो पुण बाहि लोगत्थं चैव पास दवं । सुहुमयरं सुदुमयरं परमोही जान परमाणूं ॥ 2 ॥ " परमावधिकलितश्च नियमात् अंतर्मुहूर्तमात्रेण केवल लोकलक्ष्मी मालिङ्गति, उक्तं च, 'परमोहिना ठिओ केवल मंतो मुहुत्त मे तेणं' एवं तावत् जघन्यं उत्कृष्टं च अवधिक्षेत्रं उक्तम्, संप्रति मध्यमं प्रतिपिपादयिषु । एतावत् क्षेत्रोपलं मे एतावत् कालोपलंभः एतावत्कालोपलं मे च एतावत् क्षेत्रोपलंभ इत्यस्यार्थस्य प्रकटनाथे गाथाचतुष्टयं आह अवचूरिसमलंकृतम् ॥ 58 ॥
Page #61
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 59 ॥ अंगुलमावलियाणं भागमसंखिल दोसु संखिज्जा । अंगुलमावलिअंतो आवलिआ अंगुलपुहुत्तं ॥ 3 ॥ हस्थंमि मुहत्तो, दिवसंतो गाउअम्मि बोद्धव्वो । जोयणदिवस पुहुत्तं, पक्खतो पन्नवीसाओ ॥ 4 ॥ भर हंमि अद्धमासो, जम्बूद्दीवंमि साहिओ मासो । वासं च मणुअलोए, वासपुहुत्तं च रुअगंमि ॥ 5 ॥ संखिमि उ काले, दीवसमुद्दाऽबि हुंति संखिजा । कालंमि अ संखेज्जा - दीवसमुद्दा उ भहाव्वा ॥ 6 ॥ अंगुलं इत्यादि, अंगुलं इह क्षेत्राधिकारात् प्रमाणांगुलं अभिगृह्यते । अन्ये तु आहुः - अवधिअधिकाराद् उत्सेधांगुलमिति, आवलिका - असंख्येयसमयात्मिका, अंगुलं चावलिका च अंगुलावलिके तयोः अंगुलावलिकयोः मागमसंख्येयमसंख्येयं पश्यति अवधिज्ञानी, इदमुक्तं भवति क्षेत्रतः अंगुला संख्येय भागमात्रं पश्यन् कालतः आवलिकाया असंख्येयं एव भागं अतीतमनागतं च पश्यति । आवलिकायाच असंख्येयं भागं पश्यन् क्षेत्र तो अंगुला संख्येयभागं पश्यति । एवं सर्वत्रापि क्षेत्रकालयोः परस्परं योजना कर्त्तव्या, क्षेत्रकालदर्शनं न उपचारेण द्रष्टव्यं न साक्षात् न खलु क्षेत्रं कालं वा साक्षादवधिज्ञानी पश्यति । तयोः अमूर्त्तत्वात्, रूपिद्रव्यविषयश्च अवधिः, तदेतदुक्तं भवति-क्षेत्रे काले च यानि द्रव्याणि तेषां च द्रव्याणां ये पर्यायाः तान् पश्यति । उक्तं च-" तत्थेव य जे दवा तेसिं चिय जे हवंति पजाया । इय खेते कालंमि य जोएजा दवपजाए ॥ 1 ॥ " एवं सर्वत्रापि भावनीयं क्रिया च गाथाचतुष्टये स्वयं एव योजनीया । तथा द्वयोः अंगुलावलिकयोः संख्येयौ भागौ पश्यति । अंगुलस्य संख्येयमागं पश्यन् आवलिकाया अपि संख्येयं एव भागं पश्यति इत्यर्थः । तथा ' अंगुलं ' अंगुलमात्रं क्षेत्रं पश्यन् ' आवलिकांत: ' किंचिदुनां आवलिकां पश्यति आवलिकां चेत्कालतः अवचूरिसमलंकृतम् ॥ 59 ॥
Page #62
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । अवचूरिसमलंकृतम् MACHARCH पश्यति तहि क्षेत्रतो अंगुलपृथक्त्वपरिमाणं क्षेत्रं पश्यति । उक्तं च "संखेज्जंगुलभागे आवलियाए वि मुणै तैभागं । अंगुलमिह पेच्छंतो आवलियंतो मुणै कालं ॥ 1 ॥ 'आवलियं मुणमाणो संपुग्नं खेत्तमंगुलपुहुत्तमिति, पृथक्त्वं द्विप्रभृति आ नवम्य इति । तथा 'हस्ते ' हस्तमात्रे क्षेत्रे ज्ञायमाने कालतो 'मुहूतांतः पश्यति' इत्यर्थः । तथा कालतो 'दिवसांतः' किंचित् ऊणं दिवसं पश्यन् , क्षेत्रतो ऽगव्यूते ऽगव्यतविषयो द्रष्टव्यः, तथा 'योजन' योजनमात्र क्षेत्रं पश्यन् कालतो दिवसपृथकत्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यति इत्यर्थः, तथा 'पक्षांतः' किंचिदूनं पक्षं पश्यन् क्षेत्रतः पंचविंशतियोजनानि पश्यति । / 'भरहमि' इत्यादि 'भरते' सकलभरतप्रमाणे क्षेत्राऽवधौ कालतो अर्द्धमास उक्तः, भरतप्रमाण क्षेत्रं पश्यन् कालतोऽतीतं अनागतं च अर्द्धमासं पश्यति इत्यर्थः । एवं जंबुद्वीपविषयेऽवधौ साधिको मासःकालतो बोद्धच्या, तथा 'मनुष्यलोके मनुष्यलोकप्रमाणक्षेत्रविषयेऽवधौ 'वर्ष' संवत्सरमतीतं अनागतं च पश्यति । तथा रुचकाख्ये रुचकाख्यवाह्यद्वीपप्रमाणक्षेत्रविषयो अवधिः वर्षपृथक्त्वं पश्यति । 'संखेजे ऽत्यादि, संख्यायत इति संख्येयः, स च वर्षमात्रोऽपि भवति ततः तु शब्दो विशेषणार्थः । किं विशिनष्टि ? संख्येयकालो वर्षसहस्रात् परो वेदितव्यः, तस्मिन् संख्येये काले अवधिगोचरे सति क्षेत्रतस्तस्य एव अवधिः गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्राः ते अपि संख्यया भवंति, अपि शब्दात्महाने कोऽपि महत एकदेशोऽपि, किमुक्तं भवति ? / संख्येये काले अवधिना परिच्छिद्यमाने क्षेत्रं अपि अत्रत्यप्रज्ञापकापेक्षया, संख्येयद्वीप समुद्रपरिमाणं परिच्छेद्यं भवति । ततो यदि नामात्र त्यस्य अवधिः उत्पद्यते तर्हि जंबूद्वीपात् आरभ्य संख्येया द्वीपसमुद्राः तस्य परिच्छेद्याः, अथवा बाह्ये द्वीपे समुद्रे वा संख्येययोजनविस्तृते कस्यापि तिरश्चः संख्येयकालविषयोऽवधिः उत्पद्यते HIM60 ॥
Page #63
--------------------------------------------------------------------------
________________ नन्दिसत्रमा COC%ESCRECECAC%E तदा स यथोक्तक्षेत्रपरिमाणं तं एव एक द्वीपं समुद्रं वा पश्यति, यदि पुनः असंख्येययोजनविस्तृते स्वयंभरमणादिके द्वीपे । समुद्रे वा संख्येयकालविषयोऽवधिः कस्यापि उत्पद्यते तदानीं स प्राग उक्तपरिमाणं तस्य द्वीपसमुद्रस्य वा एकदेशं पश्यति |5अवरीहत्यमनुष्यवाह्यावधिरिव कश्चित् , तथा काले असंख्येये पल्योपमादिलक्षणे अवधेर्विषये सति तस्य एव असंख्येयकाल समलंकृतम् परिच्छेदकस्य अवधेः क्षेत्रतया परिच्छेद्या द्वीपसमुद्राऽभाज्या' विकल्पनीया भवंति, कस्यचित् असंख्येयाः कस्यचित् संख्येयाः कस्यचिदेकदेश इत्यर्थः । यदा इहत्यि] मनुष्यस्य असंख्येयकालविषयोऽवधिः उत्पद्यते तदानीं असंख्येया द्वीपसमुद्रास्तस्य विषयः, यदा पुनः बहिद्वीपे समुद्रे वा वर्तमानस्य कस्यचित्तिरश्वोऽसंख्येयकालविषयोऽवधिः उत्पद्यते तर्हि तस्य संख्येया द्वीपसमुद्रा:, अथवा यस्य मनुष्यस्यासंख्येयकालविषयो बाह्यद्वीपसमुद्रालंबनो बाह्योऽवधिः उत्पद्यते तस्य संख्येया द्वीपसमुद्राः, यदा पुनः स्वयंभूरमणे द्वीपे समुद्रे वा कस्यचित्तिस्श्वोऽवधिः असंख्येयकालविषयो जायते तदानीं तस्य स्वयंभू. रमणस्य द्वीपस्य समुद्रस्य वा एकदेशो विषयः । स्वयंभृरमणविषयमनुष्यबाह्यावधेर्वा तत् एकदेशो विषयः, क्षेत्रप्रमाण पुनः योजनापेक्षया सर्वत्रापि जंबुद्वीपादारभ्य असंख्येयद्वीपसमुद्रप्रमाणमत्रसेयं । तदेवं यथा क्षेत्रवृद्धौ कालवृद्धिः कालवृद्धौ च यथा क्षेत्रवृद्धिः तथा प्रतिपादितं ॥ 6 ॥ संप्रति द्रव्यक्षेत्रकालभावानां मध्ये यत् वृद्धौ यस्य वृद्धिः उपजायते । यस्य च न तत् अभिधित्सुराहकाले चउण्हवुड्डी, कालो भइअब्व खित्तवुड्डीए । वुड्डीए दव्वपज्जव, भइअव्व खित्त काला उ ॥ 7 ॥ काले ' इत्यादि, 'काले' अवधिगोचरे वर्धमाने ' चतुर्णा द्रव्यक्षेत्रकालभावानां वृद्धिः भवति । तथा क्षेत्रस्य वृद्धिः CHARGONOMETROCIAL // 61 //
Page #64
--------------------------------------------------------------------------
________________ नदिसूत्रम् ॥ 69 ॥ क्षेत्र वृद्धिः तस्यां सत्यां कालो भजनीयो विकल्पनीयः कदाचिद्वर्द्धते कदाचित् न, क्षेत्रं हि अत्यंत सूक्ष्मं, कालस्तु तदपेक्षया परिस्थूलः, ततो यदि प्रभूता क्षेत्र वृद्धिस्ततो वर्द्धते शेषकालं न इति, द्रव्यपर्यायौ तु नियमतो बर्द्धते । तथा द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां, सूत्रे विभक्तिलोपः प्राकृतशैल्या, भजनीयावेव क्षेत्रकालौ, तुशब्द एवकारार्थः, स च भिन्नक्रमः । तथैव च योजितः, विकल्पञ्चायं कदाचित्तयोः वृद्धिः भवति कदाचित् न, यतो द्रव्यं क्षेत्रात् अपि सूक्ष्म, एकस्मिन्न। पि नमः प्रदेशे अनंतस्कंधावगाहनात्, द्रव्यादपि सूक्ष्मः पर्यायः, एकस्मिन्नपि द्रव्येऽनंतपर्याय संभवात् । ततो द्रव्यपर्यायवृद्धौ क्षेत्रकाला भजनीयावेव भवतः, द्रव्ये च वर्द्धमाने पर्याया नियमतो वर्द्धते प्रतिद्रव्यं संख्येयानामसंख्येयानां चावधिना परिच्छेदसंभवात् । पर्याये तु वर्द्धमाने द्रव्यं भाज्यं, एकस्मिन्नपि द्रव्ये पर्यायविषयावधि वृद्धिसंभवात् । अत्र आइ-ननु जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबंधिनोः क्षेत्रकालयोः अंगुलावलिका संख्येय भागादिरूपयोः परस्परं समय प्रदेश संख्ययोः किं तुल्यत्वं उत हीनाधिकत्वं ? उच्यते, हीनाधिकत्वमावलिकाया असंख्येयभागे जघन्यावधिविषये यातः समयास्तदपेक्षया अंगुलस्य असंख्येयभागे जघन्यावधिविषये एव ये नमः प्रदेशाः ते असंख्येयगुणाः, एवं सर्वत्रापि अवधिविषयात् कालादसंख्येयगुणत्वं अवधिविषयस्य क्षेत्रस्य अवगंतव्यम् ॥ 7 ॥ अथ क्षेत्रस्य इत्थं कालादसंख्येयगुणता कथं अवसीयते 1, उच्यते, सूत्रप्रामाण्यात्, तदेव सूत्रमुपदर्शयतिसुमो अ होइ कालो, तत्तो सुहुमयर हवै खित्तं । अंगुलसेदिमित्ते, ओसप्पिणिओ असंखिल्ला ॥ 8 ॥ से त्तं वमाणयं ओहिनाणं । अवचूरिसमंलकृतम् ॥ 62 ॥
Page #65
--------------------------------------------------------------------------
________________ 2 * मन्दिसूत्रम् ॥ 63 ॥ 4 'सुहुमो a' इत्यादि, सूक्ष्मः सूक्ष्मो भवति कालः, चशब्दो वाक्यभेदक्रमोपदर्शनार्थों यथा सूक्ष्मस्तावत्कालो भवति यस्मादुत्पलपत्रशतमेदे प्रतिपत्रं असंख्येयाः समयाः प्रतिपद्यते ततः सूक्ष्मकालः, तस्मादपि कालात् सूक्ष्मतरं क्षेत्रं भवति । | अवन्त्रियस्मादंगुलमात्रे क्षेत्रे-प्रमाणांगुलैकमात्रे श्रेणिरूपे नमःखंडे प्रतिप्रदेशं समयगणनया असंख्येया अवसर्पिण्यः तीर्थ- 18समलंकृतम् कृद्भिराख्याताः, इदमुक्तं भवति-प्रमाणांगुलैकमात्रे एकैकप्रदेशश्रेणिरूपे नमःखंडे यावतोऽसंख्येयासु अवसपिणीषु समयास्तावत् प्रमाणाः प्रदेशाः वर्तते । ततः सर्वत्रापि कालादसंरूपेयगुणं क्षेत्रं, क्षेत्रादपि च अनंतगुणं द्रव्य, द्रव्यादपि च अवधिविषयाः पर्यायाः संख्येयगुणा असंख्येयगुणा वा ॥ 8 ॥ तदेतत् बर्द्धमान अवधिज्ञान । अथ किं तत् हीयमानकं अवधिज्ञानं ?, से किं तं हीयमाणयं ओहिनाणं ? हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसाणहाणेहिं 12 | वहमाणस्स बट्टमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओहि परिहायै से त्तं हीयमाणयं ओहिनाणं । सरिराह-हीयमान अवधिज्ञानं कथंचिदवाप्तं सत् अप्रशस्तेषु अध्यवसायस्थानेषु वर्तमानस्य अविरतसम्यग्दृष्टवर्तमानचारित्रस्य-देशविरतादेः 'संक्लिश्यमानस्य ' उत्तरोत्तरं संक्लेशमासादयतः, इदं च विशेषणं अविरतसम्यग्दृष्टेः अवसेयं । तथा संक्लिश्यमानचारित्रस्य देशविस्तादेः सर्वतः समंतात् अवधिः 'परिहीयते' पूर्वावस्थातो हानि गच्छति, तदेतत हीयमान अवधिनानं । KAARAKAR
Page #66
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । अवरित समलंकृतम % % % आ अथ किं तत् प्रतिपातिअवधिज्ञानं ?, से किं तं पडिवाह ओहिनाणं ? पडिबाइ ओहिनाणं जहन्नेणं अंगुलस्स असंखेजयभागं वा । संखिज्जभागं वा । बालग्गं वा । बालग्गपुहुत्तं वा लिक्खं वा लिख्खपुहुत्तं वा जूअं वा जूअपुहुत्तं वा जवं वा जवपुहुत्तं वा । अंगुलं वा अंगुलपुहत्तं वा । पायं वा पायपुहत्तं वा । विहत्थि वा विहत्थिपुहत्तं वा । रयणिं वा रयणिपुहुत्तं वा । कुच्छि वा कुच्छिपुहत्तं वा। धणुं वा धणुपुहत्तं वा । गाउंवा गाउपुहत्तं वा । जोअणं वाजोअणपुहुत्तं वा । जोअणसयं वा जोअणसयपुहत्तं वा, जोअणसहस्सं वा जोअणसहसपुहुत्तं वा । जोअणलक्खं वा जोअणलख्खपुहत्तं वा । जोअणकोडिं वा जोअणकोडिपुहुत्तं वा । जोअणकोडाकोडिं वा जोअणकोडाकोडिपुहुत्तं वा । जोअणसंखिजं वा जोअणसंखिजपुहत्तं वा । जोअणासंखेनं वा जोअण. असंखजपुहुत्तं वा । उक्कोसेणं लोगं वा पासित्ताणं पडिवइज्जा । सेत्तं प्द्दिवाइओहिनान्न्ण्। / सरिराह-प्रतिपाति अवधिज्ञानं यदवधिज्ञानं जघन्यतः सर्वस्तोकतया अंगुलस्यासंख्येयभागमात्र वा] संख्येयभागमात्रं वा बालाग्रं वा वालाग्रपृथक्त्वं वा लिक्षां वा-वालाग्राष्टप्रमाणां लिक्षापृथक्त्वं वा । युकां वा-लिक्षाष्टकमानां यूकापृथक्त्वं वा, यवं वा-यूकाष्टकमानं यवपृथक्त्वं वा । एवं यावत् उत्कर्षेण सर्वप्रचुरतया लोकं दृष्ट्वा' उपलभ्य 'प्रतिपतेत् । प्रदीप इब नाशं उपयायात् । तस्य तथाविधक्षयोपशमजन्यत्वात । तदेतत् प्रतिपातिअवधिज्ञानं, शेषं सुगम, नवरं 'कुक्षिः' द्विहस्तप्रमाणा धनुश्चतुर्हस्तप्रमाण, पृथक्त्वं सर्वत्रापि द्विप्रभृति आ नवम्य इति सैद्धांतिक्या परिभाषया द्रष्टव्यं । E ॥ 14 ॥ % E
Page #67
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 65 ॥ अथ किं तत् अप्रतिपातिअवधिज्ञानं 1, से किं तं अपडिवाह ओहिनाणं अपडिवाह ओहिनाणं जे णं अलोगस्स एगमवि आगासपएसं जाणइ पासह तेण परं अपडिवाह ओहिनाणं से तं अपडिवाह ओहिनाणं । सूरिराह- अप्रतिपातिअवधिज्ञानं येन अवधिज्ञानेन अलोकस्य संबंधिनं एकं अपि आकाशप्रदेश, आस्तां बहून् आकाशप्रदेशान् इत्यपिशब्दार्थः पश्येत् एतच्च सामर्थ्य मात्रं उपवर्ण्यते, न तु अलोके किंचित् अपि अवधिज्ञानस्य द्रष्टव्यं अस्ति, एतच्च प्रागेव उक्तं । ततः आरभ्य अप्रतिपाति आ केवलप्राप्तेः अवधिज्ञानं, अयमत्र भावार्थ:- एतावति क्षयोपशमे संप्राप्ते सत्यात्मा विनिहतप्रधान प्रतिपक्षयोध संघातनरपतिः इव न भूयः कर्म्मशत्रुणा परिभूयते । किंतु समासादितैतावत् आलोक जयोऽप्रतिनिवृत्तः शेषं अपि कर्म्मशत्रुसंघातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति । तदेतदप्रतिपाति अवधिज्ञानं । तदेवं पट् अपि अवधिज्ञानस्य भेदाः, संप्रति द्रव्याद्यपेक्षया अवधिज्ञानस्य भेदान् चिंतयति- तं समासओ चउच्च पन्नत्तं तं जहा-दव्वओ । खित्तओ । कालओ । भावओ । तत्थ दवओ णं ओहिनाणी जणं अनंताई रूविदव्वाई-जाणइ पासह उक्कोसे णं सव्वाई रूविदव्वाइं जाणइ पासइ वित्तओ णं ओहिनाणी जहन्ने णं अंगुलस्स असंखिज्जहभागं जाणइ पासइ उक्कोसे णं असंखिजाई अलोगे लोगत्पमाणमित्ताई खंडाई जाणइ पासह । कालओ णं ओहिनाणी जहन्ने णं आवलिआए असंखिज्जद्द भागं अवचूरिसमलंकृतम् ॥ 65 ॥
Page #68
--------------------------------------------------------------------------
________________ न्दिसूत्रम् ॥ 66 ॥ कार्ल जाण पास कोसे णं असंखिजाओ उस्सप्पिणीओ अवसप्पिणीओ अईयमणागयं च कालं जाणइ पासइ । भावओ णं ओहिनाणी जहन्ने णं अगते भावे जाणइ पासद्द । उक्को से णं वि अनंते भावे जाणइ पास सव्वभावाणमणत भागं भावे जाणइ पासह । तदवधिज्ञानं ' समासतः' संक्षेपेण चतुर्विधं चतुःप्रकारं प्रज्ञप्तं तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतः 'ण' मिति वाक्यालंकारे, अवधिज्ञानी जघन्येनापि - भावप्रधानोऽयं निर्देश: सर्वजघन्यतयापि अनंतानि रूपद्रव्याणि जानाति तानि च तैजसभाषाप्रायोग्यवर्गणापांतरालवर्त्तीनि द्रष्टव्यानि उत्कर्षतः पुनः सर्वाणि रूपिद्रव्याणि बादरसूक्ष्मानि जानाति पश्यति । तत्र ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्य परिच्छेदात्मकं, आह-आदौ दर्शनं ततो ज्ञानं इति चक्रमः, तत एनं क्रमं परित्यज्य किमर्थ प्रथमं जानाति इत्युक्तं 1 उच्यते । इह सर्वा लब्धयः साकारोपयोगोपयुक्तस्य उस्पद्यंते, अवधिः अपि लब्धिः उपवर्ण्यते, ततः स प्रथमं उत्पद्यमानो ज्ञानरूप एव उत्पद्यते न दर्शनरूपः, ततः क्रमेणोपयोग प्रवृत्तेः ज्ञानोपयोगानंतर दर्शनरूपोऽपि इति प्रथमतो ज्ञानं उक्तं पश्चात् दर्शनं, अथवा इह अध्ययने सम्यग्ज्ञानं प्ररूपयितुं उपक्रांत, यतोऽनुयोगप्रारंभेऽवश्यं मंगलाय ज्ञानपंचकरूपो भावनंदिः वक्तव्य इति तत्प्ररूपणार्थ इदं अध्ययनं आरब्धं, ततः सम्यग् ज्ञानं इह प्रधानं, न मिथ्याज्ञानं, तस्य मांगल्यहेतुत्वायोगात्, दर्शनं तु अवधिज्ञानविमंगसाधारणं इति तद् अप्रधानं, प्रधानानुयायी च लौकिकः लोकोत्तरश्च मार्गस्ततः प्रधानत्वात् प्रथमं ज्ञानमुक्तं पश्चाद्दर्शनमिति । तथा क्षेत्रतः अवधिज्ञानी जघन्येन अंगुला संख्येयभागं उत्कर्षतः असंख्येयानि अलोके लोकप्रमाणानि चतुर्दशरज्यात्मकानि खंडानि जानाति पश्यति । अवचूरिसमलंकृतम् ॥ 66 ॥
Page #69
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् ॥ 67 ॥ कालतो अवधिज्ञानी जघन्येन आवलिकाया असंख्येयभागमुत्कर्षतो असंख्येया utsarpiNya'vasarpiNIH - असंख्येय उत्सपिण्यवसर्पिणीप्रमाणं अतीतमनागतं च कालं जानाति पश्यति । भावतः अवधिज्ञानी जघन्येन अनंतान् भावान्- पर्यायानाधारद्रव्य अनंतत्वात् न तु प्रतिद्रव्यं, प्रतिद्रव्यं संख्येयानां असंख्येयानां वा पर्यायाणां दर्शनात् । उक्तं च- एगं दव्वं पेच्छं धम वासवे तस्स । उक्को समसंखेज्जे संखेजे पेच्छई कोइ ॥ 1 ॥ उत्कर्षतः अपि अनंतान् भावान् जानाति पश्यति । केवलं जघन्यपदात् उत्कृष्टपदं अनंतगुणं, 'सर्वभावानां सर्व पर्यायाणां अनंतभागं अनंतभागकल्पान् जानाति पश्यति । तत एवं अवधिज्ञानं द्रव्यादिभेदतः अपि अभिधाय सांप्रतं संग्रहगाथां आह ओहि भवपचईओ गुणपचईओ य वण्णिओ एसो तस्स य बहु विगप्पा दव्वे खित्ते य काले य ॥ 1 ॥ नेरइयदेवतित्थंकराय ओहिस्स बाहिरा हुंति । पासंति सव्वओ खलु सेसा देसेण पासति ॥ 2 ॥ से त्तं ओहिनाणं । 1' ननु ओहिस्स बाहिरा हुंति' इत्यनेनैव 'पासंति सव्वओ' इत्यस्यार्थस्य ज्ञानात् ' पश्यन्ति सर्वतः ' इत्यस्यानर्थंकरवं प्राप्तमिति चेत्, अवधिज्ञानस्यावाह्या भवन्ति इत्येतावन्मात्रोको ' सर्वतः पश्यन्ति ' इत्यस्यार्थस्याप्रतीयमानत्वात् सर्वाभ्यन्तराधिकाः सर्वतः पश्यन्त्येवेति नियमाभावात् । अथवा इदं सूत्रं नियताऽनियताव धिविषयकं ज्ञेयं तेन नारकदेवतीर्थपा एव अवघेरबाह्या भवन्ति अर्थात् नियमेन एषामवधिर्भवतीत्यर्थः तथा च संशयः स्यात् किं ते देशेन पश्यन्ति आहोस्वित् सर्वतः ? ततः आह' पासंति सम्बओ ' इति न कोऽपि शंकाबकाशः । न च तेषां नियतावधेः पूर्वगाथया प्रतिपादितत्वात् ' ओहिस्स बाहिरा ' इत्यस्या अवचूरिसमलंकृतम् ॥ 67 ॥
Page #70
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् अवधिर्भवप्रत्ययतः गुणप्रत्ययतश्च 'वाणतो' व्याख्याता, 'पाठांतरं वणिओ दुविहो' चि वर्णितो द्विप्रकारः, तस्य मन्दिसूत्रम् ॥च भवगुणप्रत्ययतो द्विविधस्य अपि बहवो विकल्पा-भेदाः, तद्यथा-द्रव्ये द्रव्यविषयाः कस्यापि कियत् द्रव्यं विषय इति द्रव्यभेदार्3हेदः, तथा क्षेत्रे-क्षेत्र विषया अंगुलासंख्येयभागादिक्षेत्रमेदात [भेदः] / काले कालविषया आवलिकाऽसंख्येयभागादि कालमेदात [मेदः] च शब्दात् भावविषयाश्च कस्यापि कियंतःपर्याया विषय इति मावमेदार्3हेदः । तत्र जघन्यपदे प्रतिद्रव्यं चत्वारो वर्णगंधरसस्पर्शलक्षणाः प्र्यायाः। 'दो पजवे दुगुणिए सव्वजहन्नेण पेच्छए तेउ। बनाईया चौरो' इति वचनप्रामाण्यात् । मध्यमतः अनेकसंख्य मेदमिन्ना । उत्कर्षतः प्रतिद्रव्यं असंख्येयान् न तु कदाचनापि अनंतान् ॥ 1 ॥ नैरयिकदेव तीर्थकरा ' अवधेः' अवधिज्ञानस्याचाद्या एव भवंति । बाह्या न कदाचनापि भवंति इति भावः, सर्वतोऽवमासक-अवधिउपलब्धक्षेत्रमध्यवर्तिनः सदैव भ्व्तीत्य्र्थ्ः। तथा पश्यन्ति ' सर्वतः' सर्वासु दिक्षु विदिक्षु च, खलु शब्दो. 'वधारणार्थः, सर्वासु एव दिगविदिक्षु इति, शेषाः तिर्यग्नरा देशेन एकदेशेन पश्यति ॥ 2 ॥ तदेतदवधिज्ञानम् ॥ अथ किं तन्मनःपर्यायज्ञानं, से किं तं मणपजवनाणं? मणपज्जवनाणं भंते किं मणुस्साणं उप्पजइ अमणुस्साणं उप्पजह ? नर्थक्यमेवेति वाच्यम् , तथापि सर्वकालं तेषां नियतोऽवधिरित्यस्यार्थस्यालाभात् ततः सर्वकालं नियतावधिकत्वप्रख्यापनाय 'अवधेरवाया भवन्ति' इत्येतत्पदस्यावश्यकत्वात् न च तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यत इति वाच्यम्, छद्मस्थकालावच्छेदेनैव विवक्षितत्वादिति शेयमिति भावः । ASEARCHCHONOCA
Page #71
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । अवचरिसमलंकृतम् गोयमा ! मणुस्साणं उप्पज्जइ नो अमणुस्साणं जै मणुस्साणं किं समुच्छिममणुस्साणं गम्भवकंतियमणु- स्सिआणं? मनःपर्यायज्ञानं पानिरूपितशब्दार्थः, णं इति वाक्यालंकारे, भदंत इति गुर्वामंत्रणे, किं इति परप्रश्ने, मनुष्याणां उत्पद्यते इति प्रकटार्थ, अमनुष्याणां उत्पद्यते इति, अमनुष्या-देवादयस्तेषां उत्पद्यते, एवं भगवतो गौतमेन प्रश्ने कृते सति परमाहत्वमहिम्ना विराजमानः त्रिलोकीपतिः भगवान् वर्धमानस्वामी निर्व्च्न्म्भिध्त्ते। हे गौतम ! सूत्रे दीर्घत्वं 'सेर्लोपः संबोधने ह्रखो वेति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचनादवसेयं यथा भो वयस्सा! इत्यादौ, मनुष्याणां उत्पद्यते नामनुष्याणां तेषां विशिष्टचारित्रप्रतिपत्यभावात् , अत्राह ननु गौतमोऽपि चतुर्दशपूर्वधरः सर्वाक्षरसन्निपाती संभिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव ततः किमर्थ पृच्छति, उच्यते, 15 शिष्यसंप्रत्ययार्थ तथा हि तमर्थ स्खशिष्येभ्यः प्ररूप्य तेषां संप्रत्ययार्थ तत् समक्षं भूयोऽपि भगवंतं पृच्छति, अथवा इत्थं एव सूत्ररचनाकल्पस्ततो न कश्चित् दोष इति । पुनरपि गौतम आह, यदि मनुष्याणां उत्पद्यते तर्हि किं संमूर्छिममनुष्याणां उत्पद्यते, किंवा गर्भव्युक्रांतिकमनुष्याणां उत्पद्यते ? तत्र 'मूछी मोहसमुच्छ्ययोः, संमूच्छेनं संमूर्छा भावे घञ् प्रत्ययः, तेन निवृत्ताः संमूर्छिमास्ते च बान्तादिसमुद्भवाः, तथा गर्भ -प्रज्ञापना सूत्र नु उच्चारेयिति पदमादि कृत्वा-चर्तुदशस्थानानि प्रदर्शितानि, तथाच 'उच्चारादिसमुद्भवाः' इत्येवं क्रमं त्यक्त्वात्र पंचमस्थानस्थ वान्तेविति पदमादि कृत्वा 'वान्तादिसमुद्भवा' इत्युत्क्रमेण कथमुक्तमिति चेत्, सत्यं, शास्ने पूर्वानुपूर्वीक्रमो यथा प्रदर्शितः तथा अनानुपूर्वीफ्रमोऽप्युक्तः तज्ज्ञापनाय तथोक्तिरिति ध्येयम् ।
Page #72
--------------------------------------------------------------------------
________________ / अवचूरि। समलंकृतम् नन्दिसूत्रम् । व्युत्क्रांतिः उत्पत्तिर्येषां ते गर्भव्युत्क्रांतिकाः, अथवा गर्भात् व्युत्क्रांतिः व्युत्क्रमणं निष्क्रमणं येषां ते गर्भव्युत्क्रांतिकाः, उभयत्राऽपि गर्भजा इत्यर्थः, भ्ग्वानाः॥7 ॥ गोयमा ! नो संमुच्छिममणुस्साणं उप्पजइ गम्भवतियमणुस्साणं, जै गन्भवतियमणुस्साणं किं कम्मभूमियगन्भवतियमणुस्साणं अकम्मभूमियगम्भवतियमणुस्साणं अंतरदीवगगम्भवतियमणुस्साणं ? गोयमा! कम्मभूमियगब्भवऋतियमणुस्साणं नो अकम्मभूमियगम्भवऋतियमणुस्साणं नो अंतरदीवगगब्भवतियमणुस्साणं, जैकम्मभूमियगम्भवतियमणुस्साणं किं संखिजवासाउयकम्मभूमियगन्भवतियमणुस्साणं असंखिजवासाउयकम्मभूमियगन्भवतियमणुस्साणं ? नो संमूछिममनुष्याणां उत्पद्यते, तेषां विशिष्टंचारित्रप्रतिपत्त्यसंभवात् , किंतु गर्भव्युत्क्रांतिकमनुष्याणां, एवं सर्वेषामपि प्रश्नहू~ निर्वचनसूत्राणां भावार्थः भावनीयः, नवरं कृषिवाणिज्यतपःसंयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयः, भरतपंचकैरवतपंचकमहा विदेहपंचकलक्षणः पंचदश, तासु जाताः कर्मभूमिजाः, कृष्यादिकर्मरहिताः कल्पपादपफलोपभोगप्रधाना भूमयो हैमवतपंचकहरिवर्षपंचकदेवकुरुपचकोत्तरकुरुपंचकरम्यकपंचकरण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः, तासु जाता अकर्मभूमिजाः, तथाऽन्तरे लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपा:-एकोरुकादयः षट्पञ्चाशत् , तेषु जाता अन्तरद्वीपजाः, एतेषु च वर्तमाना मनुष्या अप्येवं नामानो भवंति, भवति च निवासयोगतस्तथाव्यपदेशो यथा पंचालजनपदनिवासिनः पुरुषाः पंचाला इति, ___ -अत्र चारित्रप्रतिपत्त्यसंभवादित्येतन्मात्रेणैव संमूलिममनुष्याणां व्यवच्छेदसंभवे विशिष्टेति पदाऽऽदाने किमस्ति प्रयोजनम् ? गृहाण लाघवमेव प्रयोजनमिति, सर्वत्र हि अनेनैवैकेन हेतुनर्द्धिप्राप्ताप्रमत्तसंयतभिनानां व्यावृत्तिः । RAKASSARA*XXX H // 70 //
Page #73
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । ॥ 71 / / AKASACROR CASSESeto गोयमा! संखिजवासाउयकम्मभूमियगम्भवतियमणुस्साणं नो असंखिज्जवासाउयकम्मभूमियगम्भ- अवचूरिवऋतियमणुस्साणं, जै संखिजवासाउयकम्मभूमियगन्भवतियमणुस्साणं किं पजत्तगसंखिजवासाउयकम्म- | समलंकृतम् भूमियगन्भवतियमणुस्साणं अपजत्तगसंखिजवासाउयकम्मभूमियगब्भवतियमणुस्साणं? तथा संख्येयवर्षायुषः पूर्वकोट्यादिजीविनोऽसंख्येयवर्षायुषः-पल्योपमादिजीविनः, तथा पर्याप्तिः आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः सा पर्याप्तिः, सा च षोढा, तद्यथा-आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, आनपानपर्याप्तिः, भाषापर्याप्तिः, मनःपर्याप्तिश्चेति, आहारपर्याप्तिश्च प्रथमसमय एव निष्पद्यते, शेषास्तु प्रत्येकमन्तर्मुहूर्तेन कालेन पर्याप्तयः सिद्ध्यन्ते, पर्याप्तयो ॥ विद्यन्ते एषामिति पर्याप्ताः, स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ताः, ते च द्विधा, लब्ध्या, करणैश्च, तत्र येऽपर्याप्तका एव सन्तो81 नियंते न पुनः स्खयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, तेऽपि नियमात आहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव नियन्ते नार्वाक्, यस्मात् आगामिभवायुबद्धा नियन्ते सर्व एव देहिनः, तच्च आहारशरीरेन्द्रियपर्याप्तिपयाप्तानामेव बध्यत इति, गोयमा! पजत्तगसंखिजवासाउयकम्मभूमियगम्भवतियमणुस्साणं, नो अपज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवतियमणुस्साणं, जै पज्जत्तगसंखिजवासाउयकम्मभूमियगन्भवतियमणुस्साणं किं सम्म-16 -तन्त्र पर्याप्तिः-क्रियापरिसमाप्तिः, आत्मनः शरीरेन्द्रियप्राणापानवालानोयोग्यदलिकद्रव्याहरणक्रियापरिसमातिराहारपर्यातिः, गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः, संस्थानरचनाघटनमित्यर्थः, इत्यादिविशेषो हारिभद्रीयनंदीवृत्ताविति । ति॥71 ॥ 2-ननु आहारशरीरेन्द्रियपयांप्लवायुर्वध्यते तन्त्र चैकैका पर्यातिरन्तर्मुहूर्तकालेन समाप्यते, तथा च वीण्यन्तर्मुहूर्तानि संभवन्तीति कथं जबन्यायुः अन्तर्मुहूर्तमान-1 मुच्यते ? मैवम् , आयुस्संबंधि अन्तर्मुहूर्त महत्, पर्याप्तीनामन्तर्मुहूत लध्विति ज्ञेयं तथा च नासंगतिरिति ।
Page #74
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 72 ॥ दिट्ठिपज्जत्तगसंखिज्जवासाउयगन्भवकंतियमणुस्साणं मिच्छादिट्ठिपजत्तगसंखिज्जवा साउयकम्मभूमियगन्भवकंतियमणुस्साणं सम्मामिच्छदिट्ठिपज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवतिय मणुस्साणं ? गोमा ! सम्मदिद्विजत्तगसंखिज्जवासाज्यकम्मभूमि यगन्भवतिय मणुस्साणं नो मिच्छादिट्ठिपज्जत्तग। संखिज्जवासाउयकम्मभूमियगन्भवतियमणुस्साणं नो सम्मामिच्छदिट्ठिपज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवतियमणुस्साणं, जै सम्मदिडिपज्जत्तगसंखिज्जवासाउयकम्म भूमियगन्भवतियमणुस्साणं किं संजयसम्मदिद्विपज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवकं तियमणुस्साणं असंजयसम्मदिट्ठिपज्जत्तगसंखिज्जवासाउय कम्म भूमिग्रगन्भवक्कंतियमणुस्साणं संजया संजयसम्मदिद्विपज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवतिय मणुस्साणं ? गोयमा ! सम्मदिद्विपज्जत्तगसंखिजवा साउयकम्मभूमियगन्भत्र कंतिय मणुस्साणं, नो असंजयसम्मदिट्ठिईपज्जत्तगसंखेज्जवासाउयकम्म भूमियगन्भवतियमणुस्साणं । नो संजयासंजयसम्मदिट्ठिपजत्तगसंखेज्जवासाउय कम्मभूमियगन्भवतियमणुस्साणं, जै संजयसम्मदिद्विपज्जत्तगसंखेज्जवासाउयकम्मभूमियगन्भवतियमस्साणं किं पमत्त संजय सम्मदिट्टि पज्जत्तगसंखेजवा साउयकम्मभूमियगन्भवक्कनियमणुस्साणं, अपमत्त संजयसम्मदिट्टिपज्जत्तगसंखेज्जवा साउयकम्म भूमियगन्भवतियमणुस्साणं ? गोयमा ! अपमत्तसंजय सम्मदिद्विपज्जत्तगसंखेज्जवासाउयकम्मभूमियगन्भवतियमगुस्साणं, नो पमत्त अवचूरिसमलंकृतम् ॥ 72 ॥
Page #75
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरि ॥ 73 ॥ रासस संजयसम्मदिहिपज्जत्तगसंखेजवासाउयकम्मभूमियगम्भवतियमणुस्साणं, जै अपमत्तसंजयसम्मदिहिपजत्तगसंखेनवासाउयकम्मभूमियगम्भवतियमणुस्साणं, किं इड्डीपत्तापमत्तसंजयसम्मदिहिपज्जत्तगसंखेन समलंकृतम् वासाउयकम्मभूमियगम्भवतियमणुस्साणं अणिढिपत्तापमत्तसंजयसम्मदिट्ठिपजत्तगसंखेजवासाउयकम्मभूमियगन्भवतियमणुस्साणं? गोयमा! इड्डीपत्तापमत्तसंजयसम्मदिहिपज्जत्तगसंखेजवासाउयक्रम्मभूमियगम्भमणुस्साणं, नो अणिड्डीपत्तापमत्तसंजयसम्मदिट्टिपज्जत्तगसंखेजवासाउयकम्मभूमियमणुस्साणं मणपज्जवनाणं स्मुप्ज्जी। तं च दुविहं उप्पज्जइ तंजहा । उज्जुमई य विउलमई य । ये पुनः करणानि शरीरेन्द्रियादीनि न तावनिर्वतयन्ति, अथवाऽवश्यं निवर्तयिष्यन्ति ते करणापर्याप्तकाः, इहोभयेषामपि । अपर्याप्तानां प्रतिषेधः, उभयेषामपि विशिष्टचारित्रप्रतिपत्यसम्भवात् , तथा सम्यक् अविपरीता दृष्टिर्जिनप्रणीनवस्तुप्रतिपत्तिर्येषां ते सम्य दृष्टयः, मिथ्या-विपरीता दृष्टिपेषां ते मिथ्यादृष्टयः, सम्यक (च) मिथ्या च दृष्टिर्येषां ते सम्यनिध्यादृष्टयः, येषामेकस्मिन्नपि (च) वस्तुनि तत्पर्याय वा मतिदौर्बल्यादिनकान्तेन सम्यक्षरिज्ञानमिथ्याज्ञानाभावतो न सम्यक् श्रद्धानं नाप्येकान्ततो विप्र्तिप्त्तिः4॥ ॥ 73 ॥ ते सम्यगमिथ्यादृष्टयः, उक्तं च शतकबृहत् चूर्णौ 'जहा णालिकेरदीववासिस्स खुहाइयस्सवि एत्थ समागयस्स ओयणाइए अणेगविहे ढोइए । तस्स आहारस्स उपरि न रुई न य निंदा, जओ तेण सो ओयणाइओ आहारोन कयाइ दिट्टो ना वि सुओ, एवं सम्मामिच्छ 1-अहवा ओहिनाणिणो मणपजवनागं उप्पजति ति अण्णे नियम भगति' इति नंदिचूर्णी
Page #76
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 74 ॥ दिद्विस्सावि जीवाइपयत्थाणं उवरिं न य रुई नो वि निंदत्ति तथा संयताः सकलचारित्रिणः, असंयताः अविरतसम्यग्दृष्टयः, संयता-16 संयता देशविरतिमन्तः, तथाऽपि प्रमाद्यति स्म मोहनीयादिकर्मोदयप्रभावतः संज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्म इति प्रमत्ताः, ते च प्रायो गच्छवासिनः, तेषां क्वचिदनुपयोगसंभवात् , तद्विपरीताः अप्रमत्ताः, ते च प्रायो जिनकल्पिकपरिहारविशुद्धिकाः यथालन्दकल्पिकप्रतिमाप्रतिपन्नाः, तेषां सततोपयोगसंभवात् , [ इह ] तु ये गच्छवासिनः तन्निर्गता वा प्रमादरहि-16 तास्ते अप्रमत्ता द्रष्टव्याः, अथवा ऋद्धिः आमोषध्यादिलक्षणा[तां]प्राप्ताः ऋद्धिप्राप्ताः, तद्विपरीताः अऋ(नृ?)द्धिप्राप्ताः, तत्र मनःपर्या-1 यज्ञानं ऋद्धिप्राप्तानां अप्रमत्तसंयतानां उत्पद्यमानं द्विधा उत्पद्यते, तद्यथा ऋजुमतिश्च विपुलमतिश्च तत्र मननं मतिः संवेदनमित्यर्थः, ऋज्वी सामान्यग्राहिणी मतिः ऋर्जुमतिः घटोऽनेन चिन्तित इति सामान्याकाराध्यवसायनिवन्धनभृता कतिपयपर्यायविशिष्टमनोद्रव्यहापरिच्छित्तिरित्यर्थः, चशब्दः स्वगतानेकद्रव्यक्षेत्रादिभेदसूचकः, तथा विपुला विशेषग्राहिणी मतिः विपुलमतिः घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकः अद्यतनो महान् अपवरकस्थितः फलपिहित इत्याद्यध्यवसायहेतुभृता प्रभृतविशेषविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः, चशब्दः पूर्ववत् । -प्राप्त प्रमत्तसंयतानामुत्पद्यत इत्युक्ते तद्भिन्नानां संमूच्छिमादिविशिष्टानां व्यावृत्तिसंभवे अधिकसूत्रसूत्रणं व्यर्थमिति चेत्, इह च सर्वत्रैव मनुष्यादिषु विधाने सत्यर्थतो गम्यमानस्याऽपि विपक्षनिषेधस्वाभिधानमव्युत्पन्न विनेयजनानुग्रहार्थमदुष्टैवेति तथा हि-सर्वपार्षद हीई शास्त्रं त्रिविधाश्च विनेया भवन्ति, तद्यथाउद्घाटितज्ञानाः, मध्यमबुद्धयः, प्रपंचधियश्चेत्यलं विस्तरेणेति हरिभद्रसूरयः । 2-ऋजुवं विपुलत्वं च मूर्तधौं, अमूर्ते ज्ञाने तदयोगात् , अत आह-सामान्यग्राहिणीत्यादि, अत्र सामान्यशब्दः स्तोकाभिधायी, मनःपर्यायदर्शनानुक्तत्वात , | तथा च विशेषमेकं द्वौ त्रीन् वा गृह्णन्ती ऋजुमतिः प्रवर्तते, ज्ञानात्मकतयैव तदुत्पत्तेरिति । / / / 74 ॥
Page #77
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरि समलंकृतम् ॥ 75 ॥ तं समासओ चउविहं पन्नतं, तं जहा-दवओ, खित्तओ, कालवो, भावो। तत्थ दबओ णं उज्जुमई अणते अणंतपएसिए खंधे जाणइ पासइ, तं चेव विउलमई अभहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ । खित्तओ णं उज्जुमईजहन्नेणं अंगुलस्स असंखेजयभागं उकोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेडिल्ले खुड्डगपयरे उर्दु जाव जोइसस्स उवरिमतले, तिरियं जाव अन्तो मणुस्सखित्ते अड्डाइजेसु दीवसमुद्देसु पन्नरस्ससु कम्मभूमिसु तीसाए अकम्मभूमिसु छपन्नए अन्तरदीवगेसु सन्निपंचिदियाणं पजत्तयाण मणोगए भावे जाणइ पासि। तं चेव विउलमई अड्डाईजेहिं अंगुलेहिं अभहियतरं विउलतरं विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ पासइ काल ओणं उज्जुमई जहन्नेणं पलिओवमस्स असंखिजइभागं उक्कोसेणवि पलिओवमस्स अतीयमणागयं बा कालं जाणइ पासइ तं चेव विउलमई अन्भहियतरागं विसुद्धतरागं जाणइ पासह । भावओ णं उज्जुमई । अणंते वावे जाणइ पासइ । सवभावाणं अणंतभागं जाणइ पासइ तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ, मणवजवनाणं पुण जणमणविचिंतियत्थपागडणं माणुसखित्तनिबद्धं गुणपञ्चइणं चरित्तवओ सेत्तं मणवज्जवनाणं । तन्मनःपर्यायज्ञानं द्विविधमपि 'समासतः संक्षेपेण चतुर्विध प्रज्ञप्तं तद्यथा द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च, तत्र द्रव्यतः, 1-मनोमात्रसाक्षात्कारिज्ञानं मनःपर्यवज्ञान मिति व्युत्पत्त्या लक्षणमायाति तथाऽपि भावमनःपर्यायमात्रसाक्षात्कारि मनःपर्यायज्ञानमिति लक्षणं ज्ञेयं तेनाकाशस्थमनोवाणामादाय न काचित् क्षतिः । / / / 75 ॥
Page #78
--------------------------------------------------------------------------
________________ नन्दिवत्रम् ॥ 76 ॥ णमिति वाक्यालंकारे, ऋजुमतिः अनन्तान्तप्रदेशिकान् अनन्तपरमाण्वात्मकान् स्कंधान विशिष्टैकपरिणामपरिणतान् अर्धतृतीयद्वीपसमुद्रान्तर्वर्ति पर्याप्त संज्ञिपञ्चेन्द्रियैः मनस्त्वेन परिणामितान् पुद्गलसमूहानित्यर्थः । जानाति साक्षात्कारेणावगच्छति, पासइत्ति इह मनस्त्वपरिणतैः स्कन्धैः आलोचितं बाह्यमर्थं घटादिलक्षणं साक्षात् अध्यक्षतो मनःपर्यायज्ञानी न जानाति किन्तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तितो अनुमानतः इत्थं चैतत् अङ्गीकर्तव्यं यतो मूर्तद्रव्यालंबनमेव इदं मनःपर्यायज्ञानमिष्यते, मंतारस्तु अमूर्तमपि धर्मास्तिकायादिकं मन्यन्ते, ततः अनुमानत एव चिन्तितमर्थमवबुध्यन्ते, नान्यथा इति प्रतिपत्तव्यं, ततः तमधिकृत्य पश्यति इत्युच्यते, तत्र मनोनिमित्तस्य अचक्षुर्दर्शनस्य संभवात्, अथवा सामान्यतः एकरूपेऽपि ज्ञाने क्षयोपशमस्य तत् तत् द्रव्याद्यपेक्षया वैचित्र्यसंभवात् अनेकविधः उपयोगः संभवति, यथात्रैव ऋजुमतिविपुलमतिरूपः, ततो विशिष्टतर मनोद्रव्याकारपरिच्छेदापेक्षया जानाति इत्युच्यते, सामान्यरूपं मनोद्रव्याकार परिच्छेदापेक्षया तु पश्यतीति, सामान्यतः एकरूपेऽपि क्षयोपशमलंमे अपान्तराले द्रव्याद्यपेक्षया क्षयोपशमस्य विशेषसंभवात् द्विविधोपयोगो भवतीति तदेवं विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतः दर्शनरूप उक्तः, परमार्थतः पुनः सोऽपि ज्ञानमेव, यतः सामान्यरूपमपि मनोद्रव्याकारं प्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनं, अत एव सूत्रेऽपि दर्शनं चतुर्विधमेवोक्तं, न पंचविधमपि, मनःपर्यायदर्शनस्य परमार्थतोऽसंभवादिति, तथा तानेव मनस्त्वेन परिणामितान् स्कंधान् विपुलमतिः, अति अधिकतरार्ध तृतीयाङ्गुलमा णभूमिक्षेत्रवर्तिभिः स्कन्धैरधिकतरान् विपुलतरकान् प्रभूततरकान् तथा विशुद्धतरान् निर्मलतरान् ऋजुमत्यपेक्षयाऽतीव स्फुटतरप्रकाशानित्यर्थः, वितिमिरतरकान्-विगतं तिमिरं तिमिरसंपाद्यो भ्रमो येषु ते वितिमिराः ततो 'द्वयोः प्रकृष्टे तरपू' इति तरपूप्रत्ययस्ततः प्राकृतलक्ष अवचूरिसमलंकृतम् ॥ 76 ॥
Page #79
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ति समलंकृतम् ॥ 77 ॥ 4 णात् स्वाथे कप्रत्यय एवं पूर्वेष्वपि पदेषु यथायोगं व्युत्पत्तिद्रष्टव्या, वितिमिरतरकान्-सर्वथा भ्रमरहितान् , अथवा अति-अधिकतरकान् विपुलतरकानिति द्वावपि शब्दावेकार्थों, विशुद्धतरकान् वितिमिरतरकानेतौ द्वावप्येकार्थों, नानादेशजा हि विनेया भवन्ति ततः कोऽपि कस्यापि प्रसिद्धो भवतीति तेषामनुग्रहार्थमेकार्थिकपदोपन्यासः, तथा क्षेत्रतः,णमिति वाक्यालंकारे,ऋजुमतिरवडो यावत् अस्याः रत्नप्रभायाः पृथिव्या उपरितनाधस्तनान् क्षुल्लकातरान् , अथ किमिदं क्षुल्लकातर इति ? उच्यते, इह लोकाकाशप्रदेशा उपरितनाधस्तनप्रदेशरहिततया विवक्षिता मण्डकाकारतया व्यवस्थिताः प्रतरमित्युच्यते, तत्र तिर्यग्लोकस्योद्धोधोपेक्षयाटादशयोजनशतप्रमाणस्य मध्यभागे द्वौ सर्वलधू क्षुल्लकप्रतरौ, तयोर्मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुमध्येऽटप्रादेशिको रुचकस्तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्चाधस्तनाः, एष एव च रुचकः सर्वासां दिशां विदिशां वा प्रवर्तकः, एतदेव च सकलतिर्यगलोकमध्यं, तौ च द्वौ सर्वलघु प्रतरौ अङ्गलासयभागवाहल्याबलोकसंवर्तितौ रज्जुप्रमाणी, तत एतयोरुपर्यन्येऽन्ये प्रतराःतिर्यगङ्गलासंख्येयभागवृद्ध्या वर्धमानास्तावद्रष्टव्याः, यावर्द्धलोकमध्यं, तत्र पंचरज्जुप्रमाणः प्रतरः, तत उपर्यन्ये प्रतराः, तिर्यगंगुलासंख्येयभागहान्या हीयमानास्तावदवसेया यावल्लोकान्ते रज्जुप्रमाणः प्रतरः, इह ऊर्द्धलोकमध्यवर्तिनं सर्वोत्कृष्टं पंचरज्जुप्रमाणं प्रतरमवधीकृत्यान्ये उपरितना अधस्तनाश्च क्रमेण हीयमानाः सर्वेऽपि प्रतराः क्षुल्लकप्रतरा इति व्यवहियन्ते यावलोकान्ते तिर्यग्लोके च रज्जुप्रमाणः प्रतर इति, तथा तिर्यग्लोकमध्यवर्तिसर्वलघुक्षुल्लकप्रतरस्थाधस्तिर्यगंगुलासंख्येयभागवृद्ध्या वर्धमाना वर्धमानाः प्रतराः तावद्वक्तव्याः यावदधोलोकान्ते सर्वोत्कृष्टसप्तरज्जु 1-मण्डका(ला?)कार तया-गोलाकारतयेत्यर्थः । 2-प्रतरशब्दो हि पुनपुंलिङ्गवति ज्ञायते हारिभद्रीयनंदीवृत्तौ उभयलिङ्गप्रयोगदर्शनात् । ॥ 7 ॥
Page #80
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् का प्रमाणः प्रतरः, तं च सप्तरज्जुप्रमाणं प्रतरं अपेक्ष्यान्ये उपरितनाः सर्वेऽपि क्रमेण हीय मानाः क्षुल्लकातरा अभिधीयन्ते यावत्तिर्यग्-18 अव्चूरिहै। लोकमध्यवर्ती सर्वलघुक्षुल्लकातर एषा क्षुल्लकप्रतरप्ररूपणा । तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलघुरज्जुप्रमाणात् क्षुल्लकातरात् आरभ्य समलंकृतम् ॥ 78 ॥ IN यावदधो नवयोजनशतानि तावत् अस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपरितनक्षुल्लातरा भण्यन्ते, तेषामपि चाधस्तात् ये प्रतरा यावदधोलौकिकयामेषु सर्वान्तिमः प्रतरस्तेऽधस्तनक्षुल्लकप्रतराः तान् यावदधः क्षेत्रत ऋजुमतिः पश्यति, अथवाऽधोलोकस्योपरितनभागवर्तिन क्षुल्लकातरा उपरितना उच्यन्ते, ते चाधोलौकिकग्रामवर्तिप्रतरादारभ्य ताबदवसेया यावर्तिर्यग्लोकस्यान्तिमः अधस्तनप्रतरः, तथा तिर्यग्लोकस्य मध्यभागादारभ्याधोभागवर्तिनः क्षुल्लकातरा अधस्तना उच्यन्ते, तत उपरितनाश्चाधस्तनाश्च उपरितनाधस्तनाः तान् यावजुमतिः पश्यति, ऊर्ध्व यावत् ज्योतिथक्रस्योपरितलः तिर्यग् यावदन्तो मनुष्यक्षेत्रे मनुष्यलोकपर्यन्त इत्यर्थः, अर्धतृतीयेषु द्वीपसमुद्रेषु पंचदशसु कर्मभूमिसु त्रिंशति चाकर्मभूमिषु षट्पंचाशतसंख्येषु च अंतरद्वीपेसु संज्ञिनां, ते चापांतरालगतावपि तदायुष्कसंवेद नाव अभिधीयन्ते न च तैरिहाधिकारः, ततो विशेषणमाह-पंचेन्द्रियाश्च उपपात क्षेत्रमागताः, इन्द्रियपर्याप्तिपरिसमाप्तौ मनःपर्याप्त्या हा अपर्याप्ता अपि भवन्ति न च तैः प्रयोजनं अतो विशेषणान्तरमाह-पर्याप्तानाम् , अथवा संज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि भण्यन्ते, ततः तद् व्यवच्छेदार्थ पंचेन्द्रियग्रहणं, ते च अपर्याप्तका अपि भवन्ति, अतःत d व्यवच्छेदार्थ पर्याप्तग्रहणम् , तेषां मनोगतान भावान् जानाति पश्यति तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रं विपुलमतिः, अर्द्ध तृतीयं येषु तानि अर्थतृतीयानि अंगुलानि, तानि ॥ 78 ॥ च ज्ञानाधिकारात उच्छ्यांगुलानि द्रष्टव्यानि, तैरर्धतृतीयः अंगुलैः अति-अधिकतरं. तच्च एकदेशमपि भवति तत आह-विपुलतरं 1-विपुलमति मनःपर्यायज्ञानिनः सार्धव्यंगुलाधिक क्षेत्रं पश्यन्तीति तत्र प्रमाणांगुलं ग्राह्यमथवोरसेधांगुलामांत प्रश्नोत्तरे ऽभायंगुलेगेत्यादिकारिकया
Page #81
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 79 ॥ | विस्तीर्णतरं, अथवा आयामविष्कंभाभ्यां अति-अधिकतरं बाहल्यं आश्रित्य विपुलतरं, तथा विशुद्धतरं वितिमिरतरं इति च प्राग्वत् , विस्ताणतर, अथर अवचूरिजानाति पश्यति 'तात्स्थ्यात् तद्यपदेश' इति तावत् क्षेत्रगतानि मनोद्रव्याणि जानाति पश्यति इत्यर्थः । मनःपर्यायज्ञानं पुनः संयतस्यसमलंकृतम् अप्रमत्तस्य आमोषध्याद्यन्यतमऋद्धिप्राप्तस्य, द्रव्यतः संज्ञिमनोद्रव्यविषयं, क्षेत्रतः मनुष्यक्षेत्रगोचरं, कालतः अतीतानागतपल्योपमासंख्येयभागविषयं, भावतः मनोद्रव्यगतानंतपर्यायालंबन, ततः अवधिज्ञानात् भिन्न,-'एतदेव लेशतः सूत्रकृदाह-जनमनःपरिचिन्तितार्थप्रकटनं, जायते इति जनाः, तेषां मनांसि जनमनांसि तैः परिचिन्तितश्चासौ अर्थश्च जनमनःपरिचिन्तितार्थस्तं प्रकटयति जनमनःपरिचिन्तितार्थप्रकटनं, तथा मानुपक्षेत्रनिबद्धं न तत् बहिःव्यवस्थितप्राणिद्रव्यमनोविषयं इत्यर्थः । तथा गुणाः क्षात्यादयः ते प्रत्याः कारणं यस्य तत गुणप्रत्ययं चारित्रवतः अप्रमत्तसंयतस्य तदेतत् मनःपर्यायज्ञानं ॥ से किंतं केवलनाणं? केवलनाणं दुविहं पन्नत्तं, तं जहा भवत्यकेवलनाणं र सिद्धकेवलनाणं च, र किं तं । भवत्थकेवलनाणं भवत्थकेवलनाणं? दुविहं पन्नत्तं तं जहा-सजोगिभवत्थकेवलनाणंच अयोगिभवत्यकेवलाण c। अथ किं तत् केवलज्ञानं ? मूरिराह-केवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा भवस्थकेवलज्ञानं सिद्धकेवलज्ञानं च, कर्मवशवर्तिप्राणिनः [भवन्ति ] अस्मिन्निति भवो नारकादिजन्म, तत्र इह भवो मनुष्यभव एव ग्राह्यः, अन्यत्र केवलोत्पादाभावात् , भवे प्रमाणांगुलं ग्राह्यमित्युक्त्वा नंदिसूत्रे (टीकायां) तूत्सेधांगुलमानमुक्तं तत् ज्ञानी येत्तीति प्रश्नचिंतामणिग्रन्थो न समीची भान नंदीसूत्रचूर्णावपि 'अनातिय ॥ 79 ॥ गुलग्गहणं उस्सेहंगुलमाणतो कहं णजति' ? इति प्रभपूर्वक 'उस्सेहपमाणतो मिणसु देई' ति वयणातो अंगुलादिधा य ज पमाणा" सम्बे देहनिष्फपण इति गाण-2 विसयत्तणतो य ण दोसो' इत्युक्तत्वात् । / 1-'ज्ञानान्तरासहचारित' 'सर्वविषयं वा' केवलज्ञानमिति वाचकवर्ययशोविजयीयतत्त्रार्थटीकायामिति ।
Page #82
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 80 ॥ तिष्टतीति भवस्थः तस्य केवलज्ञानं भवस्थकेवलज्ञानं, चशब्दः स्वगतानेकमेदसूचकः, तथा पिधू संराद्धौ सिध्यति स्म सिद्धः, यो येन गुणेन परिनिष्ठितो न पुनः साधनीयः स सिद्धः उच्यते, यथा सिद्ध ओदनः, स च 'कम्मे सिप्पे0 इत्यादि कर्मसिद्धादिभेदात् अनेकविधः, अत्र कर्मक्षयसिद्धेन अधिकारो अन्यस्य केवलज्ञानासंभवात्, अथवा सितं बद्धं धमातं भस्मीकृतं अष्टप्रकारं कर्म न स सिद्धः पृषोदरादय इति रूपसिद्धिः सकलकर्मविनिर्मुक्तः, मुक्तावस्थां उपागत इत्यर्थः । तस्य केवलज्ञानं [ सिद्ध केवलज्ञानं ] अत्रापि शब्दः स्वगतानेकभेदसूचकः अथ किं तत् भवस्थ केवलज्ञानं ? भवस्थ केवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा सयोगि भवस्थ केवलज्ञानं च अयोगिभवस्य केवलज्ञानं च तत्र योजनं योगो व्यापारः, उक्तं च ' कायवाङ्मनः कर्म योगः' ततः सह योगेन वर्तते ये ते सयोगाः मनोवाक्कायास्ते यथासंभवं अस्य विद्यते इति सयोगी, सयोगी चासौ भवस्र सयोगिभवस्थः तस्य केवलज्ञानं सयोगिभवस्थ केवलज्ञानं, स योगः अस्य विद्यते इति योगी न योगी अयोगी, अयोगी चासौ भवस्थश्व अयोगि भवस्थः, शैलेश्वस्थां उपागत इर्थः, तस्य केवलज्ञानं - अयोगिभवस्थ केवलज्ञानं ॥ से किं तं सजोगि भवत्थ केवलनाणं ?, सयोगि भवत्थकेवलनाणं दुविहं पण्णत्तं तं जहा - पढमसमयसयोगिभवत्थकेवलनाणं च अपढमसमयसजोगि भवत्थ के वलनाणं च अहवा चरमसमयसयोगि भवत्थके बलनाणं च अचरमसमय सजोगि भवत्थकेवलनाणं च, से तं सजोगि भवत्थकेवलनाणं । से किं तं अयोगि भवत्थकेवलनाणं ? अयोगिभवत्थ केवल नाणं- दुविहं पण्णत्तं तं जहा- पढमसमयायोगि भवत्थकेवलनाणं च अपढमसमयाजोगिभवत्थकेवलनाणं च अहवा चरमसमयाजोगि भवत्थकेवलनाणं च अचरमसमयाजोगि भवत्थकेवलनाणं च, सेतं अजोगि भवत्थ केवलनाणं । अवचूरिसमलंकृतम् ॥ 80 ॥
Page #83
--------------------------------------------------------------------------
________________ नन्दिषूत्रम् ॥ 81 ॥ म. स. 7 अथ किं तत्सयोगिभवस्यकेवलज्ञानं 9 सयोगिभवस्य केवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा- प्रथमसमयसयोगिभवस्थ केवलज्ञानं । चाप्रथमसमयसयोगिभवस्थ केवलज्ञानं च । तत्र इह प्रथमसमयः केवलज्ञानोत्पत्तिसमयः, अप्रथमसमयः केवलोत्पत्तिसमयादूर्द्ध द्वितीयादिकः सर्वोऽपि समयो यावत् सयोगित्वचरमसमयः, अथवा इति प्रकारांतरे, एष एव अर्थः समयविकल्पनेनान्यथा प्रतिपाद्यते इत्यर्थः । चरमसमय इत्यादि तत्र चरमसमयः सयोग्यवस्थांतिमसमयः, न चरमसमयः अचरमसमयः सयोग्यवस्थाचरमसमयादर्वाक्तनः सर्वोऽप्याकेवलप्राप्तेः । से तं इत्यादिनिगमनं सुगमं । अथ किं तद्योगिभवस्थ केवलज्ञानं 1 अयोगिभवस्य केवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा- प्रथमसमयायोगिभवस्थ केवलज्ञानं च अप्रथमसमयायोगिभवस्थ केवलज्ञानं च अत्र प्रथमसमयः अयोगित्वोत्पत्तिसमयो वेदितव्यः शैलेश्यवस्थाप्रतिपत्तिप्रथम समय इत्यर्थः । प्रथमसमयादन्यः सर्वोऽप्यप्रथमसमयो यात्रत् शैलेश्यवस्थाचरमसमय:, [ अथ वेति प्रकारान्तरे ऽचरमसमयेत्यादि, इह चरमसमयः शैलेश्यवस्थान्तिमसमयः, चरमसमयादन्यः सर्वोऽप्यचरमसमयो यावच्छैलेश्यवस्थाप्रथमसमयः 'से चं अयोगिभवत्थकेवलनाणं' ] तदेतद्योगिभवस्थकेवलज्ञानम् ॥ से किं तं सिद्धकेवलनाणं । सिद्धकेवलनाणं दुविहं पन्नत्तं तं जहा अणंतरसिद्ध केवलनाणं च परंपर सिद्ध केवलनाणं च । से किं तं अणंतरसिद्ध केवलनाणं । अणंतरसिद्ध केवलनाणं पन्नरस्सविहं पन्नत्तं तं जहातित्थसिद्धां, अतित्थसिद्धां, तित्थयरसिद्धा, अतित्थयरसिद्ध, सयंबुद्ध सिद्धों, पत्तेयबुद्धसिद्ध, बुद्धबोहियसिद्धा~, इत्थिलिंगसिर्द्धा, पुरिसलिंग सिद्धां, नपुंसग लिंगसिद्धी, सलिंगसिद्धा~, अन्नलिंगसिद्धों, गिहिलिंगसिद्धी, एगसिद्धी अणेगसिद्धों से त्तं अनंतर सिद्ध केवलनाणं । अवचूरि। समलंकृतम् ॥ 81 ॥
Page #84
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 82 ॥ अथ किं तत्सिद्ध केवलज्ञानं 9 सिद्ध केवलज्ञानं द्विविधं प्रज्ञसं, तद्यथा - अनंतरसिद्ध केवलज्ञानं च परंपरसिद्ध केवलज्ञानं च तत्र न विद्यने अंतरं समयेन व्यवधानं यस्य सोऽनंतरः स चासौ सिद्धवानंतरसिद्धः सिद्धत्वप्रथमसमये वर्त्तमान इत्यर्थः, तस्य केवलज्ञानमनंतर सिद्ध केवलज्ञानं, चशब्दः स्वगतानेक मेदसूचकः, तथा विवक्षिते प्रथमसमये यः सिद्धः तस्य यो द्वितीयसमय सिद्धः स परस्तस्यापि[यः] तृतीयसमयसिद्धः स परः, एवमन्येऽपि वाच्याः, परे च परे च इति वीप्सायां पृषोदरादय इति परंपरशब्दनिष्पत्तिः परंपरे च ते सिद्धार्थ परंपरसिद्धाः, विवक्षित सिद्धत्वप्रथमसमयात् प्राक् द्वितीयादिषु समयेषु अनंतातीताद्धां यावत् वर्त्तमाना इत्यर्थः, तेषां केवलज्ञान परंपरसिद्ध केवलज्ञानं, अत्रापि चशब्दः स्वगताऽनेक भेदसूचकः । अथ किं तत् अनंतरसिद्ध केवलज्ञानं 1, सूरिराह - अनंतर सिद्धकेवलज्ञानं पंचदशविधं प्रज्ञप्तं, 'तद्यथा' इति उपदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोऽनेति तीथ - यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं, तच्च निराधारं न भवतीति कृत्वा संघः प्रथमगणधरो वा वेदितव्यम्, तस्मिन्नुत्पन्ने ये सिद्धाः, ते तीर्थसिद्धाः, 1, तथा तीर्थस्याभावो ऽतीर्थ तीर्थस्याभावश्च अनुत्पादोऽपांतराले व्यवच्छेदो वा, तस्मिन् ये सिद्धास्ते अतीर्थसिद्धाः । तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, नहि मरुदेव्यादिसिद्धिगमनकाले तीर्थं उत्पन्नमासीत् । तथा तीर्थस्य व्यवच्छेद चंद्रप्रभ स्वामि सुविधिस्वाम्यपांतराले, तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धाः 2 तथा तीर्थकराः सन्तो ये सिद्धास्ते तीर्थंकरसिद्धाः 3, अतीर्थकर 1. शैलेश्यबस्थापर्यन्तषर्तिसमयसमासादितसिद्धत्वस्य तस्मिन्नव समये यत् केवलज्ञानं तदनन्तरसिद्धकेवलज्ञानमिति हारिभद्रवृत्तौ । 2 तीर्थंकर नामकर्मोदभावे स्थिताः तीर्थकर भावतो वा सिद्धाः तीर्थकरसिद्धाः । अवचूरिसमलंकृतम् । / 82 / /
Page #85
--------------------------------------------------------------------------
________________ नन्दिनम् ॥ 83 ॥ सिद्धा अन्ये सामान्यकेवलिनः 4, तथा स्वयंबुद्धाः सन्तो ये सिद्धास्ते स्वयंबुद्धसिद्धाः 5, प्रत्येकबुद्धाः सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः 6, अथ स्वयंवुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः ? उच्यते, बोध्युपधिश्रुतलिंगकृतो विशेषः, तथा हि- खयंबुद्धा बाह्यप्रत्ययमंतरेण एव बुध्यंते, स्वयं एव बाह्यप्रत्ययमंतरेण एव निजजातिस्मरणादिना बुद्धाः स्वयंबुद्धा इति व्युत्पत्तेस्ते च द्विधा तीर्थकराः तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकरव्यतिरिक्तैरधिकारः, प्रत्येकबुद्धास्तु बाह्यप्रत्ययं अपेक्ष्य बुद्ध्यते, प्रत्येकं - बाह्य वृषभादिकं कारणं अभिसमीक्ष्य बुद्धा इति व्युत्पत्तेः तथा च श्रूयते बाह्यवृषभादिप्रत्ययसापेक्षा करकंद्दादीनां बोधिः, बहि:प्रत्ययं अपेक्ष्य च बुद्धाः संतो नियमतः प्रत्येकं एव विहारन्ति, न गच्छ्वासिन इव संहताः, तथा स्वयं बुद्धानामुपधिः द्वादशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा जघन्यतः उत्कर्षतश्च । तत्र जघन्यतो द्विविधः उत्कर्षतो नवविधः प्रावरणवर्जः, तथा स्वयं बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि भवति ततो लिंगं देवता वा प्रयच्छति गुरुसंनिधौ वा गत्वा प्रतिपद्यते । यदि चकाकी विहरणसमर्थः, इच्छा च तस्य तथारूपा जायते तत एकाकी विहरति, अन्यथा गच्छवासेऽवतिष्ठते । अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमात् गुरुसंनिधौ गत्वा लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुंचति । प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति । तच्च जघन्यतः एकादशांगानि, उत्कर्षतः किंचित् न्यूनानि दश पूर्वाणि, तथा लिंगं तस्मै देवता प्रयच्छति, लिंगरहितो वा कदाचिद्भवति । तथा बुद्धा: - आचार्याः तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धाः 7, एते च सर्वेऽपि केचित् स्त्रीलिंगसिद्धाः, स्त्रिया लिंगं स्त्रीलिंगं, स्त्रीत्वस्य उपलक्षणमित्यर्थः । तच्च त्रिधा, तद्यथा-वेदः शरीरनिर्वृत्तिः नेपथ्यं च तत्र इह शरीरनिर्वृत्त्या प्रयोजनं, न वेदनेपथ्याभ्यां वेदे सति सिद्धत्वाभावात्, नेपथ्यस्य चाऽप्रमाणत्वात् तस्मिन् स्त्रीलिंगे वर्त्तमानाः सन्तो ये सिद्धाः ते स्त्रीलिंग अवचूरिसमलंकृतम् ॥ 83 ॥
Page #86
--------------------------------------------------------------------------
________________ नन्दिसत्रम् 11 28 11 सिद्धाः 8, तथा पुल्लिंगे शरीरनिर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिंगसिद्धाः 9, एवं नपुंसिकलिंग सिद्धाः 10, तथा स्वलिंगेरजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धाः ते खलिंगसिद्धाः 11, तथा अन्यलिंगे - परिव्राजकादिसबंधिनि वल्कलकषायादिवखादिरूपे द्रव्यलिंगे व्यवस्थिताः सन्तो ये सिद्धास्ते अन्यलिंगसिद्धाः 12, गृहिलिंगे सिद्धाः मरुदेवीप्रभृतयः 13, तथा एकसिद्धा इति एकस्मिन्नेकस्मिन् समये एककाः सन्तो ये सिद्धाः ते एकसिद्धाः 14, 'अणेगसिद्धा इत्येकस्मिन्समये अनेके [ये] सिद्धास्ते अनेकसिद्धाः अनेक एव एकस्मिन् समये सिध्यंत उत्कर्षतो अष्टोत्तरशतसंख्या वेदितव्याः 15 सेत्तमित्यादि ॥ 21 ॥ से किं तं परंपरसिद्धकेवलनाणं ? परंपरसिद्ध केवलनाणं अणेगविहं पन्नत्तं तं जहा अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दस समयसिद्धा संखितसमयसिद्धा असंखिज समयसिद्धा अणंतसमयसिद्धा । सेत्तं परंपरसिद्ध केवलनाणं । से त्तं सिद्धकेवलनाणं । तं समासओ चउब्विहं पन्नत्तं तं जहा - दव्वओ, खित्तओ, कालओ, भावओ, तत्थ दव्वओ णं केवलनाणी सव्वदव्वाइं जाणइ पासइ । खित्तओ णं केवलनाणी सङ्घखित्तं जाणइ पासइ । कालओ णं केवलनाणी सङ्घकालं जाणइ पासइ । भावओ णं केवलनाणी सव्वभावं जाणइ पासह 1 प्रत्येकबुद्धास्तु पुंलिङ्गा एव सिध्यन्तीति हारिभद्रवृत्तौ । 2 अत्र विभाजकतावच्छेदको धर्मो यदि तद् व्यक्तित्वं तनन्ताभेदाः प्रसज्येरन्, यदि तु अवस्था गृह्यते तर्हि तीर्थत्वाऽतीर्थत्वाभ्यां द्वैविध्यमेवोचितम् अतीर्थत्वावच्छिन्न एव तीर्थेतरेषां समावेशात् इति तु सत्यम्, शिष्यबुद्धिवैशद्यार्थ तथाभिधानं, अज्ञातज्ञापनार्थं च तथाभिधानम् । भेदद्वयाभिधानेऽपि विशिष्य तीर्थकरातीर्थकर स्वयं बुद्धादीनां ज्ञानं न संभवतीति । अवचूरिसमलंकृतम् ॥ 84 ॥
Page #87
--------------------------------------------------------------------------
________________ नन्दिवत्रम् ॥ 85 ॥ अह सव्वदव्वपरिणामभावविन्नत्तिकारणमर्णतं सासयमप्पडिवाई एगविहं केवलनाणं ॥ 1 ॥ केवलनाणेत्थे नाउं जे तत्थ पन्नवणजोगे ते भासइ तित्थयरो वहजोगसुअं हवै सेसं ॥ 2 ॥ सेत्तं केवलनाणं सेत्तं पञ्चकखं नाणं ॥ 'से किं तं परंपर' इत्यादि न प्रथमसमयसिद्धाः, [ अप्रथमाः समयसिद्धाः ] परंपरसिद्ध विशेषणं, अप्रथमसमयवर्त्तिनः सिद्धत्वसमयात् द्वितीयसमयवर्तिन इत्यर्थः । त्र्यादिषु तु द्वितीयसमयसिद्धादय उच्यते । यद्वा सामान्यतः अप्रथमसमयसिद्धा इत्युक्तं । तदेतदेव विशेषेण व्याचष्टे - द्विसमयसिद्धाः त्रिसमयसिद्धा इत्यादि । 'सेत्तमित्यादि निगमनं । तदिदं सामान्येन केवलज्ञानं अभिगृह्यते । 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तं तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतथ, तत्र द्रव्यतो 'णमिति' वाक्यालंकारे, केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाजानाति पश्यति । क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं - लोकालोकभेदभिन्नं जानाति पश्यति, इह यद्य सर्वद्रव्यग्रहणेन आकाशास्तिकायोऽपि गृह्यते । तथापि तस्य क्षेत्रत्वेन रूढत्वाद्भेदेन उपन्यासः, कालतः केवलज्ञानी सर्व कालं -अतीता। नागतवर्त्तमानभेदभिन्नं जानाति पश्यति । भावतः केवलज्ञानी सर्वान् जीवाजीवगतान् भावान्-गतिकषांयागुरुलघुप्रभृतीन् जानाति पश्यति ॥ अथशब्दः इह उपन्यासार्थः पूर्वं उद्देशसूत्रे मनः पर्यवज्ञानानंतरं केवलज्ञानं उक्तं । तत्संप्रति तात्पर्यनिर्देशार्थ उपन्यस्यते । इत्यर्थः । सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि - जीवादिलक्षणानि तेषां परिणामाः- प्रयोगविस्रसोभयजन्या उत्पादादयः पर्यायाः । सर्वद्रव्यपरिणामास्तेषां भावः--सत्ता स्वलक्षणं स्वं स्वं असाधारणरूपं तस्य विशेषेण ज्ञापनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः, परिच्छेद इत्यर्थः, 1 कालस्य पर्यायकारणत्वेन प्राधान्यविवक्षया तद्भेदपरिज्ञानौचित्या द्रव्याद् भेदेनोपन्यास इति तार्किकर्मीमांसनीयम् । अवचूरिसमलंकृतम् । / 85 / /
Page #88
--------------------------------------------------------------------------
________________ नन्दिसत्रम् ॥ 86 ॥ तस्याः कारणं-हेतुः सर्वद्रव्यपरिणामविज्ञप्तिकारणं केवलज्ञानमिति संबध्यते । उक्तं च-"सव्वदव्वाण पओगवीससामीसया जहाजोगं । अवचूरिपरिणामा पञ्जाया जम्मविणासादयो नेओ ॥ 1 ॥ तेसिं भावो सत्ता सलक्खणं वा विसेसओ तस्स । नाणं विन्नत्तीए कारणं केवलं । समलंकृतम् नाणं ॥ 2 ॥ " तच्च ज्ञेयानंतत्वात् अनंतं, तथा शश्वत् भवं शाश्वतं, सदा उपयोगवदिति भावार्थः । तथा प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदावस्थायि इत्यर्थः । ननु यत् शाश्वतं तदप्रतिपाति एव ततः किं अनेन विशेषणेन ?, तदयुक्तं, सम्यक्शब्दार्थापरिज्ञानात् , शाश्वतं हि नाम अनवरतं भवदुच्यते । तच्च कियकालमपि भवति, यावद् भवति तावद् निरंतरं भवनात् , ततः सकलकालभावप्रतिपत्त्यर्थ अप्रतिपातिविशेषणोपादानं, ततोऽयं तात्पर्यार्थः-अनवरतं-सकलकालं भवतीति, तथा एकविधमेकप्रकार, तदावरणक्षयस्य एकरूपत्वात्केवलं च तत् ज्ञानं च केवलज्ञानं 1 ॥ 22 sU0 / / केवल इत्यादि । इह तीर्थकरः केवलज्ञानेन 'सर्व वाक्यं सावधारणमिति न्यायात केवलज्ञानेन एव, न श्रुतज्ञानेन, तस्य शायोपशमिकत्वात् , केवलिनश्च क्षायोपशमिकभावातिक्रमात् , सर्वक्षये देशक्षयाभावादिति भावः, अर्थान् धर्मास्तिकायादीन अभिलाप्यानभिलाप्यान् 'ज्ञात्वा' विनिश्चित्य ये 'तत्र' तेषां अर्थानां अभिलाप्यानभिलाप्यानां मध्ये प्रज्ञापनायोग्याः, अभिलाप्या इत्यर्थः, तान् भाषते, नेतरान् , तान् अपि प्रज्ञापनायोग्यान् भाषते, न सर्वान् , तेषां अनंतत्वेन सर्वेषां भाषितुं अशक्यत्वात् , आयुषस्तु परिमितत्वात, किंतु-कतिपयान् एव अनंतभागमात्रान् , तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिःप्रोच्यमानः तस्य भगवतो ॥ ॥ 86 ॥ वाग्योग एव भवति, न श्रुतं, तस्य भाषापर्याप्यादिनामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , स च वाग्योगो भवति न श्रुतं 'शेष' अप्रधानं द्रव्यश्रुतं इत्यर्थः, श्रोतॄणां भावश्रुतकारणतया द्रव्यश्रुतं व्यवहियते इति भावः, अन्ये त्वेवं पठति-'वैजोग
Page #89
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 87 ॥ सुयं हवै तेसिं' अत्रायमर्थः तेषां श्रोतृणां भावश्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, श्रुतं इति व्यवह्रियते इत्यर्थः । सेत्तमित्यादि-13 | अवचूरिनिगमनं, तदेतत्केवलज्ञानं, तदेतत्प्रत्यक्षं [ज्ञानम् ] / समलंकृतम् एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्य स्वरूप अनवगच्छन् आह shissyH॥ से किं तं परुक्खनाणं । परुक्खनाणं दुविहं पन्नत्तं तं जहा-आमिणिबोहिअनाणपरुक्खं च सुअनाण-17 परुक्खं च जत्य आभिणिबोहियनाणं तत्थ सुअनान्न्ण्। जत्थ सुअनाणं तत्थाभिणियोहियनाणं । दोऽवि एयाई अन्नमन्नमणुगयाइं तहवि पुण इत्थ आयरिया नाणत्तं पन्नवयंति-आभिनिबुज्झइ त्ति आभिणिबोहियनाणं । सुणेइ त्ति सुअं मैपुव्वं जेण सुअंन मै सुअपुस्विआ। अविसेसिआ मै-मैनाणं च मैअन्नाणं च विसेसिआ सम्मदिहिस्स मै-मैनाणं । मिच्छदिहिस्स मै-मै अन्नाणं । अविसेसिअंसुअंसुअनाणं च सुअ अन्नाणं च, विसेसिअंसुअं-सम्मदिहिस्स सुअं-सुअनाणं मिच्छदिहिस्स सुअं-सुअ अन्नाणं । अथ किं तत परोक्षं ? मूरिराह-परोक्षं द्विविधं प्रज्ञप्त, तद्यथा-आमिनियोधिकज्ञानपरोक्षं च श्रुतज्ञानपरोक्षं च, चशन्दौ स्वगताऽनेकभेदसूचकौ परस्परसहभावसूचकौ च । परस्परसहभावं एव अनयोः दर्शयति-'यत्र' पुरुषे आभिनिबोधिकज्ञानं तत्र एव ॥ 7 ॥ श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं तत्र एव आभिनिबोधिज्ञानं, आह-यत्र आभिनिबोधिकज्ञानं तत्र श्रुतज्ञान। मित्युक्ते यत्र श्रुतज्ञानं तत्र आभिनिबोधिज्ञानं इति गम्यत एव ततः किं अनेन उक्तेन इति ? उच्यते, नियमतो न गम्यते । ततो BAHAKAR
Page #90
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 88 ॥ नियमावधारणाथ एतदुच्यते इत्यदोषः, नियमावधारणं एव स्पष्टयति-द्वे अपि एते - आभिनिबोधिकश्रुते अन्योन्य- अनुगते - परस्पर प्रतिबद्धे, स्वात् एतदनयोः यदि परस्परं अनुगमस्तर्हि अभेद एव प्रामोति कथं मेदेन व्यवहारः ? तत आह- ' तथापि ' परस्परंअनुगमेऽपि पुनः अत्र - आभिनिबोधिक श्रुतयोः आचार्याः- पूर्ववरयो नानात्वं भेदं रूपयंति, कथं इति चेदुच्यते-लक्षणभेदात्, परस्परं अनुगतयोः अपि लक्षणभेदात् भेदो यथा एकाकाशस्थयोः धर्मास्तिकायाऽधर्मास्तिकाययोः, तथाहि धर्माधर्मास्तिकाय परस्परं लोलीभावेन एकस्मिन् आकाशप्रदेशे व्यवस्थितौ, तथापि यो गतिपरिणामपरिणतयोः जीवपुद्गलयोः गत्युपष्टंभहेतुः जलमिव मत्स्यस्य स खलु धर्मास्तिकायो यः पुनः स्थितिपरिणामपरिणतयोः जीवपुद्गलयोः एव स्थित्युपष्टंभहेतुः क्षितिः इव झषस्य स खलु अधर्मास्तिकाय इति लक्षणभेदाद्भेदो भवति, एवं आभिनिवोधिकश्रुतयोः अपि लक्षणभेदात् भेदो वेदितव्यः, लक्षणभेदं एव दर्शयति- अभिमुखंयोग्यदेशावस्थितं नियतं अथ इंद्रियमनोद्वारेण बुध्यते - परिच्छिनत्ति आत्मा येन परिणामविशेषेण स परिणाम विशेषो ज्ञानापरपर्याय आभिनिबोधिकं, तथा शृणोति वाच्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पृष्टमर्थं परिच्छिनत्यात्मा येन परिणामविशेषेण स परिणामविशेषः श्रुतं मतिः पूर्वं यस्य तत् मतिपूर्वं श्रुतं श्रुतज्ञानं, तथा हि-मत्या पूर्यते प्राप्यते श्रुतं, न खलु मतिपाटवविभवमंतरेण श्रुतविभवं उत्तरोत्तरमासादयति जंतुः तथादर्शनात् । यच्च यदुत्कर्षापकर्षवशात् उत्कर्षापकर्षभाक् तत् तस्य कारणं यथा घटस्य मृत्पिंडः, मत्युत्कर्षापकर्षवशात् च श्रुतस्य उत्कर्षापकर्षो, ततः कारणं मतिः श्रुतज्ञानस्य, तथा पाल्यते-अवस्थितिं प्राप्यते मत्या श्रुतं श्रुतस्य हि दलं मतिः यथा घटस्य मृत्, तथा हि- श्रुतेषु अपि बहुषु ग्रंथेषु यत् विषयं स्मरणं ईहापोहादि वा अधिकतरं प्रवर्त्तते स ग्रंथः स्फुटतरः प्रतिभाति, न शेषः, एतच्च प्रतिप्राणिखसंवेदनप्रमाणसिद्धं ततो यथा उत्पन्नोऽपि घटो मृदभावे अवचूरिसमलंकृतम् 116611
Page #91
--------------------------------------------------------------------------
________________ नन्दिसत्रम् RE ॥ 89 ॥ न भवति तथास्वभावायां च मृदि तिष्ठत्यामवतिष्ठते इति सा तस्य कारणं, एवं श्रुतस्यापि मतिः कारणं, ततो युक्तं उक्त मतिपूर्व श्रुतं इति । न मतिः श्रुतपूर्विका ॥ समलंकृतम् स्वामिना अविशेषिता-स्वामिविशेषणपरिग्रहमंतरेण विवक्ष्यमाणा मतिः मतिज्ञानं मत्यज्ञानं च उच्यते । सामान्येन उभयत्रापि मतिशब्दप्रवृत्तेः, विशेषिता-खामिना विशेष्यमाणा सम्यग्दृष्टेः मतिः मतिज्ञानं उच्यते तस्या यथावस्थितार्थग्राहकत्वात् मिथ्यादृष्टेः मतिः मत्यज्ञानं, तस्या एकांतावलंबितया यथावस्थितार्थग्रहणाभावात् । एवं श्रुतसूत्रं अपि व्याख्येम् , ततो मतिज्ञानं एव अधिकृत्य शिष्यः प्रश्नयति से किं तं आभिणिबोहियनाणं । आभिणिबोहियनाणं दुविहं पन्नत्तं तं जहा सुयनिस्सियं च असुयनिस्सियं c|से किं तं असुयनिस्सियं । असुयनिस्सियं चउब्विहं पन्नत्तं तं झा। उप्पत्तिओं वेणइओ कम्मओं परिणामिओं ॥ बुद्धि चउब्विहा वुत्ता पंचमी नोवलम्भै ॥ 1 ॥ अथ किं तत् आमिनिवोधिकं ज्ञानं, सूरिराह-आमिनिबोधिकं ज्ञानं द्विविधं प्रज्ञतं, तद्यथा-श्रुतनिश्रितं च अश्रुतनिश्रितंच, | उत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्य एव यत् उपजायते मतिज्ञानं तत् श्रुतनिश्रितं-अवग्रहादि, यत् पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्शिमतिज्ञानमुपजायते तत् अश्रुतनिश्रितमउत्पत्तिक्यादि, त्त्राल्प्त्र्-॥89॥ वक्तव्यत्वात् प्रथममश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह-अथ किं तत् अश्रुतनिश्रितं? सूरिराह-अश्रुतनिश्रितं चतुर्विधं प्रज्ञप्त, तद्यथा-उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशील नादिकं प्रयोजनं-कारणं यस्याः सा औत्पत्तिकी । तथा विनयो-गुरुशुश्रुषा स NEHAKA
Page #92
--------------------------------------------------------------------------
________________ नन्दित्रम् ॥ 9 ॥ प्रयोजनं यस्याः सा इति वैनयिकी । तथानाचार्य कर्म साचार्यकं शिल्पं, अथवा कादाचित्कं शिल्यं सर्वकालिकं कर्म । कर्मणो अवचूरि। जाता कर्मजा । तथा परि-समंतात् नमनं परिणामः-सुदीर्घकालपूर्वापरपर्यालोचनजन्य आत्मनो धर्मविशेषः स प्रयोजनं अस्याः साल समलंकृतम् पारिणामिकी । बुध्यतेऽनया इति बुद्धिः, सा च चतुर्विधा उक्ता तीर्थकरगणधरैः, किमिति ? यस्मात् पंचमी केवलिनापि न उपलभ्यते ॥ 1 ॥ सर्वस्यापि अश्रुतनिश्रितमतिविशेषस्य औत्पत्तिक्यादिबुद्धिचतुष्टय एवांतर्भावात् ॥ औत्पत्तिक्यादिलक्षणं आहपुव्वं अदिट्ठमस्सुअमवेइयतक्खणविसुद्धगहिअत्था ॥ अव्वाहयफलजोगा बुद्धि उप्पत्तिआ नाम ॥ 2 ॥ भरहसिले पणिय रुक्खे खुडुर्ग par3a संरड काय उच्चारे ॥ गय घयण गोल खंभे खुइंग मइग्गित्थि पई पुत्ते ॥ 3 ॥ भरह सिल मिंढे कुक्कुर्ड वालु हत्थी अग. वर्णसंडे ॥ पायसे ऐओं पत्ते खाडहिली पंचपिअरोडे ॥ 4 ॥ | महुसित्थं मुद्दि" अंके नाणए~ भिक्खं चेद्द्ग्निहान्ने"॥ सिक्खायें atya'satthe इच्छार्यमहं सयसहस्से ॥ 5 ॥ | पूर्व बुद्धयुत्पादात् प्राक् स्वयं चक्षुषा न दृष्टो नापि अन्यतः श्रुतो मनसापि अविदितो अपर्यालोचितस्तस्मिन् क्षणे बुद्ध्युत्पादकाले विशुद्धा यथावस्थितो गृहीतोऽर्थो यया सा, तथा पुचमदिटुं इत्यादौ मकारा अलाक्षणिकाः, तथा अव्याहतेन अबाधितेन फलेन परिच्छेदेन अर्थेन योगो यस्याः सा अव्याहतफलयोगा बुद्धिः औत्पत्तिकी नाम । / 2 ॥ संप्रति विनेयजनानुग्रहाय अस्या एव स्वरूपप्रति- ॥ 9 ॥ पादनार्थ उदाहरणानि आह-भरहसिलपणिय गाहा । भरहसिल गाथा । महुसित्थ गाथा । आसामर्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि विस्तरतोऽभिधीयमानानि ग्रंथगौरवं आपादयंति ततः संक्षेपेण उच्यते-उज्जयिनी नाम पुरी, तस्याः समीपवर्ती कश्चित् सरकार
Page #93
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 91 ॥ ECEREMCHACKRECORDS नटानां एको ग्रामस्तत्र च भरतो नाम नटस्तस्य भार्या परासुरभूत , तनयश्चास्य रोहकाभिधोऽद्यापि अल्पवयास्ततः सत्वरं एव अवचूरिखस्य स्वतनयस्य च शुश्रूषा करणाय अन्या समानिन्ये वधूः, सा च रोहकस्य सम्यग् न वर्तते । ततो रोहकेण सा प्रत्यपादि-मातर्न ॥ समलंकृतम् मे त्वं सम्यक् वर्तसे ततो ज्ञास्यसि इति, ततः सा seya'mAha रे रोहक ! किं करिष्यसि ? रोहकोऽपि आह-तत् करिष्यामि येन त्वं मम पादयोः आगत्य लगिष्यसि इति । ततः सा तं अवज्ञाय तूष्णी अतिष्टन् । रोहकोऽपि तत्कालात् आरभ्य गाढसंजातामिनिवेशोऽन्यदा! निशि सहसा पितरं एवं अभाणीत् । भो! भो! पितः एष पलायमानो गोहो याति, तदेवं बालकवचः श्रुत्वा पितुः आशंका समुदपादि नूनं विनष्टा मे महेलेति । तत एवं आशंकावशात्तस्यां अनुरागः शिथिलीवभूध, ततो न तां सम्यक् संभापते, नापि विशेषतस्तस्यै पुष्पता-1 |बूलादिकं प्रयच्छति दूरतः पुनः अपास्तं शयनादि, ततः सा चिंतयामास । नूनं इदं बालकविचेष्टितं, अन्यथा कथमकांड एव एष दोषाभावे * पराशुखो जातः ? [ततो बालकमेवमवादीत , वत्स? रोहक ! किमिदं त्वया चेष्टितम् , तव पिता मे संप्रति दूरं पराङ्मुखीभूतः, रोहक-18 आह-किमिति तर्हि न सम्यग् मे वर्तसे ? तयोक्तं अत ऊर्द्ध सम्यग् वर्तिष्ये ] ततो बालक आह-भव्य, तर्हि मा खेदं कार्षीः । तथा करिष्ये यथा मे पिता तथैव त्वयि वर्तते इति, ततः सा तत्कालादारभ्य सम्यग्वर्तितुं प्रवृत्ता, रोहकोऽपि अन्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदार्शकापनोदाय बालभावं प्रकटयन् निजच्छायां अंगुल पग्रेग दर्शयन् पितरं एवमाह-भोः पितः! एष गोहो याति गोहो । याति इति, तत एवं उक्ते स पिता परपुरुषप्रवेशाभिमानतो निःप्रत्याकारं कृपाणं उद्गीर्य प्राधावत् । रे! कथय कुत्र याति इति ?, ततः सा ॥ 9 ॥ रोहको बालक्रीडां प्रकटयन् अंगुल्यग्रेण निजच्छायां दर्शयति-पितः! एष गोहो याति, ततः स पिता ब्रीडित्वा प्रत्यावृत्तः चिंतयति स्म्। खचेतसि-प्राक्तनोपि पुरुषो नूनमेवंविध एव आसीत् इति धिग् मया बालकवचनात अलीकै संभाव्य विप्रियमेतावंतं कालं कृतं अस्यां
Page #94
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 92 ॥ *AMERASANSOMSEX भार्यायां इति पश्चात्तापात् गाढतरं अस्यां अनुरक्तो बभूव । सोऽपि रोहको मया विप्रियं कृतमास्तेऽस्या इति कदाचित् एषा मां विषादिना है। अब । मारयिष्यति इति विचिंत्य सदैव पित्रा सह मुंक्ते न कदाचिदपि केवलो, अन्यदा च पित्रा सह उज्जयिनी पुरीमगमत् । दृष्टा च तेन त्रिद-12]समलंकृतम् शपुरीव उज्जयिनी, सविस्मयचेतसा च सकलापि यथावत् परिभाविता, ततः पित्रा एव सह नगर्या निर्यातं आरेमे. पिता च किं अपि विस्मृतं इति रोहकं क्षिप्रानदीतटेवस्थाप्य तदानयनाय भूयोऽपि नगरी प्राविक्षत् । रोहकोऽपि च तत्र क्षिप्राभिधसिंधसकते बालचापलवशात् सप्रकारां परिपूर्णा अपि पुरी सिकताभिः आलिखत् । इतश्च राजा अश्ववाहनिकायां अश्वं वाहयन् कथंचिदेकाकीभूतः तेन पथा । समागंतुं प्रावर्तत । तं च आलिखितनगरीमध्येन समागच्छंतं रोहकोवादीत-भो राजपुत्र ! माऽनेन पथा समागमः, तेन च उक्तं-किं इति ? रोहक आह-किं त्वं राजकुलं इदं न पश्यसि ? ततः स राजा कौतुकवशात्सकलामपि नगरी तत् आलिखितामवेक्षत, पप्रच्छ त बालकं रे! अन्यदापि त्वया नगरी दृष्टासीत न बा ?, रोहक आह-नैव कदाचित् , केवलमहं अद्य एव खग्रामात् इह आगतस्ततः चिंतयामास राजा-अहो बालकस्य प्रज्ञातिशय इति, ततः पृष्टो रोहको-वत्स! किं ते नाम व वा ग्राम इति ?, तेन उक्तं-रोहक इति मे नाम, प्रत्यासने च पुरोग्रामे वसामि इति, अत्रांतरे समागतो रोहकस्य पिता, चलितौ च खग्राम प्रति द्वौ अपि, राजा च स्वस्थानं अगमत, चिंतयति स्म च-मम एकोनानि मंत्रिणां पंचशतानि विद्यते । तद्यदि सकलमंत्रिमंडलमूर्धाभिषिक्तो महाप्रज्ञातिशायी परमो मंत्री संपद्यते ततो मे राज्यं सुखेनैधते, बुद्धिवलोपेतो हि राजा प्रायः शेषवलैः अल्पवलोऽपि न पराजयस्थानं भवति, परांश्च राज्ञो ॥ 9 ॥ लीलया विजयते, एवं च चिंतयित्वा कतिपयदिनानंतरं रोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्ट-यथा 1 मलयगिरीयनन्दीवृत्तौ पृष्ठे 145 कृतमास्तेऽस्या इति सुरूपमपि विरूपं मत्वा आस्ते इत्यत्रास्तीति संशोधनं भ्रान्तिमूलमिति वेद्नीय्म्।
Page #95
--------------------------------------------------------------------------
________________ नन्दिमूत्रम् । युष्मद्वामस्य बहिरतीव महती शिला वर्तते, तामनुत्पाठ्य राजयोग्यमण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो राजादेशं कर्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामेकत्र मिलितवान् , पृच्छति स्म परस्परं-किमिदानी कर्तव्यं ? दुष्टो राजादेशो-ICIAL avacUri'smAkamApatito, राजादेशाकरणे च महाननर्थोपनिपातः, एवं च चिन्तया व्याकुलीभूतानां तेषां मध्यन्दिनमागतं, रोहकश्च पितरमन्तरेण न भुते, पिता च ग्राममेलापके मिलितो वर्तते, ततः स क्षुधापीडितः पितुः समीपे समागत्य रोदितुं प्रावर्तत पीडितोऽहमतीव क्षुधा (धया) ततः समागच्छ गृहे भोजनायेति, भरतः प्राह-वत्स! सुखितोऽसि त्वं, न किमपि ग्रामकष्टं जानासि, स प्राह-पितः! किं किं तदिति ?, ततो भरतो राजादेशं सविस्तरमचीकथत् , ततो निजबुद्धिप्रागल्भ्यवशात् झटिति कार्यस्य साध्यतां परिभाब्य तेनोक्तंमाऽऽकुलीभवत यूयं, खनत शिलाया राज्ञोचितमण्डपनिष्पादनायाधस्तात् स्तम्भांश्च पथास्थानं निवेशयत भित्तीश्वोपलेपनादिना प्रकारेणातीवरमणीयाः प्रगुणीकुरुत, तत एवमुक्ते सर्वैरपि ग्रामप्रधानपुरुषैर्भव्यमिति प्रतिपन्न, गतः सर्वोऽपि ग्रामलोकः स्वस्वगृहे भोजनाय, भुक्त्वा च समागतः शिलाप्रदेशे, प्रारब्धं तत्र कर्म, कतिपयदिनैश्च निष्पादितः परिपूर्णो मण्डपः, कृता च शिला तस्याच्छादनं, 1 | निवेदितं च राज्ञे राजनियुक्तैः पुरुषैः-देव! निष्पादितो ग्रामेण देवादेशः, राजा प्राह-कथमिति?, ततस्ते सर्वमपि मण्डपनिष्पादनप्रकारं कथयामासुः, राजा पप्रच्छ-कस्येयं बुद्धिः, तेऽवादिषुः,-देव! भरतपुत्रस्य रोहकस्य, एषा रोहकसौत्पत्तिकी बुद्धिः। एवं सर्वेष्वपि संविधानेषु योजनीयं ततो भृयोपि। राजा रोहकबुद्धिपरीक्षार्थ मेण्डक प्रेपितवान् , एप यावतपलः संप्रति वर्तते पक्षातिक्रमेऽपि तावन्यलक्रम एव समर्पणीयो, न न्यूनो ॥ 93 ॥ नापि अधिक इति, तत एवं राजादेशे समागते सति सर्वोऽपि ग्रामो व्याकुलीभूतचेता बहिः सभायां एकत्र मिलितवान् , सगौरवमा ROCKGRO न. सू.8
Page #96
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् नन्दिसत्रमा कारितो रोहका, आभाषितश्च ग्रामप्रधानः पुरुषः-वत्स! प्राचीनं अपि दुष्टराजादेशसिंधुं त्वया एव निजबुद्धिसेतुबंधेन समुत्तारितः । सर्वोऽपि ग्रामस्ततः संप्रति अपि प्रगुणीकुरु निजबुद्धिसेतुबंधं येन अस्यापि दुष्टराजादेशसिंधोः पारं अधिगच्छाम इति, तत उवाच ॥ 94 ॥ रोहको-वृकं प्रत्यासन्नं धृत्वा मेण्ढकं एनं यवसदानेन पुष्टीकुरुतः यवसं हि भक्षयन् एष न दुर्बलो भविष्यति, वृकं च दृष्ट्वा न वृद्धिं आप्यति इति, ततस्ते तथैव कृतवंतः, पक्षातिक्रमे च तं राज्ञः समर्पयामासुः, तोलने च य तावत्पलप्रमाण एव जातः ॥ 2 ॥ ततो भूयोऽपि कतिपयदिनानंतरं राज्ञा कुर्कुटः प्रेषितः । एष द्वितीयं कुर्कुटं विना योधयितव्य इति, एवं संप्राप्ते राजादेशे मिलितः सर्वोऽपि ग्रामो बहिः सभायां आकरितो रोहकः कथितश्च तस्य राजादेशः । ततो रोहकेण आदर्शको महाप्रमाण आनायितो निसृष्टश्च भृत्या 4 सम्यक, ततो धृतः पुरो राजकुर्कुटस्य, ततः स प्रतिबिंबं आत्मीय आदर्श दृष्ट्वा मत्प्रतिपक्षः अयं अपरः कुकूट इति मत्वा साहंकारं योढुं प्रवृत्तो, जडचेतसो हि प्रायः तियचो भवति । एवं च अपरकुकुटमंतरेण योधिते राजकुकटे विस्मितः सर्वोऽपि ग्रामलोका, | संपादितो राजादेशः, निवेदितं [च] राज्ञे निज्पुरुस्सैः॥3॥ ततो भूयोऽपि कतिपयदिवसातिक्रमे राजा निजादेशं प्रेषितवान्-युष्मत-ग्रामस्य सर्वतः समीपेऽतीव रमणीया वालुका विद्यते, ततः स्थूला वालुकामयाः कतिपयदवरकाः कृत्वा शीघ्रं प्रेषणीया इति, एवं च राजादेशे समागते मिलितः सर्वोऽपि बहिः सभायां ग्रामः पृष्टश्च रोहकः, ततो रोहकेण प्रत्युत्तरं अदायि । नटा वयं, ततो नृत्यं एव वयं कर्तुं जानीमो न दवरकादि, राजदेशश्च अवश्यं कर्त्तव्यः, ततो बृहत् राजकुलं इति चिरंतना अपि कतिचित् वालुकामया दवरका भविष्यति इति तन्मध्यात् एकः कश्चित् प्रतिच्छंदभूतः प्रेषणीयो येन तदनुसारेण वयमपि वालुकामयान् दवरकान् कुर्म इति, ततो निवेदितं एतद्राक्षे नियुक्तपुरुषैः, राजा च निरुत्तरीकृतः तूष्णीमास्ते ॥ 4 ॥ ततः पुनरपि कतिचित् दिनानंतरं जीर्णहस्ती रोगग्रस्तो मुमूर्षुः ग्रामे राज्ञा प्रेषितो, GORMS-CC ॥ 94 // जन
Page #97
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् यथाऽयं हस्ती मृतः इति न निवेदनीयो, अथ [च प्रतिदिवसस्य वार्ता कथनीया, अकथने महान् ग्रामस्थ दंडः, एवं च राजादेशे अवचूरि । समागते तथैव मिलितः सर्वोऽपि बहिः सभायां ग्रामः, पृष्टश्च रोहकः, ततो रोहकेण उक्तं दीयतां अस्मै यवसः पश्चात् यत् भविष्यति तत् समलंकृतम् ॥ 95 ॥ करिष्यामः, ततो रोहकादेशेन दत्तं यवसः तस्मै, रात्रौ च स हस्ती पंचत्वं उपगतः, ततो रोहकवचनतो ग्रामेण गत्वा राज्ञे निवेदितं देव ! अद्य हस्ती न निपीदति नोत्तिष्ठति, न कवलं गृह्णाति, नापि नीहारं करोति, नापि उच्छासनिश्वासौ विदधाति, किंबहुना? देव!15 ॥ का अपि सचेतनचेष्टां न करोति, ततो राज्ञा भणितं-किं रे! मृतो हस्ती ? ततो ग्राम आह-[देव ! ] देवपादा एवं ब्रुवते, न वयं इति, तत एवं उक्ते राजा मौनं आधाय स्थितः, आगतो ग्रामलोकः स्वग्रामे ॥ 5 ॥ ततो भूयोऽपि कतिपयदिनातिक्रमे राजा समादिष्टवानस्ति युष्माकं ग्रामे सुस्वादुजलपूर्णः कूपः, स इह सत्वरं प्रेषितव्यः, तत एवं आदिष्टो ग्रामो रोहकं पृष्टवान् , रोहकश्च उवाच-एप ग्रामेयकः कूपो, ग्रामेयकश्च स्वभावात् भीरुभवति न च सजातीयमंतरेण विश्वासं उपगच्छति । ततो नागरिकः कश्चिदेकः कूपः प्रेष्यतां येन तत्र एष विश्वस्य तेन सह समागच्छति, इति एवं निरुत्तरीकृत्य मुत्कलिता राजनियुक्ताः पुरुषाः, तैश्च राज्ञे निवेदितं, राजा । च स्वचेतसि रोहकस्य बुद्धि-अतिशयं परिभाव्य मौनं अवलंब्य स्थितः ॥ 7 ॥ ततो भूयोऽपि कतिपयवासरातिक्रमेऽभिहितवान्। वनखंडो ग्रामस्य पूर्वस्यां दिशि वर्तमानः पश्चिमायां दिशि कर्त्तव्य इति, अस्मिन्नपि राजादेशे समागते ग्रामो रोहकवुद्धिं उपजीव्य वनखंडस्य पूर्वस्यां दिशि व्यवतिष्ठत, ततो जातो ग्रामस्य पश्चिमायां दिशि बनखंडः, निवेदितं राज्ञो राजनियुक्तैः पुरुस्सैः॥8॥ ॥95 ॥ ततः पुनरपि कालांतरे राजा समादिष्टवान्-वह्निसंपर्कमंतरेण पायसं पक्तव्यमिति, सर्वो ग्राम एकत्र मिलित्वा रोहकं अपृच्छत् , रोहकश्च उक्तवान्-तंदुलानतीव जलेन भिन्नान् कृत्वा दिनकरकरनिकरसंतप्तकरीपपलालादीनां ऊष्मणि तंदुलपयोभृता स्थाली निवेश्यतां येन PRAKASEX PASSES
Page #98
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् नन्दिसूत्रम् परमान्नं संपद्यते । तथैव कृतं, जातं परमानं, निवेदितं राज्ञे, विस्मितं तस्य चेत्ः॥9॥ ततो राज्ञा रोहकस्य बुद्धि-अतिशयं अवगम्य तदाकारणाय समादिष्टं येन बालकेन ममादेशाः सर्वेऽपि प्रायः स्वबुद्धिवशात् संपादिताः तेन च अवश्यं आगंतव्यं, परं न शुक्लपक्षे नापि ॥ 96 ॥ कृष्णपक्षे न रात्रौ न दिवा, न छायायां नापि आतपे न आकाशे न पादाभ्यां, न पथा नापि उत्पथेन न स्नातेन न अस्वातेन, तत एवं आदिष्टे स रोहकः कंठस्नानं कृत्वा गंत्रीचक्रस्य मध्यभूमिभागेन ऊरणमारूढो धृतचालनीरूपातपत्रः संध्यासमये अमावास्याप्रतिपत्संगमे नरेन्द्रपार्श्व अगमत् , स च 'रिक्तहस्तो न पश्येत, राजानं देवतां गुरुं' इति लोकश्रुतिं परिभाव्य पृथिवीपिंडमेकं आदाय गतः । प्रणतो राजा, मुक्तश्च तत् पुरतः पृथिवीपिंडस्ततः पृष्टो राज्ञा रोह्क्ः। रे रोहक! किमेतत् ? रोहकोऽवादीत-देव ! देवपादाः पृथिवीपतयः ततो मया पृथिवी समानीता, श्रुत्वा च इदं प्रथमदर्शने मंगलं वचस्तुतोष राजा, मुत्कलितः शेषो ग्रामलोकः, रोहकः पुनः आत्मपार्श्व शायितः, गते च यामिन्याः प्रथमे यामे रोहकः शब्दितो राज्ञा-रे जागर्षि किं वा खपिषि ?, स प्राह-देव ! हा जागर्मि, रे तर्हि किं चिंतयसि ?, स प्राह-देव ! अश्वत्थपत्राणां किं दंडो महान् उत शिखा इति ?, तत एवमुक्ते राजा संशयं आफ्नो वदति-साधु चिंतितं, कोत्र निर्णयः?, ततो राजा तं एव पृष्टवान्-रे ! कथय कोत्र निर्णयः 1, इति तेन उक्त-देव ! यावदद्यापि शिखाग्रभागो न शोषमायाति तावत् द्वे अपि समे, ततो राज्ञा पार्श्ववर्ती लोकः पृष्टः, तेन च सर्वेणापि अविगानं ततः प्रतिपन्नं ॥ 10 ॥ ततो भूयोऽपि रोहकः सुप्तवान् , पुनः अपि द्वितीये यामेऽपगते राज्ञा शब्दितः पृष्टश्च-किं रे जागर्षि ? किं वा खपिषि 1, 8स प्राह-देव! जागर्मि, रे किं चिंतयसि!, देव ! छागिकाया उदरे कथं भ्रम्युत्तीर्णा इव वर्तुलगुलिका जायते । तत एवमुक्ते राजा संशयापन्नः तं एव पृष्टवान् कथय रे रोहक! कथमिति , स प्राह-देव! संवर्तिकाभिधवातविशेषात् ॥ 11 ॥ ततः । ॥ 16 ॥
Page #99
--------------------------------------------------------------------------
________________ नन्दिमूत्रम् ॥ 97 ॥ पुनरपि रोहकः सुष्वाप, तृतीये च रजन्या यामेऽपगते भूयो राज्ञा शब्दितः, किं रे जागर्षि किं वा स्वपिपि ?, सोऽवादीत - देव ! जागर्मि, किं रे चिंतयन् वर्त्तसे ?, देव ! पाडहिला जीवस्य यावत् मात्रं शरीरं तावत् मात्रं पुच्छं उत न्यूनाधिकमिति ?, तत एवं उक्ते राजा निर्णयं कर्तुं अशक्तः तं एवापृच्छत् - कोऽत्र निर्णय: 1, सोऽवादीत् - देव ! समं इति ॥ 12 ॥ ततो रोहकः सुप्तः, प्राभातिके च मंगलपटहक निखने सर्वत्र प्रसरमधिरोहति राजा प्रबोधं उपाजगाम, शब्दितवान् च रोहकं, स च निद्राभरं उपारूढो न प्रतिवाचं दत्तवान् । ततो राजा लीलाकम्बिकया मनाक् तं स्पृष्टवान् ततः सोऽपगतनिद्रो जातः, पृष्टश्च किं रे स्वपिषि 1 स प्राह-देव ! जागर्मि, किं रे तर्हि कुर्वन् तिष्ठसि ? देव चिंतयन् किं चिंतयसि ? देव ? एतत् चिंतयामि कतिभिर्जातो देव इति, तत एवमुक्ते राजा सत्रीडं मनाकू तूष्णीं अतिष्ठत्, ततः क्षणानन्तरं पृष्टवान् कथय रे कतिमिः अहं जातः ? इति ?, स प्राह- देव ? पंचभिः, राजा भूयोऽपि पृष्टवान् केन केन इति ?, रोहक आह- देव एकेन तावत् [ वैश्रवणेन ], वैश्रवणस्य इव भवतो दानशक्तेः दर्शनात्, द्वितीयेन चंडालेन, वैरिसमूहं प्रति चंडालस्य इव कोपदर्शनात्, तृतीयेन, रजकेन, यतो रजक इत्र वस्त्रं परं निःपीड्य तस्य सर्वं अपहरन् दृश्यसे, चतुर्थेन वृश्चिकेन, यत् मां अपि बालकं निद्राभरसुप्तं लीलाकंबिकाग्रेण वृश्चिक इव निर्दयं तुदसि, पंचमेन निजपित्रा, येन यथावस्थितं न्यायं सम्यग् परिपालयसि । एवमुक्ते राजा तूष्णीं आस्थाय प्राभातिकं कृत्यं अकार्षीत् । जननीं च नमस्कृत्य एकांते पृष्टवान् कथय मातः ! कतिभिः अहं जात इति ?, सा प्राह वत्स ! किं एतत् प्रष्टव्यं 1, निजपित्रा त्वं जातः, ततो राजा रोहकोक्तं कथितवान् वदति च - मातः ! स रोहकः प्रायोऽलीकबुद्धिर्न भवति ततः कथय सम्यक् तच्चमिति तत एवं अतिनिर्बंधे कृते सति सा कथयामासयदा तव गर्भाधानं आसीत् तदाऽहं बहिरुद्याने वैश्रवणपूजनाय गतवती, वैश्रवणं च यक्षं अतिशायिरूपं दृष्ट्वा हस्तसंस्पर्शेन च अवचूरिसमलंकृतम् ॥ 97 ॥
Page #100
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 98 ॥ संजातमन्मथोन्मादा भोगाय तं स्पृहितवती, अपांतराले च समागच्छंती चंडालयुवानं एकं अतिरूपं अपश्यम्, ततस्तमपि भोगाय स्पृहयामि स्म, ततोक्ने भागे समागच्छंती तथैव [च] रजकं दृष्ट्वाऽभिलषितवती, ततो गृहमागता सती तथाविध उत्सववशात् वृश्चिकं कणिकामयं भक्षणाय हस्ते न्यस्तवती, ततः तत्संस्पर्शतो जातकामोद्रेकात् तमपि भोगायाशंसितवती, तत एवं यदि स्पृहामात्रेण तेऽपि पितरः संभवति तन्न जाने, परमार्थतः पुनरेक एव ते पिता सकलजगत्प्रसिद्ध इति, तत एवमुक्ते राजा जननीं प्रणम्य रोहकबुद्धिविस्मितचेताः स्वावासप्रासादं अगमत् । रोहकं च सर्वेषां मंत्रिणां मूर्द्धाभिषिकं मंत्रिणं अकार्षीत् । तद् एवं 'भरहसिल' इति व्याख्यातम् ॥ 13 । 3 | संप्रति 'पणियंति' व्याख्यायते - द्वौ पुरुषौ, एको ग्रामेयकोऽपरो नागरिकः, तत्र ग्रामेयकः स्वग्रामात् चिर्भटिकां आनयन् प्रतोलीद्वारे वर्त्तते । तं प्रति नागरिकः प्राह--यद्येताः सर्वा अपि तत्र चिर्मटिका भक्षयामि ततः किं मे प्रयच्छसि इति ?, ग्रामेयक आहयोऽनेन प्रतोयाद्वारेण मोदको न याति तं प्रयच्छामि, ततो बद्धं द्वाभ्यां अपि पणितं, कृताः साक्षिणो जनाः, ततो नागरिकेण ताः सर्वा अपि चिटिका मना मनाक् भक्षयित्वा मुक्ताः उक्तं च ग्रामेयकं प्रति-भक्षिताः सर्वा अपि त्वदीयाः चिटिकाः, ततो मे प्रयच्छ यथा प्रतिज्ञातं मोदकं इति, ग्रामेयक आह-न मे चिटिका भक्षितास्ततः कथं ते प्रयच्छामि मोदकं, नागरिकः प्राह-भक्षिता या सर्वा अपि तव चिटिकाः, यदि न प्रत्येषि तर्हि प्रत्ययं उत्पादयामि तेन उक्तं-उत्पादय प्रत्ययं ततो द्वाभ्यां अपि विपणिअरि विस्तारिता विक्राय चिर्भटिकाः समागतो लोकः क्रयाय, ताश्च चिर्भटिका निरीक्ष्य लोको वक्ति - ननु भक्षिताः स्वदीयाः सर्वा अपि चिटिकाः तत् कथं वयं गृह्णामः ?, एवं च लोकेनो के साक्षिणां ग्रामेयकस्य च प्रतीतिरुदपादि, क्षुभितो ग्रामेयकः, -हा ! अवचूरिसमलंकृतम् ॥ 98 ॥
Page #101
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 99 ॥ SEX RAKHARE* कथं नु नाम मया तावत्प्रमाणो मोदको दातव्यः, ततः स भयेन कंपमानो विनयनम्रो रूपकं एकं प्रयच्छति, नागरिको नेच्छति । अवचूरिततो द्वे रूपके दातुं प्रवृत्तः तथापि नेच्छति, एवं यावत् शतं अपि रूपकाणां नेच्छति । ततस्तेन ग्रामेयकेण चिंतितं, हस्ती हस्तिनं समलंकृतम् प्रेयते । ततो धूर्त एष नागरिको वचनेन मां छलितवान् न अपरनागरिकधूर्तमंतरेण पश्चात् कर्तुं शक्यते, इति अनेन सह कतिपयदिनानि व्यवस्थां कृत्वा नागरिकधूर्तानवलगामि, तथैव कृतं, दत्ता एकेन नागरिकधूर्तेन तस्मै बुद्धिस्ततः tatbuddhibalena''pUpikApaNe मोदकं एक आदाय प्रतिद्वंद्विनं धूर्त आकारितवान्, साक्षिणश्च सर्वेऽपि आकारितास्ततः तेन सर्वसाक्षिसमक्षं इंद्रकीलके मोदकोऽस्थाप्यत, भणितश्च मोदको-याहि 2, मोदको न प्रयाति । ततस्तेन साक्षिणोऽधिकृत्य उक्तं-मया एवं युष्मत्समक्षं प्रतिज्ञातं-यद्यहं जितो भविष्यामि तर्हि स मोदको मया दातव्यो यः प्रतोलीद्वारेण न निगच्छति । एषोऽपि न याति, तस्मादहं मुत्कल इति । एतच्च साक्षिभिः अन्यैश्च पार्श्ववर्तिभिः नागरिकैः प्रतिपन्नं इति प्रतिजितः । प्रतिद्वंद्वी धूर्तः घृतकारः, नागरिकधूर्तस्य औत्पत्तिकी बुद्धिः। 2 / रुक्खे' ति, वृक्षोदाहरणं, तत्भावना-क्वचित् पथि पथिकानां सहकारफलानि आदातुं प्रवृत्तानां अंतराय मर्कटका विदधते, ततः पथिकाः स्वबुद्धिवशात् वस्तुतत्त्वं पर्यालोच्य मर्कटकानां सन्मुखं लोष्टकान् प्रेषयामासुः, ततो रोपाबद्धचेतसो मर्कटाः पथिकानां सन्मुखं सहकारफलानि प्र्चिक्स्सिपुः। पथिकानां औत्पत्तिकी बुद्धिः।3। तथा 'खुटुंग' त्ति, अंगुलीयकाभरणं, ततुदाहरणभावना -राजगृहं नगरं, तत्र रिपुसमूहविजेता राजा प्रसेनजित् । भूयांसः ॥99 ॥ तस्य सूनवस्तेषां च सर्वेषां अपि मध्ये श्रेणिको राज्ञा नृपलक्षणसंपन्नः स्वचेतसि परिभावितो, अत एव च तस्मै न किंचिदपि ददाति, नापि च वचसापि संस्पृशति । मा शेषैः एषः परासुः विधीयेतेति बुद्ध्या, स च किंचित् अपि अलभमानो मन्युभरवशात् प्रस्थितो
Page #102
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 10 ॥ देशांतरं जगाम । क्रमेण बेनातटं नगरं, तत्र च क्षीणविभवस्य श्रेष्ठिनो विपणौ समुपविष्टः, तेन च श्रेष्ठिना तस्यां एव रात्रौ स्वप्ने अवचूरि। रत्नाकरो निजदुहितर परिणयन् दृष्ट आसीत् । तस्य च श्रेणिकपुण्यप्रभावतः तस्मिन् दिवसे चिरसंचितप्रभूतक्रयाणकविक्रयेण महान् समलंकृतम् लाभः समुदपादि । म्लेच्छहस्ताच अनर्घाणि महारतानि स्वल्पमूल्येन समपद्यन्त, ततः सोऽचिंतयत्-अस्य महात्मनो मम समीपं उपविष्टस्य पुण्यप्रभाव एष यत् मया महती विभूतिः एतावती समासादिता, आकृतिं च तस्यातीव सुमनोहरां अवलोक्य स्वचेतसि कल्पयामास-स एष रत्नाकरो यो मया रात्रौ स्वप्ने दष्टः, ततस्तेन कृतकरांजलिपुटेन विनयपुरस्सरं आभाषितः श्रेणिकः कस्य यूयं प्राघूर्णकाः ?, श्रेणिक उवाच-भवतां इति, ततः स एवंभूतवचनश्रवणतो धाराहतकदंबपुष्पमिव पुलकितसमस्ततनुयष्टिः सबहुमानं स्वगृहं नीतवान् श्रेणिकं, भोजनादिकं च सकलमपि आत्मनोऽधिकतरं संपादयामास । पुण्यप्रभावं च तस्य प्रतिदिवसं आत्मनो धनलाभवृद्धिसंभवेनासाधारण अभिसमीक्ष्यमाणः कतिपयदिनातिक्रमे तस्मै स्वदुहितर नंदानामानं दत्तवान् । श्रेणिकोऽपि तया सह पुरंदर इव पौलोम्या मन्मथमनोरथानापूरयन् पंचविधभोगलालसो बभूव । कतिपयवासरातिक्रमे च नंदाया गर्भाधानमभूत् । इतश्च प्रसेनजित् स्वांतसमयं विभाव्य श्रेणिकस्य परंपरया वात्ता अधिगम्य तदाकारणाय सत्वरं उष्ट्रवाहनान् पुरुषान् प्रेषयामास । ते च समागत्य श्रेणिक विज्ञप्तवंतो-देव ! शीघ्रं आगम्यता, देवः सत्वरं आकारयति । ततो नंदां आपन्नसत्त्वां आपृच्छ्य 'अम्हे ॥ रायगिहे पंडरकुद्दा गोयाला जै अम्हेहिं कजं तो एज्झह' त्ति एतद्वाक्यं क्वचित् लिखित्वा श्रेणिको राजगृहं प्रति चलितवान् । ंअन् नंदायाश्च देवलोकच्युतमहानुभावगर्भसत्त्वप्रभावत एवं दौहृदं उदपादि । यदहं प्रवरकुंजरमधिरूढा निखिलजनेभ्यो धनदानपुरस्सरं अभयप्रदानं करोमि इति । पिता च तत् इत्थंभूतं दोहदं उत्पन्नं ज्ञात्वा राजानं विज्ञप्य पूरितवान् । कालक्रमेण च प्रवृत्ते ***
Page #103
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् नन्दिसूत्रम । प्रसवसमये प्रातरादित्यबिंब इव दश दिशः प्रकाशयन् अजायत परमसूनुस्तस्य च दौहृदानुसारेण अभय इति नाम चक्रे सोऽपि च अभयकुमारो नंदनवनांतर्गतकल्पपादप इव तत्र सुखेन परिवद्धते । शास्त्रग्रहणादिकं अपि यथाकाले कृतवान् । ॥ 10 ॥ 18 अन्यदा च स्वमातरं प्रपच्छ । मातः ! कथं मे पिताऽभूत् इति?, ततः सा कथयामास समूलत आरभ्य सर्व यथावस्थितं । वृत्तांत, दर्शयामास च लिखितानि अक्षराणि, ततो मातृवचनतात्पर्यावगमतो लिखिताक्षरार्थावगमतश्च ज्ञातं अभयकुमारणयथा मे पिता राजगृहे राजा वर्त्तते इति । एवं च ज्ञात्वा मातरं अभाणीद-व्रजामो राजगृहे सार्थेन सह वयं इति, सा प्रत्यवादीत्-वत्स ! यद् भणसि तत्करोमि इति । ततो अभयकुमारः स्वमात्रा सह सार्थेन समं ब्रजितः, प्राप्तौ राजगृहस्य बहि प्रदेश, ततोऽभयकुमारः तत्र मातरं विमुच्य किं वर्तते संप्रति पुरे? कथं वा राजा दर्शनीय ? इति विचिंत्य राजगृह पुरं प्रविष्टः । तत्र च पुरप्रवेशे एव निर्जलकूपतटे समंततो लोकः समुदायेन अवतिष्ठते । पृष्टं च अभयकुमारेण-किं इति एष लोकमेलापकः, ततो लोकेन उक्तं,-कूपस्य मध्ये राज्ञोंगुल्याभरणमास्ते, तत् यो नाम तटे स्थितः स्वहस्तेन गृह्णाति तस्मै राजा 8महतीं वृत्ति प्रयच्छति इति, तत एवं श्रुते पृष्टाः प्रत्यासन्नवर्त्तिनो राजनियुक्ताः पुरुषास्तैः अपि एवं एवं कथितम् । ततः अभयकुमारेण 6 | उक्तं अहं तटे स्थितो ग्रहीष्यामि, राजनियुक्तैः पुरुषैः उक्तं-गृहाण त्वं, यत् प्रतिज्ञातं राज्ञा तदवश्यं करिष्यते । ततोऽभयकुमारण परिभावितं अंगुल्याभरणं दृष्ट्वा सम्यक् तत आर्द्रगोमयेन आहतं, संलग्नं तत् तत्र, तस्मिन् शुष्क मुक्तं कूपांतरात् पानीयं, भृतो । जलेन, परिपूर्णः स कूपः, तरति च उपरि सांगुल्याभरणशुष्कगोमयस्ततस्तटस्थेन सता गृहीतं अंगुल्याभरणं अभयकुमारेण, कृतश्च आनंदकोलाहलो लोकेन, निवेदितं राज्ञो राजनियुक्तः पुरुषः, आकारितोऽभयकुमारो राज्ञा, गतो राज्ञः समीपं, मुमोच पुरतः ॥ 10 ॥ सरकार
Page #104
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 102 ॥ RECARE | अंगुल्याभरणं, पृष्टश्च राज्ञा-वत्स! कोऽसि त्वं?, अभयकुमारेण उक्तं देव ! युष्मदपत्यं, राजा प्राह-कथं ?, ततः प्राक्तनं वृत्तांत कथितवान् । ततो जगाम महाप्रमोदं राजा, चकार उत्संगे अभयकुमारं, चुंबितवान् सस्नेहं शिरसि, पृष्टश्च श्रेणिकेन अभयकुमारो। वत्स! व ते माता वर्तते । तेन उक्त-देव! बहिःप्रदेशे, ततो राजा सपरिच्छदः तस्याः सन्मुखं उपागमत् । अभयकुमारश्च अग्रे समागम्य कथयामास सर्व नंदायास्ततः सा आत्मानं मंडयितुं प्रवृत्ता, निषिद्धा च अभयकुमारेण मातः! न कल्पते कुलस्त्रीणां निजपतिविरहितानां निजपतिदर्शनमंतरेण भूषणं कर्तुं इति, समागतो राजा, पपात राज्ञः पादयोः नंदा, सन्मानिता च । भूषणादिप्रदानेन अतीव राज्ञा, सस्नेहं प्रवेशिता महाविभूत्या नगरं सपुत्रा, स्थापितश्च अभयकुमारोमात्यपदे अभयकुमारस्य औत्पत्तिकी बुद्धिः ॥ 4 ॥ तथा 'paDa'tti पटोदाहरणं, तद्भावना-द्वौ पुरुषौ एकस्य आच्छादनपटः सौत्रिकोऽपरस्य और्णमयः, तौ च सह गत्वा युगपत्स्नातुं प्रवृत्ती, तत्र उर्णापटस्वामी स्वपटं विमुच्य द्वितीयस्य सत्कं सौत्रिकं पटं गृहीत्वा गंतुं प्रस्थितो, द्वितीयो याचते स्वपटं, स न प्रयच्छति, ततो राजकुले व्यवहारो जातः, ततः कारणिकैः द्वयोः अपि शिरसी कंकतिकयाञ्चलेखिते, ततोऽवलेखने कृते ऊर्णामयपटस्वामिनः शिरसा और्णावयवा निर्जग्मुः । ततो ज्ञातं-नूनं एप न सौत्रिकपटस्य खामीति निगृहीतो ऽपरस्य समर्पितः सौत्रिकः प्त्त्ः। कारणिकानां औत्पत्तिकी बुद्धिः॥5॥ ततो 'सरड' त्ति, सरटोदाहरणं, तद्भावना-कस्यचित पुरीषं उत्सृजतः सरटो गुदस्याधस्तात् विलं प्रविशन् पुच्छेन गुदं स्पृष्टवान् । ततस्तस्य एवं अजायत शंका-नूनं उदरे मे सरटः प्रविष्टः, ततो गृहं गतो महती महतीं अधृतिं कुर्वन् अतीव दुर्बलो बभूव । वैद्यं च पप्रच्छ, वैद्यश्च ज्ञातवान् , असंभवं एतत् , केवलं अस्य कथंचित आशंका समुदपादि, ततः स अबादीत-यदि मे शतं रूपकाणां प्रयच्छसि ततोऽहं त्वां निराकुलीकरोमि, तेन प्रतिपन्न, CERCOALSEX 1 ॥ 102 //
Page #105
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 103 ॥ ततो वैद्यो विरेकौषधं तस्य प्रदाय लाक्षारसखरंटितं सरटं घटे प्रक्षिप्य तस्मिन् घटे पुरीषोत्सर्ग कारितवान् । ततो दर्शितो वैद्येन तस्य पुरीषखरंटितो घटे सरटो, व्यपगता तस्य शंका, जातो बलिष्ठशरीरो, वैद्यस्य औत्पत्तिकी बुद्धिः ॥ 6 ॥ 'काय' काकोदाहरणं, तत् भावना - वेन्नातटे नगरे केनापि सौगतेन कोऽपि श्वेतपटक्षुल्लकः पृष्टः- भो क्षुल्लक ! सर्वज्ञाः किल तब अर्हतः तत्पुत्रकाञ्च यूयं तत्कथय कियेतोऽत्र पुरे वसंति वायसाः ?, ततः क्षुल्लकः चिंतयामास - शठोऽयं प्रतिशठा चरणेन निर्लोठनीयस्ततः खबुद्धिवशात् इदं पठितवान् - " सहिकागसहस्सा इह विन्नायडे परि वसंति । jar3a ऊणगा पबसिया अन्महिया पाहुणा ॥ 1 ॥ ततः स भिक्षुः ततः प्रत्युत्तरं दातुं अशक्रुवन् लकुटाहतशिरस्क इव शिरः कंड्यन मौनमाधाय गतः । लस्य औत्पत्तिकी बुद्धिः । अथवाऽपरो वायसदृष्टांत :- कोऽपि क्षुल्लकः केनापि भागवतेन दुष्टबुद्ध्या पृष्टो - भोः क्षुल्लक ! किं एकाको विष्ठां इतः ततो विक्षिपति ?, क्षुल्लकोऽपि तस्य दुष्टबुद्धितां अवगम्य तत् मर्मवित् प्रत्युत्तरं दत्तवान् - युष्मत्सिद्धांते हि जले च स्थले च सर्वत्र व्यापी विष्णुः अभ्युपगम्यते । ततो यौष्माकीर्ण सिद्धांत उपश्रुत्य एषोऽपि वायसोऽचिंतयत्- किं अस्मिन् पुरीषे समस्ति विष्णुः किं वा न इति, ततः स एवं उक्तको बाणाहतमर्मप्रदेश इव घूर्णितचेतसो मौनं अवलंब्य रुषा धूमायमानो गतः, क्षुल्लकस्य औत्पत्तिकी बुद्धिः ॥ 7 ॥ 'उच्चारे' चि, उच्चारोदाहरणं, तत् भावना - क्वचित् पुरे कोऽपि धिग्जातीयः, तस्य भार्याऽभिनवयोवनोद्भेदरमणीया लोचनयुगलवक्रिमावलोकनमहाभल्ली निपातताडितसकलका मिकुरंगहृदया प्रबल कामोन्मत्तमानसा, सोऽन्यदा धिग्जातीयः तथा भार्यया सह देशांतरं गंतुं प्रवृत्तोऽपांतराले च धूर्त्तः कोऽपि पथिको मिलितः, सा च धिग्जातीयभार्या तस्मिन् रतिं बद्धवती, ततो धूर्तः प्राह- मदीया एषा भार्या, विजातीयः प्राह मदीया इति, ततो राजकुले व्यवहारो जातः, ततः अवचूरिसमलंकृतम् ॥ 103 ॥
Page #106
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 104 ॥ कारणिकैः द्वयोरपि पृथक् 2 कृत्य ह्यस्तनदिनभुक्तआहारः पृष्टो, धिग्जातीयेन उक्तं-मया ह्यस्तनदिने तिलमोदका भक्षिता मद्भार्यया च, धृतन अन्यत्कि अपि उक्तं, ततो दत्तं तस्याः कारणिकै विरेकोषधं, जातो विरेको, दृष्टाः पुरीषांतर्गताः तिलाः, दत्ता सा । धिगजातीयाय, निर्घाटितो धूर्तः, कारणिकानां औत्पत्तिकी बुद्धिः ॥ 8 ॥ 'gaya'ti गजोदाहरणं, तद्भावना-वसंतपुरे नगरे कोऽपि राजा बुद्ध्यतिशयसंपन्नं मंत्रिणमेकमन्वेषमाणश्चतुःपथे हस्तिनमालानस्तंभे बंधयित्वा घोषणामचीकरत् । यो इमं हस्तिनं तोलयति तस्मै राजा महतीं वृत्तिं प्रयच्छति इति । इमां च घोषणां श्रुत्वा कश्चिदेकः पुमान् हस्तिनं महासरसि नावं आरोहयामास । अस्मिंश्च आरूढे यावत् प्रमाणा नौः मले निमग्ना तावत् प्रमाणां रेखामदात्ततः समुत्तारितो हस्ती तटे, प्रक्षिप्ता गंडशैलकल्पा नावि ग्रावाणः, ते च तावत् प्रक्षिप्ता यावद् रेखां मर्यादीकृत्य जले निमग्ना नौः, ततः तोलिताः सर्वे पाषाणाः, कृतं एकत्र पलप्रमाणं निवेदितं च राज्ञो देव! एतावत् पलपरिमाणो हस्ती वर्तते । ततस्तुतोष राजा, कृतो मंत्रिमंडलमूर्दाभिषिक्तः परममंत्री, तस्य औत्पत्तिकी बुद्धिः॥9॥ / 'ghayaNa'tti भांडः, तत् उदाहरणं-विटो नाम कोऽपि पुरुषो राज्ञः प्रत्यासन्नवर्ती, तं प्रति राजा निजदेवीं प्रशंसति-16 अहो निरामया मे देवी या न कदाचित् अपि वातनिसर्ग विदधाति । विटः प्राह-देव! न भवति इदं जातुचित् , राजावादीतकथं ?, विट आह-देव! धुर्ता देवी, ततो यदा सुगंधीनि पुष्पाणि चूर्णयित्वा वासात् समर्पयति नासिकाग्रे तदा ज्ञातव्यं-वातं मुंचति इति । ततोऽन्यदा राज्ञा तथैव परिभावितं । सम्यग् अवगते च हसितं, ततो देवीहसननिमित्तकथनाय निबंधं कृतवती, ततो राजाऽतिनिबंधे कृते पूर्ववृत्तांतं अचीकथत् । ततश्रकोप देवी तस्मै विटाय, आज्ञप्तो देशत्यागेन, तेनापि ] जज्ञे-नूनं अकथयत् पूर्ववृत्तांतं देवो देव्यास्तेन मे चुकोप देवी । ततो महांत उपानहां भरमादाय गतो देवीसकाश, विज्ञापयामास VESCREEXXR ॥ 104 //
Page #107
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 105 ॥ न. सू. 9 | देवी-देवि ! यामो देशांतराणि, देव्युपानहां भरं पार्श्वे स्थितं दृष्ट्वा पृष्टवती - रे किं एप उपानहांभरः ?, सोऽवादीत्-देवि ! यावंति देशांतराणि एतावतीभिः उपानद्भिः गंतुं शक्यानि तावत् सुदेव्याः कीर्त्तिर्विस्तारणीया । तत एवं उक्ते मा मे सर्वत्र अपकीर्त्तिर्जायेत इति परिभाव्य देवी बलात्तं धारयामास विटस्य औत्पत्तिकी बुद्धिः ॥ 10 ॥ 'गोलो' ति गोलकोदाहरणं, तद्भावना - लाक्षागोलकः कस्यापि बालकस्य कथमपि नासिकामध्ये प्रविष्टः ततस्तन्मातापितरौ अतीव आत वभूवतुर्दर्शितो बालकः सुवर्णकारस्य, तेन सुवर्णकारेण प्रतप्ताग्रभागया लोहशलाकया शनैः शनैः यत्नतो लाक्षागोलको मनाक् प्रताप्य सर्वोऽपि समाकृष्टः । सुवर्णकारस्य औत्पत्तिकी बुद्धिः ॥ 11 ॥ 'खंभ' त्ति स्तंभोदाहरणं, तद्भावना - राजा मंत्रिणं एकं गवेषयन् महाविस्तीर्णतटाकमध्ये स्तंभं एकं निक्षेपयामास । तत एवं घोषणां कारितवान्- यो नाम तटे स्थितोऽमुं स्तंभं दवरकेण बनाति तस्मै राजा शतसहस्रं प्रयच्छति इति, तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तटप्रदेशे कीलकं भूमौ निक्षिप्य दवरकेण बद्धा तेन दवरकेण सह सर्वतः तटे परिभ्रमन् मध्यस्थितं स्तंभं तं बद्धवान्, लोकेन च बुद्धिअतिशयसंपन्नतया प्रशंसितो, निवेदितश्च राज्ञो राजनियुक्तः पुरुषैस्तुतोष राजा, ततस्तं मंत्रिणं अकार्षीत् । तस्य पुरुषस्य औत्पत्तिकी बुद्धिः ॥ 12 ॥ 'खुडग' ति क्षुल्लकोदाहरणं, तद्भावना - कस्मिन्चित् पुरे काचित् परिव्राजिका, यो यत् करोति तदहं कुशलकम सर्व करोमि इति राज्ञः समक्षं प्रतिज्ञां कृतवती, राजा च तत् प्रतिज्ञासूचकं पटहं उद्घोषयामास तत्र च कोऽपि क्षुल्लको भिक्षार्थं अटन पटहशब्दं श्रुतवान् श्रुतश्च प्रतिज्ञार्थः । ततो धृतवान् पटहं, प्रतिपन्नो राजसमक्षं व्यवहारो, गतो राजकुलं क्षुल्लकस्ततः तं लघु दृष्ट्वा सा परिव्राजिकाऽऽत्मीयं मुखं विकृत्य अवज्ञयाऽभिधत्ते - कथय कुतो मिलामि ? तत एवमुक्ते क्षुल्लकः स्वं में दर्शितवान् ततो हसितं सर्वैः अपि जनैः, उद्द्घुष्टं च- अवचूरिसमलंकृतम् ॥ 105 ॥
Page #108
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 106 ॥ जिता परिव्राजिका । तस्या एवं कर्तुं अशक्यत्वात्, ततः क्षुल्लकः कायिक्या पद्ममाऽऽलिखितवान्, सा कर्त्तुं न शक्नोति, ततो जिता परिव्राजिका । क्षुल्लकस्य औत्पत्तिकी बुद्धिः ॥ 13 ॥ 'मग्ग' त्ति मार्गोदाहरणं, तद्भावना - कोऽपि पुरुषो निजभार्यां गृहीत्वा वाहनेन ग्रामांतरं व्रजति, अपांतराले च क्वचित् प्रदेशे शरीरचितानिमित्तं तद्भार्या वाहनात् उत्तीर्णवती, तस्यां च शरीरचिंतानिमित्तं कियत् भूभागं गतायां तत्प्रदेशवर्तिनी काचित् व्यंतरी पुरुषस्य रूपसौभाग्यादिकं अवलोक्य कागानुरागतः तद्रूपेण आगत्य वाहनं विलना, सा च तत् भार्या शरीरचितां विधाय यावत् वाहनसमीपं आगच्छति तावदन्यां स्त्रियं आत्मसमानरूपां वाहनमधिरूढां पश्यति । सा च व्यंतरी पुरुषं प्रत्याह- एषा काचित् व्यंतरी मदीयं रूपं आरचय्य तव सकाशं अभिलषति । ततः खेटय 2 सत्वरं सौरभेयाविति, ततः पुरुषस्तथैव कृतवान् । सा च आरटंती पश्चालमा समागच्छति । पुरुषोऽपि तां आरटंतीं दृष्ट्वा मूढचेता मंद मंदं खेटयामास ततः प्रावर्तत तयोस्तद्भार्याव्यं तयोर्निष्ठुर भाषणादिकः परस्परं कलहः, ग्रामे च प्राप्ते जातः तयो राजकुले व्यवहारः, पुरुषश्च निर्णयं अकुर्वन् उदासीनो वर्तते, ततः कारणिकैः पुरुषो दूरे व्यवस्थापितो भणिते च ते द्वे अपि स्त्रियौ युवयोः मध्ये या काचिदमुं प्रथमं हस्तेन संस्पृक्ष्यति तस्याः पति एष न शेषायाः, ततो व्यंतरी हस्तं दूरतः प्रसार्य प्रथमं स्पृष्टवती, ततो ज्ञातं कारणिकैरेषा व्यंतरीति, ततो निर्घटिता, द्वितीया च समर्पिता स्वपतेः । कारणिकानां औप्तत्तिकी बुद्धिः ॥ 14 ॥ 'इत्थि 'त्ति स्त्रीउदाहरणं, तद्भावना - मूलदेवकंडरिकौ सहपन्थानं गच्छतः, इतच कोऽपि सभार्याकः पुरुषः तेन एव पथा गंतु प्रावर्तत, कंडरीकश्च दूरस्थितस्तद्भार्यागतं अतिशायिरूपं दृष्ट्वा साभिलाषो जातः कथितं च तेन मूलदेवस्य - यदि इमां मे संपादयसि तदहं जीवामि, न अन्यथा इति, ततो मूलदेवोऽवादीत्, मातुरी भूः, अहं ते नियमतः संपादयिष्यामि । ततस्तौ द्वौ अपि अलक्षितौ सत्वरं दूरतो गतौ, ततो मूलदेवः अवचूरिसमलंकृतम् 1120811
Page #109
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 107 ॥ कंडरीकं एकस्मिन् वननिकुंजे संस्थाप्य पथि ऊर्द्धस्थितो वर्तते । ततः पश्चादायातः सभार्याकः स पुरुषो भणितो मूलदेवेन-भो अवचूरिमहापुरुष! मम महिलायां अस्मिन् वननिकुंजे प्रसवो वर्तते, ततः क्षणमात्रं निजमहिलां विसर्जय, विसर्जिता तेन, गता सा समलंकृतम् पुंडरीकपार्श्व, ततः क्षणमात्र स्थित्वा समागता । आगंतूण य तयो पडयं घेत्तूण मूलदेवस्स । धुत्ती भणइ हसंती पियं खुणे दारओ जाओ ॥ 1 ॥ "द्वयोरपि तयोः औत्पत्तिकी बुद्धिः ॥ 15 ॥ 'पईत्ति पतिदृष्टान्तः, तद्भावनाद्वयोर्धात्रोः एका भार्या, लोके च महान् कौतुकं-अहो द्वयोरपि एषा समानुरागा इति, एतच्च श्रुतिपरंपरया राज्ञा श्रुतं, परं विस्मयं उपगतो राजा, मंत्री ब्रूते । देव ! न भवति कदाचिदपि एतत् । अवश्यं विशेषः कोऽपि भविष्यति, राज्ञा उक्तं कथं एतदवसेयं ? / मंत्री ब्रूते-देव! अचिरात् एव यथा ज्ञास्यते तथा यतिष्यते । ततो मंत्रिणा तस्याः खिया लेखः प्रेषितो यथा- तौर द्वौ अपि निजपती ग्रामद्वये प्रेषणीयौ-एकः पूर्वयां दिशि विवक्षिते ग्रामे अपरो अपरस्यां दिशि, तस्मिन् एव च दिने द्वाभ्यां अपि खगृहे समागंतव्यं, ततस्तयोर्यो मंदवल्लभः स पूर्वस्यां दिशि प्रेषितो अपरोऽपरस्यां दिशि, पूर्वस्यां च दिशि यो गतः तस्य गच्छत आगच्छतश्च संमुखः सूर्यः, यः पुनः अपरस्यां गतः तस्य गच्छत आगच्छत पृष्टतः, एवं च कृते मंत्रिणा ज्ञात-अयं मंदवल्लभोऽपरोऽत्यंतवल्लभः, ततो निवेदितं राक्षे, राज्ञा च न प्रतिपन्न, यतोऽवश्यं एकः पूर्वस्यां दिशि प्रेषणीयोऽपरोऽपरखां, ततः कथं एषो विशेषोऽवगम्यते ?, ततः पुनरपि मंत्रिणा लेखप्रदानेन सा महिला उक्ता-द्वौ अपि निजपती तयोः एव ग्रामयोः समकं ॥ 107 ॥ प्रेषणीयौ, तया च तौ तथैव प्रेषितौ, मंत्रिणा च द्वौ पुरुषौ तस्याः समीपे समकं तयोः शरीरापाटवनिवेदको प्रेषितौ, द्वाभ्यां अपि च सा समकमाकारिता, ततो यो मंदवल्लभशरीरापाटवनिवेदकः पुरुषस्तं प्रत्याह-सदैव मंदशरीरो द्वितीयो अद्वितीयो RECASSASAR
Page #110
--------------------------------------------------------------------------
________________ नन्दिनम् ॥ 108 ॥ अतिआतुरश्च वर्त्तते ततस्तं प्रति अहं गमिष्यामि, तथैव कृतं, ततो निवेदितं राज्ञे मंत्रिणा, प्रतिपन्नं राज्ञा तथा इति । मंत्रिण औत्पत्तिकी बुद्धिः ॥16॥ 'पुत' चि पुत्रदृष्टांतः, तद्भावना - कोऽपि वणिक, तस्य द्वे पत्यौ, एकस्याः पुत्रोऽपरा बंध्या, परं सापि तं पुत्रं सम्यग् पालयति, ततः स पुत्रो विशेषं न जानीते-दयं मे जननी इयं न इति, सोऽपि वणिक् सभार्यापुत्रो देशांतरं गतो, गतमात्र एव च परासुरभूत् । ततो द्वयोः अपि तयोः कलहोज्जायत, एका भणति - एष मम पुत्रस्ततः अहं गृहस्वामिनी, द्वितीया तु ब्रूते-का त्वं ?, मम एष पुत्रः ततः अहं एवं गृहस्वामिनीति, एवं च तयोः परस्परे कलहे जाते राजकुले व्यवहारो बभूव, ततोऽमात्यः प्रतिपादयामास निजपुरुषान् भोः ! पूर्वं द्रव्यं समस्तं विभजत; विभज्य ततो दारकं द्वौ भागौ करपत्रेण कुरुत, कृत्वा च एकं खंड एकस्यै समर्पयत द्वितीयं द्वितीयस्यै, तत एतत् अमात्यवाक्यं शिरसि महाज्वाला सहस्रावलीढवत्रोपनिपातकल्पं पुत्रमाता श्रुत्वा सोत्कं हृदयहृदयांतःप्रविष्टतिर्यक्रूशल्येव सदुःखं वक्तुं प्रवृत्ता हा स्वामिन्! महामात्य ! न मम एष पुत्रो, न मे किंचित् अर्थेन प्रयोजनं, एतस्या एव पुत्रो भवतु गृहस्वामिनी च । अहं पुनः अमुं पुत्रं दूरस्थितापि परगृहेषु दारिद्र्यं अपि कुर्वती जीवंत द्रक्ष्यामि तावता च कृतकृत्यं आत्मानं प्रपत्स्ये, पुत्रेण विना पुनः अधुनापि मे जीवलोको अस्तं उपयाति । इतरा च न किं अपि बक्ति, ततोऽमात्येन तां सदुःखां परिभाव्य उक्तं एतस्याः पुत्रो न अस्या इति, सा एव सर्वस्वस्वामिनी कृता, द्वितीया तु निर्धाटिता, अमात्यस्य औत्पत्तिकी बुद्धिः ॥ 17 ॥ 'भरहसिलमिंढे' इत्यादिका च गाथा रोहकसंविधानकसूचिका, सा च प्राग् उक्तकथानकानुसारेण स्वयमेव व्याख्येया । 'महुसित्थि' त्यादि, मधुयुक्तं सिक्थं मधुसिक्थं तत् दृष्टान्तभावना - कश्चित् कोलिकः तस्य भार्या खैरिणी, सा च अन्यदा केनापि अवचूरिसमलंकृतम् ॥ 108 ॥
Page #111
--------------------------------------------------------------------------
________________ नन्दिमूत्रम अवचूरिसमलंकृतम् ॥ 109 ॥ C- NCR SAT SKAR पुरुषेण सह कस्मिंश्चित् प्रदेशे जालिमध्ये मैथुनं सेवितवती, मैथुनस्थितया च तया उपरि भ्रामरं समुत्पन्नं दृष्टं, क्षणमात्रानंतरं च । समागता गृहे, द्वितीये च दिवसे स्खभर्ता मदनं क्रीणस्तया निवारितो-मा क्रीणीहि मदनं, अहं ते भ्रामरं उत्पन्न दर्शयिष्यामि । ततः स कर्यात् विनिवृत्तो, गतौ च तौ द्वौ अपि तां जालिं, न पश्यति सा कथं अपि कोलिकी भ्रामरं, ततो येन संस्थानेन मैथुन सेवितवती तेन एव संस्थाने स्थिता, ततो दृष्टवती भ्रामर, दर्शयामास, च कोलिकाय, कोलिकोऽपि तथारूप संस्थानं अवलोक्य ज्ञातवान् नूनं । एपा दुश्वारिणी इति । कोलिकस्य औत्पत्तिकी बुद्धिः ॥ 18 ॥ 'मुद्दियत्ति मुद्रिका उदाहरणं, तत् भावना-कचित् पुरे कोऽपि पुरोधाः सर्वत्र ख्यातसत्यवृत्तिः-यथा परकीयान् निक्षेपान् आदाय आदाय प्रभूतकालातिक्रमेऽपि तथा स्थितानेव समर्पयति इति । 4 एतच्च ज्ञात्वा कोऽपि द्रमकः तस्मै स्वनिक्षेपं समर्प्य देशांतरं अगमत् । प्रभूतकालातिक्रमे च भूयोऽपि तत्रागतो याचते खं निक्षेपं ॥ पुरोधसं, पुरोधाश्च मूलत एव अपलपति कस्त्वं कीदृशो वा तव निक्षेप इति । ततः स रंको पराकः खं निक्षेपं अलभमानः शून्यचित्तो बभूव । अन्यदा च तेन अमात्यो गच्छन् दृष्टो याचितश्च देहि मे पुरोहित ! सुवर्णसहस्रप्रमाणं निक्षेपं इति, तदेतत् आकर्ण्य अमात्यः तद्विषयकृपापरीतचेता बभूव । ततो गत्वा निवेदितं राज्ञः, कारितश्च दर्शनं द्रमको, राज्ञापि भणितः पुरोधाः-देहि तस्मै द्रमकाय स्वं निक्षेपं इति, पुरोहितोवादीत-देव! न कि अपि तस्याहं गृह्णामि, ततो राजा मौनं अधात , पुरोधसि च खगृहं गते राजा विजने तं द्रमकं आकार्य पृष्टवान्-रे ! कथय सत्यमिति, ततस्तेन सर्व दिवसमुहूर्तस्थानपार्श्ववर्तिमानुषादिकं कथेयं कथितं, ततोऽन्यदा राजा पुरोधसा सम रंतुं प्रावर्त्तत, परस्परं नाममुद्रा च संचारिता, ततो राजा यथा पुरोधा न वेत्ति तथा कस्यापि मानुषस्य हस्ते नाममुद्रां समय तं प्रति बभाण,-रे! पुरोधसो गृहं गत्वा तद्भाया~ एवं ब्रूहि-यथाहं पुरोधसा प्रेषितः, इयं च नाममुद्राभिज्ञानं, tasmin dine 2-56056 // 109 //
Page #112
--------------------------------------------------------------------------
________________ नन्दिनसूत्रम् ॥ 110 ॥ तस्यां वेलायां यः सुवर्णसहस्रनवलको मकत्कस्त्वत्समक्षं अमुकप्रदेशे मुक्तोऽस्ति । तं झटति मे समर्पय, तेन पुरुषेण तथैव कृतं । सापि च पुरोधसो भार्या नाममुद्रां दृष्ट्वाभिज्ञानमिलनतश्च सत्यं एष पुरोधसा प्रेषित इति प्रतिपन्नवती, ततः समर्पयामास तं द्रमकनिक्षेपं तेन च पुरुषेण आनीय राज्ञः समर्पितो, राज्ञा च अन्येषां बहूनां नवलकानां मध्ये स द्रमकनवलकः प्रक्षिप्तः, आकारितो दमकः पार्श्वे च उपवेशितः पुरोधाः, द्रमकोऽपि तं आत्मीयं नवलकं दृष्ट्वा प्रमुदितहृदयो विकसितलोचनो अपगतचित्तशून्यताभावः सहर्षो राजानं विज्ञपयितुं प्रवृत्तः - देव ! देवपादानां पुरतः एवमाकारो मदीयो नवलकः । ततो राजा तं तस्मै समर्पयामास । पुरोधसच जिह्वाच्छेदं अचीकरद, राज्ञ औत्पत्तिकी बुद्धिः ॥ 19 ॥ 'अंके' त्ति अंकष्टभावना - कोऽपि कस्यापि पार्थे रूपकसहस्रनवलकं निक्षिप्तवान् तेन च निक्षेपग्राहिणा तं नवलकमधः प्रदेशे छित्वा कूटरूपकाणां सहस्रेण स भृतः, तथैव सीवितः, ततः कालांतरे तस्य पार्श्वात् निक्षेपस्वामिना खनिक्षेपो गृहीतः परिभावितः सर्वतः तथैव दृश्यते मुद्रादिकं तत उद्घाटिता मुद्रा यावद्रूपकान् परिभावयति तावत्सर्वान् अपि कूटान् पश्यति, ततो जातो राजकुले [ तयोः ] व्यवहारः, पृष्टः कारणिकैः निक्षेपखामी - भोः कतिसंख्याः तव नवलके रूपका आसीरन् ? स प्राह-सहस्रं ततो गणयित्वा रूपकाणां सहस्रं तेन भृतः स नवलकः, स च परिपूर्ण भृतः, केवलं यावत् मात्रं अधस्ताच्छिन्नः तावता न्यून इति उपरि सीवितुं न शक्यते । ततो ज्ञातं कारणिकैः नूनं अस्यापहृता रूपकास्ततो दापितो रूपकसहस्रं इतरो नवलकखामिनः । कारणिकानां औत्पत्तिकी बुद्धिः ॥ 20 ॥ 'नाण' ति कोऽपि कस्यापि पार्श्वे सुवर्णपणभृतं नवलकं निक्षिप्तवान् । ततो देशांतरं प्रभूते च कालेऽतिक्रांते निक्षेपग्राही तस्मात् नवलकात् जात्यसुवर्णमयान् पणान् गृहीत्वा हीनवर्णक सुवर्णपणान् तात् संख्याकान् तत्र प्रक्षिप्तवान् । तथैव च स नवलकः तेन सीवितः, ततः कतिपयदिनानंतरं स नवलकखामी देशांतरादागतः, अवचूरिसमलंकृतम् ॥ 110 ॥
Page #113
--------------------------------------------------------------------------
________________ नन्दिमूत्रम् ॥ 111 ॥ स्वं च नवलकं तस्य पार्श्वे याचितवान्, सोऽपि तं समर्पयामास, परिभावितं तेन मुद्रादिकं, तथैव दृष्टं ततो मुद्रां स्फोटयित्वा यावत् पणान् परिभावयति तावत् हीनवर्णकसुवर्णमयान् पश्यति, ततो बभूव राजकुले व्यवहारः, पृष्टः कारणिकैः कः कालः स आसीत् ?, यत्र त्वया नवलको मुक्त इति । नवलकस्वामी प्राह- अमुक इति, ततः कारणिकैः उक्तं स चिरंतन कालोऽधुनातनकालकृताश्च दृश्यतेऽमी पणाः, ततो मिथ्याभाषी नूनं एष निक्षेपग्राही इति दंडितो, दापितश्च इतरस्य तावतः पणान् इति । कारणिकानां औत्पत्तिकी बुद्धिः । / 21 / 'भिक्खुत्ति भिक्षुदाहरणं, तद्भावना कोऽपि कस्यापि भिक्षोः पार्श्वे सुवर्णसहस्रं निक्षिप्तवान्, कालांतरे च याचते, स च भिक्षुर्न प्रयच्छति, केवलं अद्य कल्ये वाददामि इति प्रतारयति । ततः तेन द्यूतकारा अवलगिताः, तैः प्रतिपन्नं निश्चितं तव दापयिष्यामः, ततो द्यूतकारा रक्तपटवेपेग सुवर्णखुट्टिकां गृहीत्वा भिक्षुसकाशं गता वदति च चयं चैत्यवंदनाय देशांतरं यियासवो यूयं च परमसत्यतापात्रं अत एव सुवर्णखोटिका युष्मत्पार्श्वे स्थास्यंति, एतावति च अवसरे पूर्वसंकेतितः स पुरुषः आगतो, याचते स्म चभिक्षो ! समर्पय मदीयां स्थापनिकां इति । ततो भिक्षुणा अभिनवमुच्यमानसुवर्णखुट्टिकालंपटतया समर्पिता तस्य स्थापनिका तस्तै मा एतासामहमनाभागी जायेयेति बुद्धया, तेऽपि च द्यूतकाराः किमपि मिषांतरं कृत्वा स्वसुवर्णखुट्टिकां गृहीत्वा गताः । द्यूतकाराणां औत्पत्तिकी बुद्धिः ॥ 22 ॥ 'चेउग निहाणे' त्ति चेटका- बालका निधानं प्रतीतं, तत् दृष्टान्तभावना - द्वौ पुरुषौ परस्परं प्रतिपन्नसखिभाव, अन्यदा कचित् प्रदेशे ताभ्यां निधानं उपलेभे । तत एको मायावी ब्रूते श्वस्तनदिवसे शुभे नक्षत्रे गृहीष्यामो, द्वितीयेन च सरलमनस्कतथा तथैव प्रतिपन्नं, ततः तेन मायाविना तस्मिन् प्रदेशे रात्रौ आगत्य निधानं हृत्वा तत्र अंगारकाः प्रक्षिप्ताः । ततो द्वितीयदिने तौ द्वौ अपि सह भूत्वा गतौ, दृष्टवंता तत्र अंगारकान् ततो मायावी मायया स्वोरस्ताङमाकंदितुं प्रावर्त्तत, वदति च हा हीन पुण्या अवचूरिसमलंकृतम् ॥ 111 ॥
Page #114
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् 1112 / / वयं दैवेन चक्षुषी दत्वाऽस्माकं समुत्पाटिते यत् निधानमुपदिश्य अंगारकाः दर्शिताः, पुनः पुनश्च द्वितीयस्य मुखं अवलोकते, ततो द्वितीयेन जज्ञे - नूनमनेन हृतं निधानमिति, ततः तेनापि आकारसंवरणं कृत्वा तस्यानुशासनार्थ ऊंचे-मा वयस्य ! खेदं कार्षीः न खलु खेदं विधानप्रत्यागमनहेतुः, ततो गतौ द्वौ अपि स्वं स्वं गृहं, ततो द्वितीयेन तस्य मायाविनो लेप्यमयी सजीवा इव प्रतिमाकारि, द्वौ च गृहीतौ मर्कटको, प्रतिमायाश्च उत्संगे हस्ते शिरसि स्कंधे च अन्यत्र च यथायोगं तयोर्मर्कटकयोर्योग्यं भक्ष्यं मुक्तवान्, तौ च मर्कटको क्षुधापीडितों तत्र आगत्य प्रतिमाया उत्संगादौ भक्ष्यं भक्षितवंती, एवं च प्रतिदिनं करणे तयोः तादृश्यैव शैली समजनि, ततोऽन्यदा किं अपि पर्वाधिकृत्य मायाविनो द्वौ अपि पुत्रौ भोजनाय निमंत्रितौ, समागतौ च भोजनवेलायां तद्गृहे, भोजितौ च तौ तेन महागौरवेण, भोजनानंतरं च तौ महता सुखेन अन्यत्र संगोपितौ, ततः स्तोकदिनावसाने मायावी स्वपुत्रसाराकरणाय तगृहमागतः तवो द्वितीयः तं प्रति ब्रूते - मित्र ! तौ तव पुत्रौ मर्कटी अभूतां, ततः सखेदं विस्मितचेता गृहमध्यं प्राविशत्, ततो लेप्यमयीं प्रतिमां उत्सातत् स्थाने समुपवेशितः, मुक्तौ स्वस्थानात् मर्कटी, तौ च किलकिलायमानौ तस्य उत्संगे शिरसि स्कंधे हस्ते च आगत्य विलयौ, ततो मित्रं अवादीत्-भो ! वयस्य ! तौ एतौ तब पुत्रौ, तथा च पश्य तव स्नेहं आत्मीयं दर्शयतः, स मायावी प्राह- त्रयस्य ! किं मानुषइअउ अकस्मात् मर्कटो भवतः ? वयस्य आह-भवतः कर्म्मप्रातिकूल्यवशात्, तथा हि-किं सुवर्णं अंगारी भवति 1 परमावयोः कर्म्मप्रातिकूल्यात् एतदपि जातं, तथा पुत्रौ अपि तब मर्कटौ अभूतां इति, ततो मायावी चिंतयामास- नूनं अहं ज्ञातोऽनेन, ततो यदि उचैः शब्द करिष्ये ततोऽहं राजग्राह्यो भविष्यामि पुत्रौ च अन्यथा मे न भवतस्ततः तेन सर्वं यथावस्थितं तस्मै निवेदितं, दत्तश्च भागः, इतरेण च समर्पितौ पुत्रौ । तस्य औत्पत्तिकी बुद्धिः ॥ 23 ॥ 'सिखु त्ति शिक्षा धनुर्वेदः, तदुदाहरणभावना - कोऽपि पुमान् अतीव धनुर्वेद अवचूरिसमलंकृतम् ॥ 112 ॥
Page #115
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् 113 ॥ -- कुशलः, स परिभ्रमन् एकत्र ईश्वरपुत्रान् शिक्षयितुं प्रावर्तत, तेभ्यश्च ईश्वरपुत्रेभ्यः प्रभृतं द्रव्यं प्राप्तवान् , ततः पित्रादयस्तेषां चिंत- यामासुः, प्रभूतं एतस्मै कुमारा दत्तवंतः, ततो यदासौ यास्यति तदा एनं मारयित्वा सर्व गृहीष्यामः, एतच्च कथमपि तेन ज्ञातं, ततः खबंधूनां ग्रामांतरवासिना कथं अपि ज्ञापितं भणितं च-यथाहं अमुकस्यां रात्रौ नद्यां गोमयपिंडान् प्रक्षेप्यामि भवद्भिः ते ग्राह्या इति, / ततस्तैः तथैव प्रतिपन्नं, ततो द्रव्येण संवलिता गोमयपिंडास्तेन कृताः, आतपे च शोषिताः, तत ईश्वरपुत्रानिति उवाच-यथा एषोऽस्माक विधिर्विवक्षिततिथिपर्वणि स्नानमंत्रपुरस्सरं गोमयपिंडा नद्यां प्रक्षिप्यते इति, तैः अपि यथा गुरवो व्याचक्षते तथा इति प्रतिपन्न, ततो विवक्षिततिथिरात्रौ तैः ईश्वरपुत्रैः समं स्नानमंत्रपुरस्सरं ते सर्वेऽपि गोमयपिंडा नद्या प्रक्षिप्ताः, ततः समागतो गृहं, तेऽपि गोमयपिंडा नीता बंधुभिः स्वग्रामे, ततः कतिपयदिनातिक्रमे तान् ईश्वरपुत्रान् तेषां च पित्रादीन् प्रत्येक मुत्कलय्यात्मानं च वस्त्रमात्रपरिग्रहोपेतं दर्शयन् जनसमक्षं स्वग्राम जगाम । पित्रादिभिश्च परिभावितो न अस्य पाच किं अपि अस्ति इति न मारित्ः। तस्य औत्पत्तिकी बुद्धिः॥ 24 ॥ 'अस्थसत्थे त्ति, अर्थशास्त्रं-अर्थविषयं नीतिशास्त्रं, तत् दृष्टान्तभावना-कोऽपि वणिक, तस्य द्वे पत्न्यौ, एकस्याः पुत्रो अपरा वंध्या, परं सापि तं पुत्रं सम्यक् पालयति, ततः स पुत्रो विशेष नावबुध्यते-यथा-इयं मे जननी न इयं इति, सोऽपि वणिक् सभार्यापुत्रो देशांतरं अगमत. यत्र सुमतिखामिनस्तीर्थक्रतो जन्मभूमिः, तत्र च गतमात्र एव दिवं गतः, सपत्न्योश्च परर 'भूत् । एका ब्रूते-मम एष पुत्रः ततः अहं गृहस्वामिनी, द्वितीया ब्रूते-'हं इति, ततो राजकुले व्यवहारो जातः, तथापि न निलति, एतच्च भगवति तीर्थकरे सुमतिस्वामिनि गर्भ स्थिते तत् जनन्या मंगलादेव्या जज्ञे, तत आकारिते द्वे अपि ते सपत्न्यौ, ततो देव्या प्रत्यपादि कतिपयदिनानंतरं मे पुत्रो भविष्यति ?, स च वृद्धि अधिरूढोऽस्य अशोकपादपस्य अधास्तात् उपविष्टो युष्माकं व्यवहारं छेत्स्यति, एवं गतः, सपन्योश्च परस्परं कलहो ॥ 113 ॥
Page #116
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् RI नन्दिसूत्रमतत एतावतं कालं यावत् अविशेषेण खादतां पिबतां इति, ततो न यस्याः पुत्रः साचिंतयत्-लब्धः तावत् एतावान् कालः, पश्चात् किं अपि यद्भविष्यति तन्न जानीमः । ततो हृष्टबदनया प्रतिपन्न, ततो देव्या जझे-न एषा पुत्रस्य माता इति निभत्सिता, द्वितीया च ॥ 114 ॥ गृहस्वामिनी कृता देव्या औत्पत्तिकी बुद्धिः ॥ 25 ॥ 'इच्छाय महेऽत्ति काचित् स्त्री, तस्या भर्ता पंचत्वमधिगतः, सा च वृद्धिप्रयुक्तं द्रव्यं लोकेभ्यो न लभते, ततः पतिमित्रं भणितवती-मम दापय लोकेभ्यो धनं इति, ततस्तेन उक्त-यदि मम भागं प्रयच्छसि, तयोक्तं यदिच्छसि तत् मह्यं दद्यादिति, ततः तेन लोकेभ्यः सर्व द्रव्यं उद्वाहितं, तस्यै स्तोकं प्रयच्छति । ततो जातो राजकुले व्यवहारः, कारणिकैः यदुद्राहितं द्रव्यं तत् सर्व आनायितं, कृतौ द्वौ भागौ, एको महान् द्वितीयोऽल्प इति । ततः पृष्टः कारणिकैः स पुरुषः-किं भागं त्वं इच्छसि ?, स प्राह-महांतं इति, ततः कारणिकैः अक्षरार्थो विचारितो यदिच्छसि तत् मह्यं दद्यादिति, त्वं c। इच्छसि महांतं भागं ततो महान भाग एतस्याः, द्वितीयस्तु तव इति । कारणिकानां औत्पत्तिकी बुद्धिः ॥ 26 ॥ 'सयसहस्सेऽत्ति कोऽपि परिव्राजकः, तस्य रूप्यमयं महाप्रमाणं भाजनं खोरयसंज्ञ, स च यत् एकवारं शृणोति तत्सर्व तथैव अवधारयति । स निजप्रज्ञागवं उद्बहन सर्वसमक्षं प्रतिज्ञां कृतवान्-यो नाम मां अपूर्व श्रावयति तस्मै ददामि इदं निजभाजनं इति, न च कोऽपि अपूर्व श्रावयितुं शक्तो, स हि यत् किं अपि शृणोति तत्सर्व अस्खलितं तथैव अनुवदति, वदति च अग्रेऽपि इदं मया श्रुतं, कथमन्यथाऽहमस्खलितं भणामि इति । एतत्सर्वत्र ख्याति अगमत्ततः केनापि सिद्धपुत्रकेण ज्ञाततत्प्रतिज्ञेन तं प्रति उक्कं अहमपूर्व श्रावयिष्यामि ततो मिलितो भूयान् लोको राजसमक्षं व्यवहारो बभूव, ततः सिद्धपुत्रोऽपाठी । "तुज्झ पिया मह पिउणो धारेइ अणूणगं सयसहस्सं । जै सुयपुव्वं दिजौ अह न सुयं खोरयं देसु ॥ 1 ॥ " जितः परिव्राजकः । सिद्धपुत्रस्य औत्पत्तिकी बुद्धिः । / 27 / / तदेवं उक्ता बुद्धिः औत्पत्तिकी । G ॥ 114 ॥
Page #117
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 115 ॥ सम्प्रति वैनयिक्या लक्षणं प्रतिपादयति भरनित्रणसमत्था तिवग्ग सुत्तत्थगहिअपेआला ॥ उभओ लोगफलवई विणयसमुत्था हव बुद्धी ॥ 6 ॥ निमित्ते' अत्थसत्थे ये लेहे' गणिए में कूबे अस्से र्यं ॥ गद्द लक्खणं गंठी' अगएं रहिए थे गणिया ये ॥ 7 ॥ सीआ साढी दीहं च तणं अवसव्वयं च कुंचसं ॥ froster अएं गोणे घोडगपडणं च रुक्खाओ ॥ 8 ॥ भर इत्यादि, इहातिगुरु कार्य दुर्निर्वहत्वात् भर इव भरः तत् विस्तरणे समर्था भरनिस्तरणसमर्थाः त्रयो वर्गाः त्रिवर्गाः लोकरूढ्या धर्मार्थकामाः तत् अर्जनोपायप्रतिपादकं यत्सूत्रं यश्च तत् अर्थः तौ त्रिवर्गमुत्रार्थी तयोः गृहीतं 'पेयालं' प्रमाणं सारो वा यया सा तथाविधा, अत्राह - ननु अश्रुतनिश्रिता बुद्धयो वक्तुं अभिप्रेताः, ततो यदि अस्याः त्रिवर्गसूत्रार्थगृहीतसारत्वं ततोऽश्रुतनिश्रितत्वं न उपपद्यते, न हि श्रुताभ्यासमंतरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभवति, अत्र उच्यते; इह प्रायो वृत्तिं आश्रित्य अश्रुतनिश्रितत्वं उक्तं, ततः खल्पश्रुतभावेऽपि न कश्चित् दोषः । तथा उभय लोकफलवतीं ऐहिके आमुष्मिके च लोके फलदायिनी विनयसमुत्था भवति बुद्धिः ॥ 1 ॥ संप्रति अस्या एव विनेयजनानुग्रहार्थं उदाहरणैः स्वरूपं दर्शयति- 'निमित्ते' गाहा, 'सीया' गाहा, गाथाद्वयार्थः कथानकेभ्योऽवसेयः, तानि च ग्रंथगौरवभयात् संक्षेपेण उच्यंते - तत्र 'निमित्ते इति, क्वचित् पुरे कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रं अधीतवंतौ, एको अवचूरिसमलंकृतम् ॥ 115 ॥
Page #118
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् नन्दिसूत्रम् बहुमानपुरस्सरं गुरोः विनयपरायणो यत् किं अपि गुरुः उपदिशति तत्सर्व तथा इति प्रतिपद्य स्वचेतसि निरंतरं विमृशति । विमृशतश्च यत्र क्वापि संदेह उपजायते तत्र भूयोऽपि विनयेन गुरुपादमूलं आगत्य पृच्छति, एवं निरंतर विमर्शपूर्व शास्त्रार्थ तस्य चिंतयतः प्रज्ञापकर्ष ॥ 116 ॥ IM उपजगाम, द्वितीयस्तु एतद्गुणविकला, तौ च अन्यदा गुरुर्निर्देशात् क्वचित् प्रत्यासन्ने ग्रामे गंतुं प्रवृत्तौ, पथि च कानिचित् महांति पदानि तौ अदर्शताम् , तत्र विमृश्यकारिणा पृष्ट-भोः! कस्य अमूनि पदानि ? तेन उक्तं-किं अत्र पृष्टव्यं हस्तिनोऽमूनि पदानि? ततो विमृश्यकारी प्राह-नैवं भाषिष्ठाः, हस्तिन्या अमूनि पदानि, सा च हस्तिनी बामेन चक्षुषा काणा, तां अधिरूढा गच्छति काचित् राज्ञी, सा च सभर्तृका गुबिणी च प्रजने च कल्या, अद्य श्वो वा प्रसविष्यते । पुनश्च तस्या भविष्यति, तत एवं उक्त सोऽविमृश्यकारी ब्रूते-कथं एतदव- 1 डिसीयते ?, विमृश्यकारी प्राह-'ज्ञानं प्रत्ययसारं' इति अग्रे प्रत्ययतो व्यक्तं भविष्यति, ततः प्राप्तौ तौ विवक्षितं ग्रामं, दृष्टा चावासिता 1 तस्य ग्रामस्य बहिःप्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी बामेन च चक्षुषा काणा । अत्रांतरे च काचित् दासचेडी महत्तम 18 प्रत्याह-वर्धाप्यसे राश्याः पुत्रलाभेन इति, ततः शब्दितो विमृश्यकारिणा द्वितीयः-परिभावय दासचेडीवचनं इति, तेन उक्त-pariWbhAvitaM मया सर्व, न अन्यथा तव ज्ञानं इति, ततस्तौ हस्तपादान् प्रक्षाल्य तस्मिन् महासरस्तटे न्यग्रोधतरोः अधो विश्रामाय स्थिती, दृष्टौ च कयाचित् शिरोन्यस्तजलभृतघटया वृद्धस्त्रिया, परिभाविता च तयोः आकृतिस्ततः चिंतयामास-नूनं एतौ विद्वांसौ, ततः पृच्छामि देशांतरं गतनिजपुत्रागमनं इति, पृष्टं तया, प्रश्नसमकालं एव च शिरसो निपत्य भूमौ घटः शतखंडशो भग्नः । ततो झटिति एव अविमृश्यकारिणा प्रोचे-गतस्ते पुत्रो घट इव व्यापत्ति इति, विमृश्यकारी ब्रूते स्म-मा वयस्य एवं वादीः, पुत्रोऽस्या गृहे समागतो 12 जावते, याहि मातः! वृद्धे ! स्वपुत्रमुख अवलोकय, तत एवमुक्ता सा प्रत्युजीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुंजाना स्वगृहं ॥ 11 ॥
Page #119
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् 3117 ॥ नन्दिसूत्रम् । जगाम, दृष्टश्च उद्धूलितजंघः स्वपुत्रो गृहं आगतः, ततः प्रणता स्वपुत्रेण, सा च आशीर्वादं निजपुत्राय प्रायुक्त, कथयामास च नैमित्तिकवृत्तांतं, ततः पुत्रं आपृच्छय वस्त्रयुगलं रूपकान् च कतिपयानादाय विमृश्यकारिणः समर्पयामास । अविमृश्यकारी च खेदं आवहन वचेतसि अचिंतयत्-नूनं अहं गुरुणा न सम्यक् पाठितः, कथमन्यथाहं न जानामि ?, एष जानातीति, गुरुप्रयोजनं कृत्वा समागतौ द्वौ गुरोः पार्थे, तत्र विमृश्यकारी दर्शनमात्र एव शिरो नमयित्वा कृतांजलिपुटः सबहुमानं आनंदाश्रुप्लावितलोचनो गुरोः हा पादौ अंतरा शिरः प्रक्षिप्य प्रणिपपात । द्वितीयोऽपि शैलस्तंभ इव मनाम् अपि अनमितगात्रयष्टिः मात्सर्यवह्निसंपर्कतो धूमायमानो ऽअतिष्ठते, ततो गुरुः तं प्रत्याह-रे! किं इति पादयोन पतसि ?, स प्राह-य एव सम्यक् पाठितः स एव पतिष्यति, न अहं इति, गुरुः आह-कथं त्वं सम्यक् न पाठितः ?, ततः स प्राचीनं वृत्तांत सकलं अचकथत् , यावदेतस्य ज्ञानं सर्व सत्यं न मम इति, ततो गुरुणा । विमृश्यकारी पृष्टः-ऋथय वत्स! कथं त्वया इदं ज्ञातं इति ?, ततः स प्राह-मया युष्मत्पादादेशेन विमर्शः कर्तुं आरब्धो-यथा एतानि 5 हस्तिरूपस्य पदानि सुप्रतीतानि एव, विशेषचिंतायां तु किं हस्तिन उत हस्तिन्याः?, तत्र कायिकी दृष्ट्वा हस्तिन्या इति निश्चितं, दक्षिणे च पार्श्वे वृतिसमारूढवल्लीवितान आलूनविशीर्णो हस्तिनीकृतो कुदृष्टः न वामपार्श्वे ततो नूनं निश्चिक्ये-चामेन चक्षुषा काणा इति । तथा न अन्य एवंविधपरिकरोपेतो हस्तिन्यां अधिरूढो गंतुं अर्हति, ततोऽवश्यं राजकीयं किं अपि मानुषं याति इति निश्चितं, तच्च मानुषं क्वचित् प्रदेशे हस्तिन्या उत्तीर्य शरीरचिंतां कृतवान् , कायिकी दृष्ट्वा राज्ञी इति निश्चितं, वृक्षावलग्नरक्तवस्त्रदशालेशदर्शनात् सभरीका, भूमौ हस्तं निवेश्य उत्थानाकारदर्शनात् गुर्जी, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात् प्रजने कल्येति । वृद्धस्त्रियाः प्रश्नानंतरं घटनिपाते च एवं विमर्शः कृतः-यथा एष घटो यत उत्पन्नः तत्र एव मिलितः तथा पुत्रोऽपि इति, तत एवमुक्ते गुरुणा स विमृश्यकारी ॥117 ॥ स.सू.10
Page #120
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 118 ॥ चक्षुषा सानंदमीक्षितः प्रशंसितश्च, द्वितीयं प्रत्युवाच तव दोषा यत् न विमर्श करोषि न मम, वयं हि शास्त्रार्थमात्रोपदेशेऽधिकृता विमर्शे तु यूयं इति विमृश्यकारिणो वैनयिकी बुद्धिः ॥ 1 ॥ 'अत्थसत्थे ऽति, अर्थशास्त्रे कल्पको मंत्री दृष्टांतो, 'दहिकुंडगौत्थुकलावौय इति संविधानके ॥ 2 ॥ 'लेहे ऽति लिपिपरिज्ञानं ॥ 3 ॥ 'गणिए ऽत्ति गणितपरिज्ञानं, एते च द्वे अपि वैनयिक्यौ बुद्धी ॥ 4 ॥ 'कूवे' ति खातपरिज्ञानकुशलेन केनापि उक्तं यथा एतत् दूरे जलमिति, ततः तावत् प्रमाणं खातं परं न उत्पन्नं जलं, ततस्ते खातपरिज्ञाननिष्णाताय निवेदयामासुः - न उप्तन्नं जलमिति, तस्तेन उक्तं यथा पाणिप्रहारेण पार्श्वन्याहत, आहतानि तैः, ततः पाणिप्रहारसमकालं एव समुच्छलितं तत्र जलं, खातपरिज्ञानकुशलस्य पुंसो वैनयिकी बुद्धिः ॥ 5 ॥ 'अस्से' त्ति बहवोऽश्ववणिजो द्वारवतीं जग्मुः, तत्र सर्वे कुमाराः स्थूलान् बृहतश्च अश्वान् गृह्णति, वासुदेवेन पुनः यो लघीयान् दुर्बलो लक्षणसंपन्नः स गृहीतः, स च कार्यनिर्वाही प्रभूताश्रावश्व जातः । वासुदेवस्य वैनयिकी बुद्धिः ॥ 6 ॥ ' गद्दमे' त्ति कोऽपि राजा प्रथमयौवनिकां अधिरूढः तरुणिमानमेव रमणीयं सर्वकार्यक्षमं च मन्यमानः तरुणानेव निजकटके धारितवान् वृद्धांस्तु सर्वान् अपि निषेधयामास, सोऽन्यदा कटकेन गच्छन् अपांतराले अटव्यां पतितवान्, तत्र च समस्तोऽपि जनः तृषा पीड्यते, ततः किंकर्तव्यतामूढचेता राजा केनापि उक्तो-देव ! न वृद्धपुरुषशेमुषी पोतमंतरेणायमापत्समुद्रस्तरीतुं शक्यते, ततो गवेषयंतु देवपादाः क्वापि वृद्धं इति, ततो राजा सर्वस्मिन् अपि कटके पह उद्घोषितः, तत्र च एकेन पितृभक्तेन प्रच्छन्नो निजपिता समानीतो वर्तते । ततस्तेन उक्तं मम पिता वृद्धोस्ति इति । ततो नीतो राज्ञः पार्श्वे, राजा च सगौरवं पृष्टः कथय महापुरुष ! कथं मे कटके पानीयं भविष्यति ? तेन उक्तं-देव ! रासभाः स्वैरं मुच्यतां, ततो यत्र ते भुवं उज्जियंति तत्र पानीयं अतिप्रत्यासन्नं अवगंतव्यं तथैव कारितं राज्ञा, समुत्पादितं पानीयं स्वस्थीबभूव च समस्तं कटकं इति । अवचूरिसमलंकृतम् । / 118 / /
Page #121
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 119 ॥ स्थविरस्य वैनयिकी बुद्धिः ॥ 7 ॥ 'lakkhaNa'tti पारसीकः कोऽपि अश्वस्वामी कस्यापि अश्वरक्षकस्य कालनियमनं कृत्वाऽश्वरक्षणमूल्यं द्वौ अव प्रतिपन्नवान् । सोऽपि च अश्वस्वामिनो दुहित्रा समं वर्तते, ततः सा तेन पृष्टा को अश्वौ भव्यौ इति 1, तया उक्तं- अमीषां अश्वानां मध्ये यौ पाषाणभृतकुतुपानां वृक्षशिखराव मुक्तानां अपि शब्दमाकर्ण्य नोत्रस्यतः तौ भव्यौ, तेन तथैव तौ परीक्षितौ, ततो वेतनप्रदानकाले सोऽभिधत्ते मह्यं अमुकं अमुकं च अश्वं देहि, अश्वस्वामी प्राह- सर्वान् अपि अन्यान् अश्वान् गृहाण, किं एताभ्यां तत्र इति ? स न इच्छति, ततो अश्वस्वामिना स्वभार्यायै निवेदितं भणितं च-गृहजामाता क्रियतां एष इति, अन्यथा प्रधानौ अव एष गृहीत्वा यास्यति, सा नैच्छत्, ततोऽश्वस्वामी ग्राह-लक्षणयुक्तेन अश्वेन अन्येऽपि बहवोऽश्वाः संपर्यंते कुटुंबं च परिवर्द्धते लक्षणयुक्तौ च इमौ अवौ, तस्मात् क्रियतां एतदिति, ततः प्रतिपन्नं तया, दत्ता तस्मै खदुहिता, कृतो गृहजामाता इति, अश्वस्वामिनो वैनयिकी बुद्धिः ॥ 8 ॥ 'गंठी' त्ति पाटलिपुरे नगरे मुरुंडो राजा, तत्र परराष्ट्रराजेन त्रीणि कौतुकनिमित्तं प्रेषितानि, तद्यथा - 'मूढं सूत्रं समा यष्टिः अलक्षितद्वार: समुद्रको जतुना घोलितः तानि च मुरुडेन राज्ञा सर्वेषां अपि आत्मपुरुषाणां दर्शितानि, परं न केनापि ज्ञातानि, ततः आकारिताः पादलिप्ताचार्याः, पृष्टा राज्ञा भगवन् ! यूयं जानीत ?, सूरय उक्तवंतो- बाढं, ततः सूत्रं उष्णोदके क्षि उष्णोदकसंपर्कात च विलीनं मदनं इति लब्धः सूत्रस्यतिः, यष्टिः अपि पानीये क्षिप्ता, ततो गुरुभागो मूलं इति ज्ञातं, समुद्रकेस्पि उष्णोदके क्षिप्ते तु सर्व गलितं इति द्वारं प्रकटं बभूव । ततो राजा सूरीन् प्रत्यवादीत्-भगवन् ! यूयं अपि दुर्विज्ञेयं किं अपि कौतुकं कुरुत येन तत्र प्रेषयामि । ततः सूरिभिः तुंबं एकस्मिन् प्रदेशे खंड एक अपहाय रत्नानां भृतं, ततस्तथा तत् खंडं सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्ट्र राजकीयाः पुरुषाः - एतत् अभंक्त्वा इतो रत्नानि गृहीतव्यानि न शक्तं तैः एवं कर्तुम् । 1 चर्ममयभाजनमित्यर्थः भाषायां 'कुल' इत्युच्यते । अवचूरिसमलंकृतम् ॥ 119 ॥
Page #122
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 120 ॥ पादलिप्तसूरीणां वैनयिकी बुद्धिः ॥ 9 ॥ 'अगए ऽत्ति क्वचित् पुरे कोऽपि राजा, स च परचक्रेण सर्वतो रोद्धुं आरब्धः, ततस्तेन राज्ञा सर्वाणि अपि पानीयानि विनाशयितव्यानि इति विषकरः सर्वत्र पातितस्ततः कोऽपि कियत् विषं आनयति, तत्र एको वैद्यो यवमात्रं विषं आनीय राज्ञः समर्पितवान्-देव ! गृहाण विषं इति, राजा च स्तोकं विषं दृष्ट्वा चुकोप तस्मै, वैद्यो विज्ञपयामास - देव ! सहस्रवेधि इदं विषम्, तस्मात् अप्रसादं मा कार्षीः राजावादीत् कथं एतदवसेयम् 1, स उवाच - देव ! आनाय्यतां कोऽपि जीर्णो हस्ती, आनायितो राज्ञा हस्ती, ततो वैद्येन तस्य हस्तिनः पुच्छदेशे वालं एकं उत्पाट्य तदीये रंध्रे विषं संचारितं विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तत्सर्वं विपन्नं कुर्वन् दृश्यते, वैद्यश्च राजानं अभिधत्ते - देव ! सर्वोऽपि एप हस्ती विषमयो जातः, योऽपि एनं भक्षयति सोऽपि विषमयो भवति, एवमेतत् विषं सहस्रवेधि ततो राजा हस्तिहानिदूनचेताः तं प्रति उवाच - अस्ति कोऽपि हस्तिनः प्रतीकारविधिः ?, स अवादीत् - बाढं अस्ति, ततस्तस्मिन् एव वालरंध्रेऽगदः प्रदत्तः, ततः सर्वोऽपि झटिति एव प्रशांतो विषविकारः, प्रगुणीबभूव हस्ती, तुतोष राजा तस्मै वैद्याय । वैद्यस्य वैनयिकी बुद्धिः ॥ 10 ॥ रहिए य गणिया' इति स्थूलभद्रकथानके रथिकस्य यत्सहकारफललंबित्रोटनं यत् च गणिकायाः सर्षपराशेः उपरि नर्त्तनं ते द्वे अपि वैनयिकी बुद्धिफले ॥ 11 ॥ 'सीआ' इत्यादि क्वचित् पुरे कोऽपि राजा, तत्पुत्राः केनापि आचार्येण शिक्षयितुं आरब्धाः, ते च तस्मै आचार्याय प्रभूतं द्रव्यं दत्तवंतः राजा च द्रव्यलोमी तं मारयितुं इच्छति, तैश्च पुत्रैः कथंचिदेतत् ज्ञात्वा चितितं - अस्माकं एष विद्यादायी परमार्थपिता, ततः कथं अपि एनं आपदो निस्तारयामः, ततो यदा भोजनाय समागतः स्नानशाटिकां याचते तदा ते कुमाराः शुष्कां अपि शाटीं वदंति - "अहो सीया साडी" द्वारसंमुखं च तृणं कृत्वा वदंति - अहो दीर्घं तृणं, पूर्व च क्रौंचकेन सदैव प्रदक्षिणीक्रियते, संप्रति तु स तस्यापसव्यं अमितः, तत अवचूरिसमलंकृतम् ॥ 120 ॥
Page #123
--------------------------------------------------------------------------
________________ नन्दि सूत्रम् ॥ 121 ॥ आचार्येण ज्ञातं - सर्व मम विरक्तं केवलं एते कुमारा मम भक्तिवशात् ज्ञापयंति, ततो यथा न लक्ष्यते तथा पलायामास कुमाराणां आचार्यस्य च वैनयिकी बुद्धिः ॥ 12 ॥ 'निव्वोदणं' ति कापि वणिग्भार्या, चिरं प्रोषिते भर्तरि दास्या निजसद्भावं निवेदयतिआनय कमपि पुरुषं इति, ततस्तया समानीतो, नखप्रक्षालनादिकं च सर्वं तस्य कारितं, रात्रौ च तौ द्वौ अपि संभोगाय द्वितीयभूमिकां आरूढौ, मेघश्र वृष्टिं कर्तु आरब्धवान्, ततस्तेन तृषापीडितेन पुरुषेण नीत्रोदकं पीतं, तदपि च त्वग्-विषभुजंग संस्पृष्टं इति तत्पानेन पंचत्वं उपगतः, ततस्तथा वणिग्भार्यया निशापश्चिमयाम एव शून्यदेवकुलिकायां मोचितः प्रभाते दृष्टो दंडपाशिकैः, परिभावितं सद्यः कृतं तस्य नखादिकर्म्म, ततः पृष्टाः सर्वेऽपि नापिता:- केन इदं भो कृतं अस्य नखादिकं कर्म इति ?, तत एकेन नापितेन उक्तंमया कृतं अमुकाभिधवणिग्भार्यादासचेट्यादेशेन, ततः सा पृष्टा - सापि च पूर्व न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास दंडपाशिकानां वैनयिकी बुद्धिः ॥2॥ 'गोणे घोडगपडणं च रुक्खाओ' कोऽपेइ अकृतपुण्यो यद्यत्करोति तत्तत्सर्वं आपदे प्रभवति, ततोऽन्यदा मित्रबलीवर्दी याचित्वा हलं वाहयति, अन्यदा च विकालवेलायां तो आनीय वाटके क्षिप्त, स च वयस्यो भोजनं कुर्वन् आस्ते, ततः स तस्य पार्श्वे न गतः केवलं तेनापि तौ दृष्ट्यावलोकितौ इति स स्वगृहं गतः । तौ च बलीवद वाटकात् निःसृत्य अन्यत्र गतौ, ततोऽपहृतौ तस्करैः, स च बलीवर्दखामीतं अकृतपुण्यं वराकं बलीवर्दी याचते । स च दातुं न शक्नोति, ततो नीयते राजकुलं, पथि गच्छतः तस्य कोऽपि अश्वारूढः पुरुषः संमुखं आगच्छति, स च अश्वेन पातितोऽश्वश्च पलायमानो वर्तते, ततः तेन उक्तं- आहन्यतां एप दंडेन अश्व इति, तेन च अकृतपुण्येन सोऽश्वो मर्मण्याहतः, ततो मृत्युं उपागमत्, ततस्तेनापि पुरुषेण वराको गृहीतस्ते च यावत् नगरमायाताः तावत्करणमुत्थितं इति कृत्वा ते नगरबहिः प्रदेशे एवोपिताः, तत्र च बहवो नटाः सुप्ता वर्तन्ते, स 1 पंच इति भाषायाम् । अवचूरिसमलंकृतम् ॥ 121 ॥
Page #124
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 122 ॥ चाकृतपुण्योऽचिंतयद्यथा नास्मात् आपत्समुद्रात् मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बद्धा म्रियेयेति तेन तथैव कर्तुमारब्धं, परं जीर्णदंडिवस्त्रखंडेन गले पाशो बद्धः, तच्च दंडिवस्त्रखंड अतिदुर्बलमिति त्रुटितं, ततः स वराकोऽधस्तात्सुप्तनटमहत्तरस्योपरि पपात, सोऽपि च नटमहत्तरः तद्भाराक्रांतगलप्रदेशः पंचत्वमगमत् ततो नटैरपि स प्रतिगृहीतः गताः प्रातः सर्वेऽपि राजकुले, कथितः सर्वैः अपि स्वस्वव्यतिकरः, ततः कुमारामात्येन स वराकः पृष्टः, सोऽपि दीनवदनोऽवादीत् - देव ! यत् एते जुवते, तत् सर्वं सत्यमिति ततस्तस्य उपरि संजातत कृपः कुमारामात्योऽवादीत् - एष बलीवर्दी तुभ्यं दास्यति, तब पुनः अक्षिणी उत्पाटयिष्यति, एष हि तदैवानृणो बभूव यदा त्वया चक्षुर्भ्यामवलोकितौ बलिवद, यदि पुनः स्वया चक्षुर्भ्यां नावलोकितौ स्यातां तदा एषोऽपि स्वगृहं न यायात्, नहि यो यस्मै यस्य समर्पणायागतः, स तस्यानिवेदने समर्पणीयं एवमेव मुक्त्वा स्वगृहं याति तथा द्वितीयोऽश्वस्वामी शब्दितः, एषोऽवं तुभ्यं दास्यति, तव पुनः एष जिह्वां छेत्स्यति, यदा हि त्वदीय जिह्वया उक्तं- एनं अवं दंडेन ताडय इति, तदाऽनेन दंडेन आहतोऽश्वो, न अन्यदा, तत एष दंडेन आहंता दंड्यते तव पुनः न जिह्वा इति कोऽयं नीतिपथः ?, तथा नटान् प्रत्याह-अस्य पार्श्वे न किमपि अस्ति ततः किं दापयामः ?, एतावत् पुनः कारयामः - एषोऽधस्तात् स्थास्यति, त्वदीयः पुनः कोऽपि प्रधानो यथा एष वृक्षे गलपाशेन आत्मानं बद्धा मुक्तवान् तथात्मानं मुंचतु इति, ततः सर्वैः अपि स मुक्तः । कुमारामात्यस्य वैनयिकी बुद्धिः ॥ 3 ॥ उक्ता वैनयिकी बुद्धिः ॥ 8 ॥ कर्म्मजाया बुद्धेः लक्षणं आह उवओगदि सारा कम्मपसंग परिघोलणविसाला ॥ साहुकारफलवई कम्मसमुत्था हवै बुद्धि ॥ 8 ॥ अवचूरिसमलंकृतम् ॥ 122 ॥
Page #125
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 123 ॥ हेरन्निए करिस कोलिय~ डोवे में मुक्तिं घर्यं पवए~ ॥ तुष्णाएं हुई ये पूईं घडे चित्तकारे य ॥ 9 ॥ 'उवओग' इत्यादि उपयोजनं उपयोगो - विवक्षितकर्म्मणि मनसोऽभिनिवेशः सारः तस्य एव विवक्षितकर्म्मणः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोगदृष्टसारा, अभिनिवेशोपलब्धकर्म्मपरमार्था इत्यर्थः, तथा कर्म्मणि प्रसंगोऽभ्यासः परिघोलनंविचारस्ताभ्यां विशाला-विस्तारं उपगता कर्म्मप्रसंगपरिघोलनविशाला, तथा साधुकृतं - सुष्ठुकृतं इति विवदद्भयः (विद्वद्भिः 1) प्रशंसा साधुकारः तेन युक्तं फलं साधुकारफलं तत्-वती, साधुकारपुरस्सरं वेतनादिलाभरूपं तस्याः फलं इत्यर्थः, सा तथा कर्म्म समुत्था भवति बुद्धिः ॥ 9 ॥ अस्य अपि विनेयजनानुग्रहार्थं उदाहरणैः स्वरूपं दर्शयति- 'हेरणिए' इत्यादी पथ्यर्थे सप्तमी, ततोऽयमर्थः- हैरण्यकोहैरण्यकस्य कर्म्मा बुद्धि:, एवं सर्वत्रापि योजना कार्या, हैरण्यको हि स्वविज्ञानप्रकर्षप्राप्तोऽन्धकारेऽपि हस्तस्पर्शविशेषेण रूपकं यथावस्थितं परीक्ष्यते ॥ 1 ॥ 'karisaga'ti अत्र उदाहरणं, कोऽपि तस्करो रात्रौ वणिजो गृहे पद्माकारं खातं खातवान् ततः प्रातरलक्षितः तस्मिन् एव गृहे समागत्य जनेभ्यः प्रशंसां आकर्णयति, तत्र एकः कर्षकोऽब्रवीत् किं नाम शिक्षितस्य दुष्करत्वं ?, यद्येन सदैव अभ्यस्तं कर्म्म स तत् प्रकर्षप्राप्तं करोति, न अत्र विस्मयः, ततः स तस्कर एतत् वाक्यं अमर्षवैश्वानरसंधुक्षणसमं आकर्ण्य जज्वाल कोपेन, ततः पृष्टवान् कमपि पुरुष-कोऽयं कस्य वा सत्क इति 1, ज्ञात्वा च तं अन्यदा क्षुरिकां आकृष्य गतः क्षेत्रे तस्य पार्श्वे, रे ! मारयामि त्वां संप्रति, तेन उक्तं किं इति ?, सोऽब्रवीत् त्वया तदानीं न मम खातं प्रशंसितं इति कृत्वा, सोऽब्रवीत् सत्यं एतत्, यो यस्मिन् कर्म्मणि सदैव अभ्यासपरः स तत् विषये प्रकर्षवान् भवति, तत्र अहमेव दृष्टान्तः, तथाहि अमून् मुद्गान् हस्तगतान् यदि अवचूरिसमलंकृतम् ॥ 123 ॥
Page #126
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् 124 ॥ | भणसि तर्हि सर्वान् अपि अधोमुखान् पातयामि यद्वा ऊर्ध्वमुखान् अथवा पार्थस्थितानिति, ततः सोऽधिकतरं विस्मितचेताः प्राह-पातय सर्वानपि अधोमुखानिति, विस्तारितो भूमौ पटः, पातिताः सर्वेऽपि अधोमुखाः मुद्गाः, जातो महान् विस्मयः चौरस्य, प्रशंसितं भूयो- भूयः तस्य कौशलं अहो विज्ञानमिति, वदति चौरो-यदि न अधोमुखाः पातिता अभविष्यन् ततो नियमात् त्वां अहं अमारयिष्यमिति । कर्षकस्य चौरस्य च कर्मजा बुद्धिः । / 2 ॥ 'koliya'ti कौलिकः-तंतुवायः, स मुष्ट्या तंतूनादाय जानाति एतावद्भिः कंडकैः पटो भविष्यति ॥ 3 ॥ 'डोवेत्ति दर्वी वर्द्धकिः जानाति एतावत् अत्र मास्यति इति ॥ 4 ॥ 'mutti'tti मणिकारो मौक्तिकं आकाशे प्रक्षिप्य शूकरवालं तथा धारयति यथा पततो मौक्तिकस्स रंध्रे स प्रविशति इति । / 5 ॥ 'ghaya'tti घृतविक्रयी खविज्ञानप्रकर्षप्राप्तो यदि रोचते तर्हि शकटे स्थितोऽवस्तात् कुंडिकानालेऽपि घृतं प्रक्षिपति ॥ 6 ॥ 'pavaya'tti प्लबकः, स च आकाशस्थितानि करणानि करोति ॥7॥'तुन्न्न्नाए ति सीवनकर्मकर्ता, स च स्वविज्ञानप्रकर्षप्राप्तः तथा सीवति यथा प्रायः केनापि न लक्ष्यते ॥ 8 ॥ वडईति वर्द्धकिः, स च सविज्ञानप्रकर्षप्राप्ती अमित्वापि देवकुलरथादीनां प्रमाणं जानाति ॥ 9 ॥ 'पूयैति आपूपिका, स च अमित्वापि आपूपानां दलस्य मानं जानाति ॥ 10 ॥ 'ghaDa'tti घटकारः स्वविज्ञानप्रकर्षप्राप्तः प्रथमत एव प्रमाणयुक्तां मृदं गृह्णाति ॥ 11 ॥ 'चित्तकरेंत्ति चित्रकारः, स च रूपकभूमिकां अमित्वापि रूपकप्रमाणं जानाति तावन्मानं वा वर्ण कुंचिकया गृह्णाति यावन्मात्रेण प्रयोजनं इति । / 12 / उक्ता कर्मजा बुद्धिः। संप्रति पारिणामिक्या लक्षणं आह अणुमाणहे उदिटुंतसाहिआ वयविवागपरिणामा । हिअनिस्सेअसफलवई वुद्धी परिणामिआ नाम ॥ 11 ॥ ॥ 12 //
Page #127
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् । / 125 ॥ SEXSHISISSARIS*** अभएं सिद्धि कुमारे देवी' उदिओदए हवै राया ॥ साहू य नंदिसेणे घणदत्ते सावर्ग अमच्चे ॥ 12 ॥ खमए~ अमञ्च पुत्ते चाणक्के चेव थूलभद्दे a॥ नासिकसुंदरिनंदे वैरे" परिणामबुद्धीए ॥ 13 ॥ चलणाहणं आमंडे मणीय सप्पे य खग्गिं धूभिंदे ॥ परिणामियबुद्धीए एवमाई उदाहरणा ॥ 14 ॥ से तं asuanissiyN। 'aNumANa' इत्यादि, लिंगात लिंगिनि ज्ञानं अनुमानं, तच्च स्वार्थ अनुमानं इह द्रष्टव्यं, अन्यथा हेतुग्रहणस्य नैरर्थक्यापत्तेः, अनुमानप्रतिपादकं वचो हेतुः, परार्थानुमानं इत्यर्थः, अथवा ज्ञापकं अनुमानं, कारकं हेतुः, दृष्टांतः प्रतीतः, आह-अनुमानग्रहणेन दृष्टान्तस्य गतत्वादलमस्य उपन्यासेन, उच्यते, अनुमानस्य क्वचित् दृष्टांतमंतरेण अन्यथानुपपत्तिग्राहकप्रमाणवलेन प्रवृत्तेः, यथा सात्मकं यावत् जीवच्छशरीरं, प्राणादिमचाऽन्यथानुपपत्तेः, न च दृष्टांतोऽनुमानांग, यत उक्तं "अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किं ?" ततः पृथग् दृष्टांतस्य उपादानं, तत्र साध्यस्य उपमाभूतो दृष्टांतः, तथा च उक्तं-"यः साध्यस्य उपमानभूतः, स दृष्टांत इति कथ्यते । " अनुमानहेतुदृष्टांतः साध्यं-अर्थ साधयति इति अनुमानहेतुदृष्टांतसाधिका, तथा कालकृतो देहावस्थाविशेषो वयस्तत् विपाके परिणामः-पुष्टता यस्याः सा क्योविपाकपरिणामा, तथा हितं-अभ्युदयो निःश्रेयसं-मोक्षः ताभ्यां फलवती, [] द्वे अपि तस्याः फले इत्यर्थः, बुद्धिः पारि ॥ 125 ॥
Page #128
--------------------------------------------------------------------------
________________ नन्दिमूत्रम् ॥ 126 ॥ मिकी नाम ॥ 11 ॥ अस्या अपि शिष्यगणहिताय उदाहरणैः स्वरूपं प्रकटयति- 'अभए' इत्यादि गाथात्रयं, अस्यार्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि प्रायोऽतीव गुरूणि प्रसिद्धानि च ततो ग्रंथांतरेभ्योऽवसेयानि, इह तु अक्षरयोजनामात्रं एव केवलं करिष्यते । तत्र 'अभए ऽति अभयकुमारस्य यत् चंडप्रद्योतात वरचतुष्टयमाणं यत् चंडप्रद्योतं बद्धा नगरमध्येन आरटंतं नीतवान् । इत्यादि सा पारिणामिकी बुद्धिः ॥ 1 ॥ 'seTThi'tti, काष्ठश्रेष्ठी, तस्य यत् स्वभार्यादुश्चरितं अवलोक्य प्रवज्याप्रतिपत्तिकरणं यच्च स्वपुत्रे राज्यं अनुशासति वर्षाचतुर्मासकानंतरं विहारक्रमं कुर्वतः पुत्रसमक्षं धिगूजातीयैः उपस्थापिताया द्व्यक्षरिकाया आपन्नसच्चायाः त्वदीयोऽयं गर्भः त्वं च ग्रामांतरं प्रति चलितः ततः कथं अहं भविष्यामि इति वदत्याः प्रवचनाऽयशोनिवारणाय यदि मदीयो गर्भः ततो योनेः विनिर्गच्छतु नो चेत् उदरं भित्त्वा विनिर्गच्छतु इति यत् शापप्रदानं, सा पारिणामिकी बुद्धिः ॥ 2 ॥ 'कुमारे' चि मोदकप्रियस्य कुमारस्य प्रथमे वयसि वर्त्तमानस्य कदाचित् गुणन्यां गतस्य प्रमदादिभिः सह यथेच्छं मोदकान् भक्षितवतोऽञ्जीर्णरोगप्रादुर्भावात् अतिपूतिगंधि वातकार्यं तत्सृजतो या उद्गता चिंता, यथा अहो ! तादृशानि अपि मनोहराणि कणिक्कादीनि द्रव्याणि शरीरसंपर्कवशात् पूतीगंधानि जातानि तस्मात् धिग् इदं अशुचि शरीरं, धिग् व्यामोहो, यत् एतस्यापि शरीरस्य कृते जंतुः पापानि आरभते, इत्यादिरूपा सा पारिणामिकी बुद्धिः, तत तस्य शुभशुभतराध्यवसाय भावतो अंतर्मुहूर्त्तेन केवलज्ञानोत्पत्तिः ॥ 3 ॥ 'देवी' चि देव्याः पुष्पवती - अभिधानायाः प्रव्रज्यां परिपाल्य देवत्वेन उत्पन्नाया यत् पुष्पचूलाभिधानायाः स्वपुत्र्याः स्वमे नरकदेव लोकप्रकटनेन प्रबोधकरणं सा पारिणामिकी बुद्धिः ॥ 4 ॥ 'उदिओदए ऽचि, उदितोदयस्य राज्ञः श्रीकांतापतेः पुरिमतालपुरे राज्यं अनुशासतः श्रीकांतानिमित्तं वाराणसीवास्तव्येन धर्म्मरुचिना राज्ञा सर्ववलेन समागत्य निरुद्धस्य प्रभूतजन परिक्षयभयेन यत् वैश्रवणं उपवासं अवचूरिसमलंकृतम् ॥ 126 ॥
Page #129
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 12 ॥ अवचूरिसमलंकृतम् OROSPECAREERS कृत्वा समाहूय स नगरस्य आत्मनो अन्यत्र संक्रामणं सा पारिणामिकी बुद्धिः ॥ 5 ॥ 'साहू य नंदिसेणेति साधोः श्रेणिकपुत्रस्य नंदिषणस्य स्खशिष्यस्य व्रतं उज्झितुकामस्य स्थिरीकरणाय भगवत् वर्द्धमानस्वामिवंदननिमित्तं चलितमुक्ताभरणश्वेतांबरपरिधानरूपराम। गीयकविनिर्जितामरसुंदरीकखांतःपुरदर्शनं कृतं सा पारिणामिकी बुद्धिः। स हि नंदिषेणस्य तादृशमंतःपुरं नंदिषेणपरित्यक्तं दृष्ट्वा दृढतरं संयमे स्थिरीबभूव, ॥ 6 ॥ 'धणदत्तेत्ति धनदत्तस्य सुंसुमाया निजपुत्र्याः चिलातीपुत्रेण मारितायाः कालं अपेक्ष्य यत् पललभ क्षणं सा पारिणामिकी बुद्धिः॥7॥ 'सावगेऽत्ति कोऽपि श्रावका प्रत्याख्यातपरस्त्रीसंभोगः कदाचित् निजजायासखीं अवलोक्य तत्र 5. अतीव अध्युपपन्नः, तं च तादृशं दृष्ट्वा तत् भार्या अचिंतयत् । नूनं एष यदि कथं अपि एतस्मिन्नध्यवसाये वर्तमानो म्रियते तर्हि नरकगति तिर्यग्गतिं वा याति तस्मात् करोमि कंचित् उपायमिति, तत एवं चिंतयित्वा स्वपति अभाणीत्-मा त्वं आतुरी भूः, अहं ते तां विकालवेलायां संपादयिष्यामि, तेन प्रतिपन्न, ततो विकालवेलायां ईपदंधकारे जगति प्रसरति खसख्या वस्त्राणि आभरणानि परिधाय सा स्वसखीरूपेण रहसि तं उपासृपत् । स च सेयं मद्भार्यासखीति अवगम्य तां परिभुक्तवान् , परिभोगे च कृतेऽपगतकामाध्यवसायोस्मरत् च प्रागू गृहीतं व्रतं, ततो व्रतभंगो मे समुदपादि इति खेदं कत्तु प्रवृत्तः, ततस्तद्भार्या तस्मै यथावस्थितं निवेदयामास । ततो मनाक् स्वस्थीवभूव, गुरुपादमूलं च गत्वा दुष्टमनःसंकल्पनिमित्तव्रतभंगविशुद्ध्यर्थं प्रायश्चित्तं प्रतिपन्नवान्, श्राविकायाः पारिणामिकी बुद्धिः॥8॥ 'अमचेऽत्ति वरधनुपितुः अमात्यस्य ब्रह्मदचकुमारविनिर्गमनाय यत् सुरंगाऽऽखननं, सा पारिणामिकी । बुद्धिः॥9॥12॥ 'खमएऽति क्षपकस्य कोपवशेन मृत्वा सर्पत्वेन उत्पन्नस्य ततोऽपि मृत्वा जातराजपुत्रस्य प्रव्रज्याप्रतिपत्तौ चतुरः क्षपकान् पर्युपासीनस्य योजनवेलायां तैः क्षपकैः पात्रे निष्ठयत निक्षेपेऽपि क्षमाकरणं आत्मनिंदनं क्षपकगुणप्रशंसा सा पारिणामिकी ॥ 127 ॥
Page #130
--------------------------------------------------------------------------
________________ | अवचूरिसमलंकृतम् 2064 नन्दिसूत्रम् बुद्धिः॥10॥ 'अमचपुत्तेति अमात्यपुत्रस्य वरधनुर्नाम्नो ब्रह्मदत्तकुमारविषये दीर्घपृष्ठस्वरूपज्ञापनादिषु तेषु तेषु प्रयोजनेषु पारिणामिकी ट्र वृद्धिः ॥11॥'चान्न्के ति चाणक्यस्य चंद्रगुप्तराज्यं अनुशासतो भांडागारे निष्टिते सति यदेकदिवसजाताऽश्वादियाचनं सा पारि॥128॥ ंणामिकी बुद्धिः ॥ 12 ॥ 'थूलभद्देऽत्ति स्थूलभद्रस्वामिनः पितरि मारिते नंदेन अमात्यपदपालनाय प्रार्थ्यमानस्यापि यत्प्रव्रज्या प्रतिपत्तिकरणं सा पारिणामिकी बुद्धिः॥13 ॥ 'नासिकसुंदरी नंदेंचि नाशिक्यपुरे सुंदरीभर्तुः नंदस्य भ्रात्रा साधुना यत् मेरुशिरसि नयनं यच्च देवमिथुनकं दर्शितं सा पारिन्नामिकीबुद्धिः॥ 14 ॥ 'वैरेत्ति वज्रस्वामिनो बालभावेऽपि वर्तमानस्य मातरं अवगणय्य संघबहुमानकरण सा पारिणामिकी बुद्धिः ॥15॥'clnnaahnn'tti कोऽपि राजा तरुणैः व्युग्राह्यते यथा देव! तरुणा एव पार्श्वे धियंतां, किं स्थविरैः वलिपलितविशोभितशरीरैः?, ततो राजा तान् प्रति परीक्षानिमित्तं ब्रूते-यो मां शिरसि पादेन ताडयति तस्य को दंड इति ?, ते पाहुः-तिलमात्राणि खंडानि स विकृत्य मार्यते इति, ततः स्थविरान् प्रपच्छ-तेऽवोचन्-देव! परिमाव्य कथयामः, ततस्तैः एकांते गत्वा चिंतितं-को नाम हृदयवल्लभा देवीमतिरिच्य अन्यो देवं शिरसि ताडयितुं ईष्टे, हृदयवल्लभा च देवी विशेषतः सन्माननीया इति, ततस्ते समागत्य राजानं विज्ञपयामासुः-देव! स विशेषतः सत्कारणीय इति, ततो राजा परितोष उपागतस्तान् प्रशंसितवान्-को नाम वृद्धान् विहाय अन्य एवंविधबुद्धिभाग् भवति ?, ततः सदैव स्थविरान् पार्श्वे धारयामास न तरुणान् इति । राज्ञः स्थविराणां [च] पारिणामिकी बुद्धिः ॥ 16 ॥ 'आमंडेऽत्ति कृत्रिममामलकमिति, कठिनत्वात् अकालत्वाच्च केनापि यथावस्थितं ज्ञातं तस्य पारिणामिकी बुद्धिः॥ 17 ॥ 'maNI'ti कोऽपि सपों वृक्षं आरुह्य सदैव पक्षीणां अंडानि भक्षयति, अन्यदा च वृक्षस्थितो निपातितः, मणिश्च तस्य तत्र एव क्वचिन् प्रदेशे स्थितः, तस्य च वृक्षस्य अधस्तात् योऽस्ति, उपरिस्थितमणिप्रभाविच्छुरितं च सकल हा॥128॥
Page #131
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् नन्दिसूत्रम् मपि कूपोदकं रक्तीभृतं उपलक्ष्यते, कूपात् आकृष्टं च स्वाभाविकं दृश्यते । एतच्च बालकेन केनापि निजपितुः स्थविरस्य निवेदितं, सोऽपि तत्र समागत्य सम्यक् परिभाव्य मणिं गृहीतवान् । तस्य पारिणामिकी बुद्धिः॥18॥ 'सप्पत्ति सर्पस्य चंडकौशिकस्य 1129 ॥ भगवंतं प्रति या चिंताऽभूत्-ईदृग् अयं महात्मा इत्यादिका सा पारिणामिकी बुद्धिः॥ 19 ॥ 'khaggi'ti, कोऽपि श्रावकः प्रथमयोवनमदमोहितमना धर्म अकृत्वा पंचत्वमुपगतः खड्गः समुत्पन्नः, यस्य गच्छतो द्वयोः अपि पार्श्वयोः चर्माणि लंबते, सजीवविशेषखड्गः, स च अटव्यां चतुःपथे जनं मारयित्वा खादति, अन्यदा च तेन यथा गच्छतः साधून दृष्टवान् , स च आक्रमितुं न शक्नोति । ततस्तस्य जातिस्मरणं भक्तप्रत्याख्यानं देवलोकगमनं, तस्य पारिणामिकी बुद्धिः ॥ 20 ॥ 'थुमति, विशालायां पुरि कूलवालकेन विशालाभंगाय यत् मुनिसुव्रतस्वामिपादुकास्तूपोल्खातनं सा पारिणामिकी बुद्धिः॥ 21 ॥ पारिणामिक्या बुद्धेः एवं आदीनि उदाहर। णानि 'setta'mityAdi तत् एतत् अश्रुतनिश्रितम् । से किं तं सुअनिस्सियं ? सुअनिस्सियं चउविहं पन्नत्तं, तं जहाउग्गह इहा' अवाओऽधारणा । से किं तं उग्गहे ? उग्गहे दुविहे पन्नत्ते, तं जहा-अत्थुग्गहे अ वंजणुग्गहे a। से किं तमित्यादि । अथ किं तत् श्रुतनिश्रितं मतिज्ञान?, गुरुः आह-श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञप्त, तद्यथा-अवग्रहहै। ईहा-अपायो-धारणा च, तत्र अवग्रहणं अवग्रहः, अनिर्देश्यसामान्यमात्ररूपार्थग्रहणं इत्यर्थः, / तथा ईहनं ईहा, सत्भूतार्थपर्यालोचन-2 न. सू. 11 ॥ रूपा चेष्टा इत्यर्थः । किं उक्तं भवति ? अवग्रहात् उत्तरकालं अवायात् पूर्व सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भतार्थविशेषपरि ॥ 129 ॥ RROR
Page #132
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरि समलंकृतम् ॥ 130 ॥ त्यागाभिमुखः-प्रायो अत्र मधुरत्वादयः शंखादिधर्मा दृश्यते न खरकर्कशनिष्ठुरतादयः शाङ्गादिशब्दधा इति एवंरूपो मतिविशेष ईहा, तथा तस्य एव अवगृहीतस्येहितस्थार्थस्य निर्णयरूपोऽध्यवसायोऽवायः शांख एव अयं, शाङ्ग एव अयं इत्यादिरूपोऽवधारणास्मकः प्रत्ययोज्वाय इत्यर्थः । तस्य एव अर्थस्य निर्णीतस्य धारणं धारणा, सा च त्रिधा-अविच्युतिः वासना स्मृतिश्च, तत्र तदुपयोगात् अविच्यवनं अविच्युतिः, सा च अंतर्मुहर्चप्रमाणा, ततः तया आहितो यः संस्कारः सा वासना, सा च संख्येयमसंख्येयं वा कालं यावत् भवति । ततः कालांतरे कुतश्चित्तादृशार्थदर्शनादिकारणात् संस्कारस्य प्रबोधे यत् ज्ञानं उदयते-तत् एव इदं यन्मया प्रार उपलब्धं इत्यादिरूपं सा स्मृतिः । उक्तं च-"तदनंतरं तदत्याविच्चवणं जो उ वासणाजोगो । कालांतरे जं पुण अणुसरणं धारणा । सा उ ॥ 1 ॥ " एताश्च अविच्युतिवासनास्मृतयो dhrnnlkssnnsaamaanyaa'nvrthyogaaddhaarnnaashbdvaacyaaH|| अथ कोऽयं अवग्रहः 1, सरिराह-अवग्रहो द्विविधः प्रज्ञप्तः, तद्यथा-अर्थावग्रहश्च व्यंजनावग्रहश्च, तत्र अर्थ्यते इत्यर्थः अर्थस्थावग्रहणं अर्थावग्रहः सकलरूपादिविशेषनिरपेक्षानिर्देश्यसामान्यमात्ररूपार्थग्रहणं एकसामयिक इत्यर्थः, तथा व्यज्यतेऽनेन अर्थः प्रदीपेनेव घट इति व्यंजनं, तच्च उपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणतद्रव्याणां च परस्परं संबंधः, संबंधे सति सोऽर्थः शब्दादिरूपः । श्रोत्रादींद्रियेण व्यंजितुं शक्यते, न अन्यथा, ततः संबंधो व्यंजनं, व्यंजनेन-संबंधेन अवग्रहणं संबध्यमानस्य शब्दादिरूपस्यार्थस्य । अव्यक्तरूपः paricchedo vyNjnaavgrhH| अथवा व्यज्यंते इति व्यंजनानि, 'कृत् बहुलं' इति वचनात् कर्मण्यनट्, संप्रति तु व्यंजनावग्रहात् ऊर्दू अर्थावग्रह इति क्रमं आश्रित्य प्रथमं व्यंजनावग्रहस्वरूपं प्रतिपिपादयिषुः शिष्यः प्रश्नं करोति से किं तं वंजणुग्गहे ? वंजणुग्गहे चउबिहे पन्नत्ते, तं जहा RS NEERIES RSSC
Page #133
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 131 ॥ सोइंदियवंजणुग्गहे, घाणेंदियवंजणुग्गहे, जिभिदियबंजणुग्गहे, फासिंदियवंजणुग्गहे । सेत्तं बंजणुग्गहे । अथ कोऽयं व्यंजनावग्रहः 1, आचार्य आह-व्यंजनावग्रहः चतुर्विधः प्रज्ञप्तः, तद्यथा - 'श्रोत्रंद्रियव्यंजनावग्रह' इत्यादि, अत्र आह - सत्सु पंचसु इंद्रियेषु षष्ठे च मनसि कस्मात् अयं चतुर्विधो व्यावर्ण्यते ?, उच्यते, इह व्यंजनं उपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं संबंध उच्यते, संबंधचतुर्णां एव श्रोत्रंद्रियादीनां न नयनमनसोः, तयोः अप्राप्यकारित्वात्, आह-कथं अप्राप्यकारित्वं तयोः अवसीयते ?, उच्यते, विषयकृतानुग्रहोपघाताभावात्, तथाहि यदि प्राप्तं अर्थ चक्षुः मनो वा गृह्णीयात् तर्हि यथा स्पर्शनेंद्रियं स्रक्चंदनादिकं अंगारादिकं च प्राप्तमर्थं परिच्छिदन् तत्कृतानुग्रहोपघातभाग् भवति । तथा चक्षुः मनसी अपि भवेतां, विशेषाभावात् न च भवतः तस्मादप्राप्यकारिणी ते, ननु दृश्यते एव चक्षुषो विषयकृतौ अनुग्रहोपघातौ, तथाहि - घनपटलविनिर्मुक्ते नभसि सर्वतो निबिडजरठिमोपेतं कर प्रसरमभिसर्पयन्तमंशुमालिनमनवरतं अवलोकमानस्य भवति चक्षुषो विघातः, शशांककर कदंब कं यदि वा तरंगमालोपशोभितं जलं तरुमंडलं च शाड्वलं निरंतरं निरीक्ष्यमाणस्य च अनुग्रहः, तदेतदपरिभावित भाषितं यतो न ब्रूमः सर्वथा विषयकृतानुग्रहोपघातौ न भवतः, किं त्वेतावदेव वदामो-यदा विषयं विषयतया चक्षुरवलंबते तदा तत्कृतावनुग्रहोपघात तस्य न भवत इति तदप्राप्यकारि, शेषकालं तु प्राप्तेनोपघातकेनोपघातो भविष्यत्यनुग्राहकेण चानुग्रहः । अथ कतिविधोऽयमर्थावग्रहः 1, सूरिराह से किं तं अत्युग्गहे ? अत्थुग्गहे छिवहे पन्नत्ते तं जहा- सोइंदिय अवचूरिसमलंकृतम् ॥ 131 ॥
Page #134
--------------------------------------------------------------------------
________________ वन्दिसूत्रम् । / 132 / / अत्थुग्गहे । चखिदियात्थुग्गहे । घाणिदिय अत्युग्गहे । जिमिअत्युग । फासिंदियात्थुग्गहे । नोइंदिय अत्थुग्गहे । तस्स णं इमं एगहिआ नाणाघोसा नाणावंजणा पंच नामधिजा भवति, तं जहा -ओगेण्हणयी उवधारणयी सवणया अवलंबण्या मेहा । सेतं उग्गहे । अर्थावग्रहः पविधः प्रज्ञप्तः, तद्यथा - श्रोत्रेंद्रियार्थावग्रह इत्यादि, श्रोत्रंद्रियार्थावग्रहो व्यंजनावग्रहोत्तरकालं एकसामयिकं अनिर्देश्यसामान्यरूपार्थाऽवग्रहणं श्रवेंद्रियार्थावग्रहः, एवं घ्राणजिह्वास्पर्शनेंद्रियार्थावग्रहेष्वपि वाच्यं चक्षुर्मन सोस्तु व्यंजनावग्रहो न भवति, ततस्तयोः प्रथमं एव स्वरूपं द्रव्यगुणक्रियाविकल्पनातीतं अनिर्देश्यसामान्यमात्ररूपार्थाऽवग्रहणं अर्थावग्रहोञ्वसेयः ॥ तत्र नोईद्रियं मनः तच्च द्विधा द्रव्यरूपं भावरूपं च तत्र मनःपर्याप्तिनामकर्मोदयतो यत् मनः प्रायोग्यवर्गणादलिकं आदाय मनस्त्वेन परिणामितं तत् द्रव्यरूपं मनः, तथा द्रव्यमनोऽवष्टंभेन जीवस्य यो मननपरिणामः स भावमनः, तत्र इह भावमनसा प्रयोजनं तत्ग्रहणे हि अवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोतरेण भावमनसोऽसंभवात् भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थ केवलिनः, तत उच्यते - भावमनसा इह प्रयोजनं, तत्र नोइंद्रियेण - भावमनसाऽर्थावग्रहो द्रव्येंद्रियव्यापारनिरपेक्षो घटाद्यर्थस्वरूप परिभावनाऽभिमुखः प्रथमं एकसामयिको रूपाद्यूर्द्धाऽऽकारादिविशेषचिंता विकलो' निर्देश्यसामान्यमात्रर्चितात्मको बोधो नोइंद्रियार्थावग्रहः ॥ ' तस्य' सामान्येन अवग्रहस्य 'णं' इति वाक्यालंकारे 'अमूनि' वक्ष्यमाणानि एकार्थिकानि नानाघोषा - उदा वचूरिसमलंकृतम् ॥ 132 ॥
Page #135
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । अवचूरिसमलंकृतम ॥ 133 ॥ RECK तादयः स्वरविशेषाः, येषां तानि नानाघोषाणि, तथा नानाव्यंजनानि-कादीनि येषां तानि नानाव्यंजनानि, पंच नामानि एव नामधेयानि भवंति । 'तद्यथा' इति तेषां एव उपप्रदर्शने 'ओगेण्हणया' इत्यादि, इह अवग्रहः त्रिधा, तद्यथा-व्यंजनावग्रहः सामान्यार्थावग्रहो विशेषसामान्यार्थावग्रहश्च, तत्र विशेषसामान्यार्थावग्रह औपचारिकः, स च अनंतरमेव अग्रे दर्शयिष्यते, अवगृह्यते अनेन इत्यवग्रहणं,' करणेऽनट्' व्यंजनावग्रहः-प्रथमसमयप्रविष्टशब्दादिपुद्गलाऽऽदानपरिणामः, तत् भावोज्वग्रहणता । तथा धार्यतेऽनेन इति धारणं, उप सामीप्येन धारणं [उपधारणं] व्यंजनावग्रहे द्वितीयादिसमयेषु प्रतिसमयं अपूर्वापूर्वप्रविशच्छब्दादिपुद्गलाऽऽदानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुद्गलधारणपरिणामः तद्भाव उपधारणता, तथा श्रूयतेऽनेन इति श्रवणं एकसामयिकः सामान्यार्थावग्रहरूपो बोधपरिणामः तद्भावः श्रवणता, तथाऽवलंब्यते इति अवलंबनं, 'kudahula'miti वचनात् कर्मण्यनद्, विशेषसामान्यार्थावग्रहः । मेधा प्रथम विशेषसामान्यार्थावग्रह-मतिरिच्य उत्तरः सर्वोऽपि विशेषसामान्यार्थावग्रहः । तदेवमुक्तानि पंचापि नामधेयानि भिन्नार्थानि । 'से तं' इत्यादि निगमनं ॥ से किं तं ईहा ? ईहा छविहा पन्नत्ता, तं जहा-सोइंदियईहा, चक्खिदियईहा, घाणिदियईहा, जिभिदियईहा, फासिंदियईहा, नोइण्दियीहा। तीसे णं इमं एगद्विआ नाणाघोसा नाणावंजणा पंच नामधिजा भवंति, तं जहा आभोगणया' मग्गणयां गवेसणया~ चिंता विमंसा । सेत्तं ईहा । अथ का इयं ईहा ? पड्विधा प्रज्ञप्ता, तद्यथा-श्रोत्रंद्रियईहा इत्यादि, तत्र श्रोत्रंद्रियेण ईहा श्रोत्रंद्रियईहा श्रोत्रंद्रियार्थावग्रह । ॥ 133 ॥
Page #136
--------------------------------------------------------------------------
________________ | अवचूरि। समलंकृतम् नन्दिसूत्रम् । अधिकृत्य या प्रवृत्ता ईहा श्रोत्रंद्रियईहा इत्यर्थः । एवं शेषा अपि साधनीयाः, 'तीसे णं' इत्यादि सुगम, नवरं सामान्यत एकार्थिकानि, विशेषार्चितायां पुनः भिन्नार्थानि, तत्र आभोग्यतेऽनेन इति आभोगनं-अर्थावग्रहसमयसमनंतर एव सत्भूतार्थविशेषाभिमुखं आलोचनं ॥ 134 ॥ तस्य भाव आभोगनता । तथा मार्यतेऽनेन इति मार्गण-सद्भतार्थविशेषाभिमुखं एव तत् ऊर्द्ध अन्वयव्यतिरेकधर्मान्वेषणं तद्भावो मार्गणता, तथा-गवेष्यतेऽनेन इति गवेषणं-तत् ऊद्ध सत् भृतार्थविशेषाभिमुखं एवं व्यतिरेकधर्मत्यागतोऽन्वयधर्माध्यासालोचनं तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्भूतार्थविशेषचिंतनं चिंता । तत ऊर्द्ध क्षयोपशमविशेषात्स्पष्टतरं सद्भतार्थविशेषाभिमुखं एव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्वयधर्मविमर्शनं विमर्शः । 'से तं ईहा' इति निगमनम् । / से किं तं अवाए ? अवाए छविहे पन्नत्ते, तं जहा-सोइंदियावाए, चक्खिदियावाए, घाणिंदयावाए, जिभिदियावाए, फासिंदियावाए, नोइंदियावाए । तस्स णं इमं एगद्विआ नाणाघोसा नाणावंजणा पंच नामधिजा पन्नत्ता, तं जहा आउद्दणया~ पचाउट्टणयां अवाएं बुद्धी विन्नाणे । सेत्तं अवाए। 'से किं ते' इत्यादि, श्रोत्रंद्रियेण अवायः, श्रोत्रंद्रियनिमित्तं अर्थावग्रहं अधिकृत्य यः प्रवृत्तोऽपायः [स] श्रोत्रंद्रिय अपाय इत्यर्थः, दिएवं शेषा अपि भावनीयाः, 'तस्स गं' इत्यादि प्राग्वत् , अत्रापि सामान्यत एकाथिकानि, विशेषचिंतायां पुनः नानार्थानि, तत्र आवर्तते-ईहातो निवृत्यापायभावं प्रतिपक्ष्यभिमुखो वर्तते येन बोधपरिणामेन स आवर्तनः तद्भाव आवर्त्तनता, अर्थविशेषेषु उत्तरोत्तरेषु विवक्षितापाय प्रत्यासन्नतरा बोधविशेषाः ते प्रत्यावर्तनास्तद्भावः प्रत्यावर्त्तनता । तथा अपायो निश्चयः सर्वथा ईहाभावात् विनिवृत्तस्य अवधारणाऽवधारितं अर्थ अवगच्छतो यो बोधविशेषः सोऽपाय इत्यर्थः । ततस्तं एव अवधारितं अर्थ क्षयोपशमविशेषात CARXXX ॥134 ॥
Page #137
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् Cos अवचूरिसमलंकृतम् ॥ 135 ॥ स्थिरतया पुनः, पुनः स्पष्टतरं अवबुध्यमानस्य या बोधपरिणतिः सा बुद्धिः। तथा विशिष्टं ज्ञानं विज्ञानं-क्षयोपशमविशेषात् एव अवधारितार्थविषय एव तीव्रतरधारणाहेतुः बोधविशेषः । 'से त्वं अवाए' इति निगमनम् ॥ से किं तं धारणा ? धारणा छब्विहा पन्नत्ता, तं जहा सोइंदियधारणा, चक्खिदियधारणा, घाणिदियधारणा, जिभिदियधारणा, फासिंदियधारणा, नोइण्दिय्धार्न्ना। तस्स णं इमं एगहिआ नाणाघोसा नाणावंजणा पंच नामधिज्जा पन्नत्तं, तं जहा धारणा साधारणा ठवणा' पइट्ठा कोट्टे । सेत्तं धार्न्ना। 'से किं तं' इत्यादि सुगम, यावत् धारणा इत्यादि, अत्रापि सामान्यत एकार्थानि विशेषार्थचिंतायां पुनः भिन्नानि, तत्र अपायानंतरं अवगतस्य अर्थस्य अविच्युत्याऽन्तर्मुहूर्त कालं यावत् धरणं धारणा, ततस्तं एव अर्थ उपयोगात् च्युतं जघन्यतः अंतमुहूर्तात् उत्कर्षतोऽसंख्येयकालात परतो यत्स्मरणं सां धारणा, तथा स्थापनं स्थापना, अपायावधारितस्य अर्थस्य हृदि स्थापनं, वासना इत्यर्थः, अन्ये तु धारणास्थापनयोः व्यत्यासेन स्वरूपं आचक्षते । तथा प्रतिष्ठा [प] नं प्रतिष्ठा-अपायावधारितस्य एव अर्थस्य हृदि प्रभेदेन प्रतिष्ठापनं इत्यर्थः । कोष्ठ इव कोष्ठोऽविनष्टसूत्रार्थधारणं इत्यर्थः । सा इयं धारणा ॥ सम्प्रति अवग्रहादेः कालप्रमाणप्रतिपादनार्थ आहउग्गहे इकसमइए, अन्तोमुहुत्तिआ ईहा, अन्तोमुहत्तिए अवाए, धारणा संखेज्जं वा कालं असंखेज वा कालं । एवं अट्ठावीसैविहस्स आभिणिबोहियनाणस्स बंजणुग्गहस्स परूवणं क्रिस्सामि। पडिबोहगदिद्वंतेण । मल्लग दिटुंतेण य । से किं तं पडिबोहगदिलुतेण ? पडिबोहगदिढतेण-से जहा नामए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहिज्जा अमुगा अमुगत्ति, तत्थ चोअगे सरकर ॥ 135 ॥ SEARCESS%
Page #138
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् नन्दिसूत्रम् पन्नवगं एवं वयासी किं एगसमयपविठ्ठा पोग्गला गहणमागच्छंति दुसमयपविट्ठा पोग्गला गहणमागच्छति तिसमयपविट्ठा पोग्गला गहणमागच्छंति जाव दससमयपविट्ठा पोग्गला ॥ 136 ॥ गहणमागच्छंति संखिजसमयपविट्ठा पोग्गला गहणमागच्छंति असंखिजसमयपविट्ठा पोग्गला गहणमागच्छंति ? एवं वदंतं चोअगं पन्नवए एवं क्यासी-नो एगसमयपविट्ठा पोग्गला गहणमागच्छंति, नो दुसमयपोग्गला गहणमागच्छंति, नो तिसमयपविट्ठा पोग्गला गहणमागच्छति, जाव नो दससमयपविट्ठा पोग्गला गहणमागच्छंति, नो संखिजसमयपविट्ठा गहणमागच्छंति, असंखिजसमयपविट्ठा पोग्गला गहणमागच्छति । से तं पडियोहगदिटुंतेण । उग्गह इत्यादि, अवग्रहः अर्थावग्रह एकसामयिकः, आंतर्मुहर्तिकी ईहा, आंतर्मुहर्तिकोऽधायः, धारणा संख्येयं वा कालं असंख्येयं वा कालं, तत्र संख्येयवर्षायुषां संख्येयकालं असंख्येयवर्षायुषां असंख्येयकालं, सा च धारणा संख्येयं असंख्येयं वा कालं यावत् वासनारूपा द्रष्टव्या, अविच्युतिस्मृत्योः अजघन्य उत्कर्षेण अंतर्मुहर्तप्रमाणत्वात् , एवं उक्केन प्रकारेण [कथं] अष्टाविंशतिविधता इति, उच्यते, चतुर्दा व्यंजनावग्रहः, पोढार्थावग्रहः, षोढा ईहा, षडियोऽपायः, षोढा धारणा इति अष्टाविंशतिविधता, एवं अष्टाविंशतिविधस्य आभिनियोधिकज्ञानस्य संबंधी यो व्यंजनावग्रहः, तस्य स्पष्टतरस्वरूपपरिज्ञापनाय प्ररूपणां करिष्यामि । कथमित्याह-प्रतिबोधकदृष्टांतेन मल्लकदृष्टांतेन च, तत्र प्रतिबोधयति इति प्रतियोधकः-सुप्तस्य उत्थापकः स एव दृष्टांतः प्रतिबोधकदृष्टांतः तेन, मल्लक-शरावं है तदेव दृष्टांतो मल्लकदृष्टांतः तेन, अथ केयं प्रतिबोधकदृष्टांतेन, इयं व्यंजनावग्रहस्य प्ररूपणा इति शेषः । आचार्य आह-प्रतिबोधक ॥ 136 ॥
Page #139
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् नन्दि सूत्रम् । दृष्टांतेन इयं व्यंजनावग्रहप्ररूपणा, स यथानामको-यथासंभवनामधेयकः कोऽपि पुरुषः, अत्र सर्वत्रापि एकारो मागधिकभाषा लक्षणानुसरणात, तच्च प्रागेव अनेकश उक्तं, किंचिदनिर्दिष्टनामानं यथासंभवनामकं पुरुष प्रतिबोधयेत् । कथमियाह-'अमुकामुक ॥ 137 ॥ इति, तत्र एवं उक्ते सति चोदको ज्ञानावरणकम्मोदयतः कथितमपि सूत्रार्थ अनवगच्छन् प्रश्नं चोदयति इति चोदकः, यथावस्थितं सूत्रार्थ प्रज्ञापयति इति प्रज्ञापको-गुरुः, तं एवं' वक्ष्यमाणेन प्रकारेण अवादीत् । भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थः, बदनप्रकार एवं दर्शयति-किं एकसमयप्रविष्टाः संख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छंति, नवरमयं प्रतिषेधः स्फुटप्रतिभासरूपार्था-1 वग्रहलक्षणविज्ञानग्राह्यता अधिकृत्य वेदितव्यो, यावता पुनः प्रथमसमयादपि आरभ्य किंचित् किंचिदव्यक्तग्रहणमागच्छंति इति प्रतिपत्तव्यं ?, 'जं च वंजणोम्गहणमिति भणियं विनाणमबत्तं इति वचनप्रामाण्यात् । असंखेजेत्यादि, आदित आरभ्य प्रतिसमयप्रवेशेन असंख्येयान् समयान् यावत् ये प्रविष्टास्ते असंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छंति-अर्थावग्रहरूपविज्ञानग्राह्यतां उप पर्यते ॥ असंख्येयसमयप्रविष्टेषु तेषु चरमसमये अर्थावग्रहविज्ञानं उपजायते इत्यर्थः । अर्थावग्रहविज्ञानात् च प्राक् सर्वोऽपि व्यंजनाविग्रहः, एषा प्रतिबोधकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । व्यंजनावग्रहस्य च कालो जघन्यत आवलिकाऽसंख्येयभागः, उत्कर्षतः संख्येया आवलिकाः, ता अपि च संख्येया आवलिका प्राणापानपृथक्त्वकालमाना वेदितव्याः, यत उक्तं-"वंजणावग्गहकालो आवलिया असंखभागतल्लो उ । थोत्रौकोसो पुण आणापाणुपुहुत्तंत्ति । 1 / " 'सेतू' इत्यादि निगमनम् । सा इयं प्रतिबोधकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । से किं तं मल्लगदिट्टतेण । मल्लगदिवतेण से जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय RECORPORATE ॥ 13 //
Page #140
--------------------------------------------------------------------------
________________ नन्दिसत्रम् अवचूरि ॥ 138 ॥ समलंकृतम् तत्थेगं उदगबिंदुं पक्खेविजा से नढे । अन्नेऽवि पक्खित्ते सेऽवि नवे । एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जे णं तं मल्लगं रावेहीत्ति, होही से उदगबिंदू जे णं तंसि मल्लगंसि ठाहिति, होही से उदगबिंदू जेणं तं मल्लगं भरिहिति, होही से उदगबिंदू जेणं तं मल्लगं पवाहेहिति एवामेव पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं अणंतेहिं पोग्गलेहिं जाहे त्तं वंजणं पूरिअं होइ ताहे हुंति करेइ । नो चेव णं जाणइ केवि एस सद्दाइ तओ ईहं पविसह, तओ जाणइ अमुगे एस सद्दाइ । तओ अवायं पविसइ तओ से उवगयं हवह, तओ णं धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं, असंखिजं वा कालं । से जहा नामए केइ पुरिसे अव्वत्तं सदं सुणिज्जा तेणं सहोत्ति उग्गहिए, नो चेवणं जाणइ के वेस सद्दाइ तओ ईहं पविसह, तओ जाणइ अमुगे एस स्द्दे। तओ णं अवायं पविसइ, तओ से उवगयं हवै, तओ धारणं पविसइ, तओ णं धारेइ संखिज्ज वा कालं असंखिच्न वा कालं । से जहा नामए केई पुरिसे अब्बत्तं रूवं पासेजा तेणं रूवत्ति उग्गहिए नो चेव णं जाणइ के वेस रूवत्ति, तओ ईहं पविसइ तओ जाणइ अमुगे एस रूवेत्ति, तओ अवायं पविप्सइ, तओ से उगवयं हवै । तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिनं वा कालं । से जहा नामए केई पुरिसे अव्वत्तं गंधं अग्घाइज्जा तेणं गंधेत्ति उग्गहिए नो चेवणं जाणइ के वेस गंधत्ति । तओ ईहं पविसइ, तओ जाणइ अमुगे एस गंधे, तओ अवायं पविसइ, तओ से उवगयं हवै । / / 138 ॥
Page #141
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतर ॥ 139 ॥ तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिजं vA kaalN। se जहा नामए केई पुरिसे अब्बत्तं रसं आसाइजा तेणं रसोत्ति उग्गहिए नो चेव णं जाणइ, के वेस रसेत्ति, तओ ईहं पविसइ, तओ जाणइ अमुगे एस रसे, तओ अवार्य पविसइ, तओ से उवगयं हवै, तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिजं वा कालं । से जहा नामए पुरिसे अव्वत्तं फासं पडिसंवेइज्जा, तेणं फासेत्ति उग्गहिए, नो चेव णं जाणइ, के बेस फासओत्ति, तओ ईहं पविसइ, तओ जाणइ अमुगे एस फासे, तओ अवायं पविसइ, तओ से उवगयं हवै, तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिजं vA kaalN। se जहा नामए केई पुरिसे अव्वत्तं सुमिणं पासिजा, तेणं सुमिणोत्ति उग्गहिए, नो चेव णं जाणइ, के वेस सुमिणोत्ति, तओ ईह पविसइ, तओ जाणइ अमुगे एस सुमिणे, तओ अवायं पविसइ, तओ से उवगयं हवै, तओ धारणं पविसइ, तओ धारेइ संखिजं वा कालं असंखिजं वा कालं । सेत्तं म्ल्ल्ग्दिद्ध्तेन्न्। अथ केयं मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा ?, सूरिराह-मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । सो निर्दिष्टस्वरूपो यथानामकः कश्चित् पुरुषः 'आपाकशिरसः' आपाकः प्रतीतः तस्य शिरसो मल्लकं-शरावं गृहीत्वा, इदं हि किल रूक्षं भवति । ततोऽस्योपादानं, तत्र मल्लके एकं उदकबिंदुं प्रक्षिपेत् स नष्टः, तत्र एव तत् भावपरिणतिं आपन्न इत्यर्थः । ततो द्वितीयं प्रक्षिपेत् सोऽपि विनष्टः, ए प्रक्षिप्यमाणेषु 2 भविष्यति स उदकबिंदुः यः तत् मल्लक राही' इति देश्योऽयं शब्दः, आर्द्रतां नेष्यति, शेषं सार 139 ॥
Page #142
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 140 ॥ सुगमं 'यावत्' एवमेव इत्यादि, एवमेव उदकविदुभिः इव निरंतरं प्रक्षिप्यमाणैः 2 अनंतैः शब्दरूपतापरिणतैः पुद्गलैः यदा तद् व्यंजनं पूरितं भवति तदा हुं करोति हुंकारं मुंचति । तदा तान् पुद्गलान् अनिर्देश्यरूपतया परिच्छिनत्ति इति भावार्थः । अत्र व्यंजनशब्देन उपकरणेंद्रियं शब्दादिपरिणतं वा द्रव्यं तयोः संबंधी वा गृह्यते, न कश्चिद्विरोधः । तत्र यदा व्यंजनं उपकरणेंद्रियं अधिक्रियते तदा पूरितं इति कोऽर्थः ? परिपूर्णभूतं व्याप्तं इत्यर्थः । यदा व्यंजनं द्रव्यं अभिगृह्यते तदा पूरितं इति - प्रभूतीकृतं स्वप्रमाणमानीतं स्वव्यक्तौ समर्थीकृतं इत्यर्थः यदा तु व्यंजनं द्वयोरपि संबंधो गृह्यते तदा पूरितं इति किं उक्तं भवति ? - तावत् संबंधोऽभूत् । यावति सति ते शब्दादिपुद्गला ग्रहणं आगच्छंति, अर्थावग्रहरूपेण ज्ञानेन तं अर्थ गृह्णति, तं च नामजात्यादिकल्पनारहितं, तथा च आह-न पुनः एवं जानाति क एष शब्दादिः अर्थ इति स्वरूपद्रव्यगुणक्रियाविशेषकल्पनारहितं अनिर्देश्यं सामान्यमात्रं गृह्णाति इत्यर्थः, एवं रूपसामान्यमात्रग्रहणकारणत्वात् अर्थावग्रहस्य, एतस्माच्च पूर्वः सर्वोऽपि व्यंजनावग्रहः, एषा मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रहवलप्रवर्त्तितम् । तत ईहां प्रविशति किं इदमिदं इति विमर्श कर्तुं आरभते, 'ततः' ईहानंतरं क्षयोपशमविशेषभावात् जानाति -अमुक एष शब्दादिः इति, ततः एवंरूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति । ततोऽपायानंतरं अंतर्मुहूर्त्तकालं यावत् उपगतं भवति - सामीप्येन आत्मनि शब्दादिज्ञानं परिणतं भवति । अविव्युतिः अंतर्मुहूर्त्तकालं यावत् प्रवर्त्तते इत्यर्थः, ततो धारणां प्रविशति, सा च धारणा वासनारूपा द्रष्टव्या, यत आह-ततो धारणायां प्रवेशात् ' N' इति वाक्यालंकारे संख्येयं वा असंख्येयं वा कालं हृदि धारयति, तत्र संख्येयवर्षायुष्कः संख्येयं कालं, असंख्येयवर्षायुष्कस्तु असंख्येयकालं । अत्राह सुप्तमंगीकृत्य पूर्वोक्तप्रकारः सर्वोऽपि घटते, जाग्रतस्तु शब्दश्रवणसमनंतरं एवं अवग्रहः - इहाव्यतिरेकेण अवचूरिसमलंकृतम् ॥ 140 ॥
Page #143
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 141 ॥ न. सू. 12 अवायज्ञानं उपजायते, तथाप्रतिप्राणिसंवेदनात् । तत् निषेधार्थं आह-स यथानामकः कश्चित् जाग्रत् अपि पुरुषोऽव्यक्तं शब्दं शृणुयात्, अव्यक्तमेव प्रथमं शब्दं शृणोति, अव्यक्तं नाम अनिर्देश्यस्वरूपं नामजात्यादिकल्पनारहितं, अनेन अवग्रहं आह-अर्थावग्रहथ श्रोत्रेंद्रियस्य संबंधी व्यंजनावग्रहमंतरेण न भवति ततो व्यंजनावग्रहोऽपि उक्तो वेदितव्यः । अत्राह - ननु एवं क्रमो न कोऽपि उपलभ्यते, किंतु प्रथमत एव शब्दापायज्ञानं उपजायते, सूत्रेऽपि च अव्यक्तं इति शब्दविशेषणं कृतं, ततः अयं अर्थो व्याख्येयःअव्यक्तं- अनवधारितशांखशार्ङ्गादिविशेषं शब्दं शृणुयादिति इदं च व्याख्यानं उत्तरसूत्रं अपि संवादयति, तेन प्रमात्रा शब्द इति अवगृहीतं, न पुनरेवं जानाति - क एषः शब्दः शांखः शार्ङ्ग इति वा ?, सद्दाइ इति, अत्र आदिशब्दात् रसादिषु अपि अयमेव न्याय इति ज्ञापयति, तत ईहां प्रविशति इत्यादि सर्व संबद्धमेव, तदेतदयुक्तं, सम्यग् वस्तुतत्वापरिज्ञानात्, इह हि यत् किमपि वस्तु निश्रीयते तत्सर्व ईहापूर्वकमनी हितस्य सम्यनिश्चितत्वायोगात्, न खलु प्रथमाक्षिसन्निपाते सति धूमदर्शनेऽपि यावत् किं अयं धूमः ? किंवा मशकवर्तिः इति विमृश्य धूमगतकंठक्षणनकालीकरण सोष्मतादिधर्म्मदर्शनात् सम्यक् धूमं धूमत्वेन विनिश्चिनोति तावत् स धूमो निश्चितो भवति । अनिवर्त्तितशंकतथा तस्य सम्यकू निश्चितत्वायोगात्तस्मात् अवश्यं यो वस्तुविशेषनिश्चयः स ईहापूर्वकः, शब्दोऽयं इति च निश्चयो रूपादिव्यवच्छेदात् ततोऽवश्यं इतः पूर्व ईहया भवितव्यम् । ईहा च प्रथमतः सामान्यरूपेण अवगृहीते भवति, न अनवगृहीते, न खलु सर्वथा निरालंबनं ईहनं कापि भवत् उपलभ्यते, न चानुपलभ्यमानं प्रतिपत्तुं शक्नुमः । सर्वस्यापि प्रेक्षावतां प्रतिपत्तेः प्रमाणमूलत्वात्, अन्यथा प्रेक्षावत्ताक्षतिप्रसक्तेः तस्मात् ईहायाः प्रागवग्रहोऽपि नियमात् प्रतिपत्तव्यः । अवग्रहथ शब्दोऽयं इति ज्ञानात् पूर्व प्रवर्त्तमानोऽनिर्देश्यसामान्यमात्रग्रहणरूप एव उपपद्यते, न अन्यः, अत एव उक्तं सूत्रकृता- 'अव्यक्तं अवचूरिसमलंकृतम् ॥ 149 ॥
Page #144
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् *EX अवचूरि। समलंकृतम् ॥ 142 ॥ शब्दं शृणुयादिति, किं उक्तं भवति?-शब्दव्यत्यापि व्यक्तं न शृणोति, किंतु सामान्यमा अनिर्देश्यं गृह्णाति इत्यर्थः । इह यदि वस्तु सुबोधं भवति विशिष्टश्च मतिज्ञानावरणक्षयोपशमो वर्तते । ततोऽतमुहूर्त्तकालेन नियमात् तद्वस्तु विनिश्चिनोति, यदि पुनः वस्तु दुर्योधं न च तथाविधो विशिष्टो मतिज्ञानावरणक्षयोपशमः तत ईहोपयोगात् अच्युतः पुनः अंतर्मुहूर्त कालं ईहते । एवं ईहोपयोगाविच्छेदेन प्रभूतानि अंतर्मुहर्तानि यावत् ईहते । तत ईहानंतरं जानाति-अमुक एषोऽर्थः इति । इदं च ज्ञानं अवायरूपं, ततोऽस्मिन् ज्ञाने प्रादुर्भवति 'ग' इति वाक्यालंकारेऽपायं प्रविशति । ततः 'से' तस उपगतं-अविच्युत्या सामीप्येन आत्मनि परिणतं भवति, ततो धारणं-वासनारूपां प्रविशति । संख्येयं असंख्येयं वा कालं । 'एवं' अनेन क्रमप्रकारेण एतेन पूर्वदर्शितेन अमिलापेन शेषेषु अपि चक्षुः आदिषु इंद्रियेषु अक्ग्रहादयो चाच्याः। नवरं अभिलापविषये 'अव्वत्तं सई सुणिजा' इति अस्य स्थाने 'अन्वत्तं रूपं पासेजा' इति वक्तव्यम् । उपलक्षणं एतत्तेन सर्वत्रापि शब्दस्थाने रूपं इति वक्तव्यं, तद्यथा-'तेणं स्वेत्ति उग्गहिए' इत्यादि तदवस्थं एव, नवरं इह व्यंजनावग्रहो न व्याख्येयः, अप्राप्यकारित्वात् चक्षुषो, घ्राणेंद्रियादिषु तु व्याख्येयः, एवं घ्राणेंद्रियविषये-'अब्बत्तं गंधं अग्धाइजा' इत्यादि वक्तव्यं, जिडेंद्रियविषये, अवत्तं रसं आसाएजा' इत्यादि, स्पर्शनेंद्रियविषये 'अवत्तं फासं पडिसंवेइजा' इत्यादि, यथा च शब्द इति निश्चिते तत् उत्तरकालं उत्तरधर्मजिज्ञासायां किं शांखः? किंवा शाङ्गः? इत्येवंरूपा ईहा प्रवर्तते तथा रूपं इति निश्चिते तदुत्तरकालं उत्तरधर्मजिज्ञासायां किं अयं स्थाणुः किं वा पुरुषः? इत्यादिरूपा प्रवर्तते, एवं घ्राणेंद्रियादिषु अपि समानगंधादीनि वस्तूनि ईहाऽऽलंबनानि वेदितव्यानि । स यथानामकः कोऽपि पुरुषोऽव्यक्तं खमं प्रतिसंवेदयेत् । अव्यक्तं नाम सकलविशेषविकलं अनिर्देश्यं इति प्रज्ञापकः सूत्रकारो वदति, स तु प्रतिपत्ता स्वमादिव्यक्तिविकलं किंचित् अनिर्देश्य एव तदानीं गृह्णाति, तथा तेन ॥ 142 ॥
Page #145
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । अवचूरिसमलंकृतम् ॥ 143 ॥ प्रतिपत्ता 'सुविणोत्ति उग्गहिए' इति खममिति अवगृहीतम् , अत्रापि स्वम इति प्रज्ञापको वदति । स तु प्रतिपत्ता अशेषविशेषवियुक्त एव अवगृहीतवान् , तथा च आह-न पुनः एव जानाति-[क] एष स्वप्न इति ? खाम इति अपि तं अर्थ न जानाति इति भावः, ततः ईहां प्रवि- शति इत्यादि प्रावत् । एवं स्वभं अधिकृत्य नोइंद्रियस्य अर्थावग्रहादयः प्रतिपादिताः । अनेन च उल्लेखेनान्यत्रापि विषये वेदितव्याः, तदेवं मल्लकदृष्टांतेन व्यंजनावग्रहप्ररूपणां कुर्वता प्रसंगतो अष्टाविंशतिसंख्या अपि-मतिज्ञानस्य भेदाः सप्रपंचं उक्ताः । संप्रति मल्लक। दृष्टांत उपसंहरति । 'सा इयं' मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । एते च अवग्रहादयो अष्टाविंशतिभेदाः प्रत्येकं बह्वादिभिः सेतरैः सर्व संख्यया दशसंख्यभेदैः भिद्यमाना यदा विवक्ष्यते तदा षटत्रिंशत् अधिकं भेदानां शतत्रयं भवति । संप्रति पुनः द्रव्यादिमेदतः चतुःप्रकारतां आहतं समासओ चउविहं पन्नतं तं जहा-दव्यओ, खित्तओ, कालओ, भावओ । तत्थ दवओ णं आभिणियोहियनाणी आएसेणं सवाई दवाई जाणैन पासइ । खेत्तओ णं आभिणियोहिय नाणी आएसेणं सर्व खेत्तं जाणैन पासइ । कालओ णं आभिणिबोहियनाणी आएसेणं सव्वं कालं जाणइ न पासइ । भावओ णं आभिणिबोहियनाणी आएसेणं सब्वे भावे जाणइ न paash। उग्गहईहाऽवाओ य धारणा एव हुंति चत्तारि ॥ आभिणियोहियनाणस्स भेयवत्थू समासेणं ॥ 1 ॥ अत्थाणं उग्गहणमि उग्गहे, तह विआलणे ईहा ॥ ववसायंमि अवाओ, धरणं पुण धारणं बिति॥2॥ उग्गह इकं समयं, ईहावाया मुहुत्तमद्धं तु ॥ कालमसंखं संखं च, धारणा होइ नायब्बा ॥ 3 ॥ RECESS // 143 //
Page #146
--------------------------------------------------------------------------
________________ नन्दिनम् ॥ 144 ॥ पुढं सुणेइ सद्द, रूवं पुण पासह अपुढं तु ॥ गंध रसं च फासं च, बद्धपुढं वियागरे ॥ 4 ॥ भासासमसेढीओ, सद्दं जं सुणै मीसियं सुणै ॥ वीसेढी पुण सद्दं, सुणह नियमा पराधाए ॥ 5 ॥ ईहा अपोह वीमंसा, मग्गणा य गवेसणा ॥ सन्ना सई मई पन्ना, सव्वं आभिणिबोहिअं ॥ 6 ॥ सेत्तं आभिणिषोहियनाणपरोक्खं । (सेत्तं महनाणं ) 'तन्मतिज्ञानं ' ' 'समासतः' चतुर्विधं, प्रज्ञप्तं, तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतोऽणं' इति वाक्यालंकारे, आभिनिबोधिकज्ञानी 'आदेसेणं' ति आदेशः प्रकारः, स च द्विधा - सामान्यरूपो विशेषरूपश्च तत्र इह सामान्यरूपो ग्राह्यः, तत आदेशेन - द्रव्यजातिरूपसामान्योद्देशेन सर्वद्रव्याणि - धम्र्मास्तिकायदीनि जानाति किंचित् विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य प्रदेशाः तथा धर्मास्तिकायो गतिउपष्टंभहेतुः अमूर्त्तो लोकाकाशप्रमाण इत्यादि, न पश्यति -- सर्वात्मना धर्मास्तिकायादीन् न पश्यति । घटादिस्तु योग्यदेशावस्थितान् पश्यति अपि, अथवा आदेश इति सूत्रादेशः । तस्मात् सूत्रादेशात् सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति, न तु साक्षात्सर्वाणि पश्यति । ननु यत्सूत्रादेशतो ज्ञानं उपजायते तत् श्रुतज्ञानं भवति, शब्दार्थपरिज्ञानरूपत्वात् अथ च मतिज्ञानं अभिधीयमानं वर्त्तते तत्कथं आदेश इति सूत्रादेशो व्याख्यातः 1 तदयुक्तं, सम्यक् वस्तुतत्त्वापरिज्ञानात् । इह हि श्रुतभावितमतेः श्रुतोपलब्धेषु सूत्रानुसारमात्रेण येऽवग्रहेहापायादयो बुद्धिविशेषाः प्रादुःषंति ते मतिज्ञानं एव, न श्रुतज्ञानं, सूत्रानुसारनिरपेक्षत्वात् एवं क्षेत्रादिषु वाच्यं नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्रं लोकालोकात्मकम् । कालः सर्वाद्धारूपोऽतीतानागतवर्त्तमानरूप वा भावाच पंच संख्या औदयिकादयः, संप्रति संग्रहगाथां प्रतिपादयति- 'उग्गहो' इत्यादि, अवग्रहः - प्रानिरूपित अरिसमलंकृतस् ॥ 144 ॥
Page #147
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ शब्दार्थः । तथा ईहा अपायश्च, चशब्दः पृथगवग्रहादिस्वरूपस्वातंत्र्यप्रदर्शनार्थः, अवग्रहादयः परस्परं पर्याया न भवंति इति भावार्थः, 5/ अवनि अथवा चशब्दः समुच्चये, तस्य च व्यवहितः प्रयोगो धारणा च इत्येवं द्रष्टव्यम् । एवकारः क्रमप्रदर्शनार्थः, एवमनेन क्रमेण 'समासेन' ॥ 15 ॥ समलंकर संक्षेपेण चत्वारि आभिनिबोधिकज्ञानस्य भिद्यते इति मेदा विकल्पा अंशा इत्य्र्थ्ः। त एव वस्तूनि भवंति, तथाहि-न अनवगृहीतं ईद्यते न अनीहितं निश्चीयते न अनिश्चितं धार्यते इति ॥ 1 ॥ इदानीं एतेषां एव अवग्रहादीनां स्वरूपं प्रतिपिपादयिषुराह-अर्थानां-रूपादीनां अवग्रहणं चशब्दो अवग्रहणस्य अव्यक्तत्वसामान्यमात्रसामान्यविशेषविषयत्वापेक्षया खगतमेदवाहुल्यसूचकः, अवग्रहं ब्रुवते इति योगः, 'तथा' इति आनंतर्यविचारणं-पर्यालोचनं अर्थानां इति वर्त्तते, ईहा बुवते, तथा विविधोऽवसायो व्यवसायो-निर्णयः तं च अर्थानामिति वर्त्तते । अपायं ब्रुवते इति संसर्गः, धरणं पुनः अर्थानां अविच्युतिस्मृतिवासनारूपां धारणां ब्रुवते तीर्थकरगणधराः, ॥ 2 ॥ इदानीं । अभिहितस्वरूपाणां अवग्रहादीनां कालप्रमाण अभिधित्सुराह-अवग्रहोर्थावग्रहो नैश्वयिक एक समयं यावत् भवति, समयः परमनिकृष्टः कालविभागः, स च प्रवचनप्रतिपादितात् उत्पलपत्रशतव्यतिभेदोदाहरणात् जरत्पशाटिकापाटनदृष्टान्तात् च अवसेयः, व्यंजनावग्रहविशेषसामान्यार्थावग्रहौ तु पृथग् 2 अंतर्मुहूर्तप्रमाणौ ज्ञातव्यौ, ईहा च अपायश्च ईहापायौ, मुहूर्तो घटिकाद्वयप्रमाणः, कालविशेषः तखार्द्ध मुहूर्ताद्ध, तुशब्दो विशेषणार्थः, स च एतद्विशिनष्टि-व्यवहारापेक्षया एतमुहर्तार्द्ध इति उच्यते, परमार्थतः पुनः अंतमुहूर्तमयसेयं, अन्ये पुनः एवं पठंति-"मुहुत्तमंतं तु" अत्र मकारोज्लाक्षणिकः, तत एवं द्रष्टव्यं-मुहूर्तातः-मुहूर्तस्य अंतर्मध्य मुहूर्तातः, ॥ 14 ॥ अंतर्मुहूर्तमित्यर्थः । इह 'पारे मध्येऽतः पट्या वा' इति विकल्पेन अंतःशब्दस्य प्राग् निपातो भवति, ततः सूत्रे अंतम्शब्दस्य प्राग्निपातो न विहितः । तथा धारणा कालं-असंख्येयं-पल्योपमादिलक्षणं, संख्येयं च-वर्षादिरूपं यावत् भवति ज्ञातव्या, धारणा च CSRSRSRSRECHTE ASSISKAISESSISSEAST
Page #148
--------------------------------------------------------------------------
________________ RSA दीह वासनारूपा द्रष्टव्या, अविच्युतिस्मृती तु प्रत्येकं अंतमुहूर्त्तप्रमाणे वेदितव्ये । 3 / तत एवं अवग्रहादीनां स्वरूपं अभिधाय अवचूरि श्रोत्रंद्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराह-इह श्रोत्रंद्रियेण शब्दं शृणोति स्पृष्टं-स्पृष्टमात्रं, स्पृष्टं नाम आलिंगितं यथा तनौ समलंकृतम् ॥ 146 ॥ रेणुसंघातः, अथ कथं स्पृष्टमात्रं एव शब्दं शृणोति ?, उच्यते । इह शेषंद्रियगणापेक्षया श्रोत्रंद्रियं अतिशयेन पटु, तथा गंधादि-18 द्रव्यापेक्षया शब्दद्रव्याणि सूक्ष्मानि प्रभूतानि भाबुकानि च, अत एव सर्वतः तदिद्रियं व्यानुवंति । ततस्तानि स्पृष्टमात्राणि अपि श्रोत्रंद्रियेण ग्रहीतुं शक्यंते, रूपं पुनः पश्यति । अस्पष्टं तु अस्पृष्टं एव, तुः एवकारार्थः, अप्राप्यकारित्वाद चक्षुषः, तथा गंध रसं च । स्पर्श च, चशब्दौ समुच्चयाओं, बद्धस्पृष्टं घाणादिभिः इंद्रियैः विनिश्चिनोति इति व्यागृणीयात् । इह बद्धस्पृष्टं इति स्पृष्टबद्धं इति विज्ञेयं, प्राकृतशैल्या च अन्यथा सूत्रे उपन्यासः, तत्र स्पृष्टं इति आलिंगितं bar3ह-तोयवत् आत्मप्रदेशैः आत्मीकृतं आलिंगितानंतरं आत्मप्रदेशः आगृहीतं इत्यर्थः । इह शब्दं उत्कर्षतो द्वादशयोजनेभ्यः आगतं शृणोति, न परतः, शेषाणि तु गंधादिद्रव्याणि प्रत्येक नवभ्यो 2 योजनेभ्यः आगतानि घ्राणादिभिः इंद्रियैः गृह्णाति जीवो न परतः, परतः समागतानां द्रव्याणां मंदपरिणामतया इंद्रियग्राह्यत्वा। संभवात् । जघन्यतस्तु शब्दादिद्रव्याणि अंगुलासंख्येयभागात् आगतानि, चक्षुषस्तु जघन्यतो योग्यो viSayoM'gulAsaMkhyeyabhAgavartI वेदितव्यः, उत्कर्षतस्तु आत्मांगुलेन सातिरेको योजनलक्षः, एतदपि चाभासुरद्रव्यं अधिकृत्य उच्यते । भासुरं द्रव्यं एकविंशतियोजनलक्षेभ्योऽपि परतः पश्यति । यथा पुष्करवरद्वीपार्3हे मानुषोत्तरनगप्रत्यासन्नवर्तिनः कर्कसंक्राती सूर्यबिंब, तथा च उक्त-"लक्खेहि ॥ 146 ॥ एकवीसाए साइरेगेहि पुक्खरद्धम्मि । उदये पेछंति नरा सूरं उक्कोसए दिवसे ॥ 1 ॥ " अत्राह-ननु स्पृष्टं शृणोति शब्दं इत्युक्तं, तत्र शब्दप्रयोगोत्सृष्टानि एव केवलानि शब्दद्रव्याणि, शृणोति उत अन्यानि एव तत् भावितानि आहोश्चित् मिश्राणि इति, 1 उच्यते, न
Page #149
--------------------------------------------------------------------------
________________ नन्दिरमा तावत् केवलानि, यतो वासकानि शब्दद्रव्याणि शब्दयोग्यानि च द्रव्याणि सकललोकव्यापीनि ततोऽवश्यं तत् वासितानि शृणोति 18| अवचूरि मिश्राणि वा, न केवलानि एव उत्सृष्टानि । / , तथा च आह-भाषत इति भाषा-वाक्शब्दरूपतया उत्सृज्यमाना द्रव्यसंततिः सा च समलंकृतम् ॥ 147 ॥ वर्णात्मिका मेरीभांकारादिरूपा वा द्रष्टव्या तस्याः समश्रेणयः, श्रेणयो नाम क्षेत्रप्रदेशपंक्तयोऽभिधीयते । ताश्च सर्वस्य एव भाषमाणस्य षट्सु दिक्षु विद्युते यासूत्सृष्टा सती भाषा प्रथमसमय एव लोकांत अनुधावति, भाषासमश्रेणयः, समश्रेणिग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणीः इतो-गतः प्राप्तो भाषासमश्रेणीतः, भाषासमश्रेणिव्यवस्थित इत्यर्थः, यं शब्दं पुरुषादिसंबंधिनं मेओदिसंबंधिनं वा शृणोति । यत्तदोनित्याभिसंबंधात् तं मिश्रं शृणोति, उत-सृष्टशब्दव्यभावितापांतरालस्थशब्दद्रव्यमिश्रं शृणोति इति भावार्थः 'विसेढी' त्यादि, अत्र इत इति वर्तते, ततोऽयमर्थः-विश्रेणि पुनः इतः-प्राप्तो, विश्रेणिव्यवस्थितः पुनरित्यर्थः, अथवा विश्रेणिस्थितो विश्रेणिः इति उच्यते, शब्दं शृणोति नियमात् पराधाते सति, न अन्यथा, किमुक्तं भवति ?-उत्सृष्टशब्दद्रव्याभिघातेन यानि बासितानि शब्दद्रव्याणि तानि एव केवलानि शृणोति । न कदाचित् अपि उत्सृष्टानि, कुत इति चेदुच्यते, तेषां अनुश्रेणिगमनात् प्रतिघाताभावाच । 5), संप्रति विनेयजनसुखप्रतिपत्तये मतिज्ञानस्य पर्यायशब्दान् अभिधित्सुराह-एते ईहादयः शब्दाः सर्वेऽपि परमार्थतो मतिवाचकाः पर्यायशब्दाः, परं विनेयजनबुद्धिप्रकाशनाय किञ्चिद्भेदः अमीषां प्रदश्यते-ईहनं ईहा-सदर्थपर्यालोचनं अपोहन अपोहो निश्चय इत्यर्थः । विमर्शनं विमर्शः-अपायादर्वाक ईहायाः परिणामविशेषः, मार्गणा-अन्वयधर्मान्वेषणं, चः समुच्चये । गवेषणं ॥ 147 ॥ गवेषणा-व्यतिरेकधर्मालोचनं, तथा संज्ञानं संज्ञा व्यंजनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, तथा स्मरणं स्मृतिः-पूर्वानुभूतार्थालंबनः प्रत्ययविशेषः, मननं मतिः-कथंचित् अर्थपरिच्छित्तौ अपि सूक्ष्मधर्मालोचनरूपा बुद्धिः, प्रज्ञापनं प्रज्ञा-विशिष्टक्षयोपशमजन्या CAMERRORSCRECORECARSA
Page #150
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 14 ॥ अवचूरिसमलंकृतम् प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित् । सर्व इदं आभिनिबोधिकं, मतिज्ञानमित्यर्थः । 6 / तदेतद् आभिनिबोधिकं ज्ञानं संप्रति प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासया शिष्यः प्रश्नयति अथ किं तत् श्रुतज्ञानं ?, आचार्य आहसे किं तं सुयनाण परोक्खं ? सुयनाणपरोक्खं चोद्दसविहं पन्नतं, तं जहा-अक्खरसुयं, अणक्खरसुयं, सन्निसुयं, असन्निसुयं सम्मसुयं, मिच्छसुयं, साइसैंयं, अणाइसुयं सपञ्जवसिअसुंयं, अपज्जवसिअसुयं, गमियसुयं, अगमियसुयं, अंगपविलुसुयं, aNaMgapaviTThasa~yaM / / श्रुतज्ञानं चतुर्दशविध प्रज्ञप्तं, तद्यथा-अक्षरश्रुतं 1, अनक्षरश्रुतं 2, संज्ञिश्रुतं 3, असंज्ञिश्रुतं 4, सम्यकश्रुतं 5, मिथ्याश्रुतं 6सादि 7, अनादि 8, सपर्यवसितं 9, अपर्यवसितं 10, गमिक 11, अगमिकं 12, अंगप्रविष्टं 13, अनंगप्रविष्टं च 14 / ननु अक्षरश्रुताऽनक्षरश्रुतरूप एव भेदद्वये शेषभेदा अन्तर्भवंति तकिमर्थ तेषां भेदानां उपन्यासः 1, उच्यते । इह अव्युत्पन्नमतीनां विशेषावगमसंपादनाय महात्मनां शास्त्रारंभप्रयासो न च अक्षरश्रुतानक्षरश्रुतरूपभेदद्वयोपन्यासमात्रात् अव्युत्पन्नमतयः शेषमेदानवगंतु मीशते, ततो अव्युत्पन्नमतिविनेयजनानुग्रहाय शेषभेदोपन्यास इति । साम्प्रतं उपन्यस्तानां भेदानां स्वरूपं अनवगच्छन् आद्यं । भेदं अधिकृत्य शिष्यः प्रश्नं करोति से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पन्नतं, तं जहा-सन्नखरं-वंजणक्खरं लद्धिअक्खरं । से किं तं सन्नक्खरं ? सन्नक्खरं अक्खरस्स सद्धाणगइ सेत्तं सन्नक्खरं । से किं तं वंजणक्खरं ? ॥ 14 ॥
Page #151
--------------------------------------------------------------------------
________________ न्न्दिसूत्र्म्। अक्चूरिसमलंकृतम् ॥ 149 ॥ [वंजणक्खरं] अक्खरस्स वंजणाभिलावो, सेत्तं vNjnnkkhrN। se किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पजइ, तंजहा-सोइंदियलद्धिअक्खरं चक्खिदियलद्धिअक्खरं, घाणिंदियलद्धिअक्खरं, जिभिदियलद्धिअक्खर, फासिंदियलद्धिअक्खरं, नोइंदियलद्धिअक्खरं । सेत्तं अक्खरसुयं । से किं तं अणक्खरसुयं, अणक्खरसुयं अणेगविहं पन्नतं, तं जहा ऊससियं नीससियं निच्छदं खासियं च छीअण्च्। निस्सिंघिअमणुसारं अणक्खरं छेलिआइअण्॥1॥ सेत्तं annkkhrsuyN। atha किं तत् अक्षरश्रुतं ?, सूरिराह-अक्षरश्रुतं त्रिविधं प्रज्ञप्तं, तद्यथा-संज्ञाक्षरं व्यजनाक्षरं लब्ध्यक्षरं च । तत्र 'क्षर संचलने' न क्षरति-न चलति इति अक्षरं-ज्ञानं, तत् हि जीवस्खाभाव्यात् अनुपयोगेऽपि तत्वतो न प्रच्यवते । यद्यपि च सर्व ज्ञानं एवं अविशेषेणाक्षरं प्रामोति तथापि इह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं न शेष, इत्थंभूतभावाक्षरकारणं च अकारादिवर्णजातमतः तदपि उपचारात् अक्षरं उच्यते । ततश्च अक्षरं च तत् , श्रुतं च श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतं इत्यर्थः । तच्च लब्ध्यक्षरं वेदितव्यं, तथा अक्षरात्मकं अकारादिवर्णात्मकं श्रुतं अक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तच्च संज्ञाक्षरं व्यंजनाक्षरं च द्रष्टव्यं, अथ किं तत् संज्ञाक्षरं ?, अक्षरस्य अकारादेः संस्थानाकारः, तथा हि-संज्ञायते अनया इति संज्ञा-नाम तद निबंधनं-तत् कारणं अक्षरं संज्ञाक्षरं संज्ञायाश्च निबंधनं आकृतिविशेषः, आकृतिविशेषे एव नाम्नः करणात् व्यवहणात् च, ततोऽक्षरस्य पट्टिकादौ संस्थापितस्य संस्थानाकृतिः ॥ 149 ॥
Page #152
--------------------------------------------------------------------------
________________ अवचूरि समलंकृतम् XSARA नन्दिसूत्रम् । संज्ञाक्षरं उच्यते । तच्च ब्राहयादिलिपिमेदतो अनेकप्रकारं, तत्र नागरी लिपि अधिकृत्य किंचित् प्रदर्श्यते-मध्ये स्फाटितचुल्ली सनिवेशसदृशो रेखासंनिवेशविशेषो णकारो वक्रीभूतश्वपुच्छसन्निवेशसदृशो ढकार इत्यादि, तदेतत् संज्ञाक्षर, अथ किं तत् ॥ 15 ॥ व्यंजनाक्षरं? आचार्य आह-व्यंजनाक्षरं अक्षरस्य व्यंजनाभिलापः, तथा हि-व्यज्यतेऽनेन अर्थः प्रदीपेन इव घट इति व्यंजनभाष्यमाणं अकारादिकं वर्णजातं, तस्य विवक्षितार्थाभिव्यंजकत्वात् , व्यंजनं च तदक्षरं च व्यंजनाक्षरं, अथ किं तत् लब्ध्याक्षरं ?, लब्धि उपयोगः स च इह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृह्यते । लब्धिरूपं अक्षरं लब्ध्यक्षरं, भाषश्रुतमित्यर्थः, अक्षरेअक्षरस्य उच्चारणेऽवगमे वा लब्धिर्यस्य सोऽक्षरलब्धिकः तस्य, अकारादिअक्षरानुविद्धश्रुतलब्धिसमन्वितस्य इत्यर्थः । लब्ध्यक्षरं भावश्रुतं समुत्पद्यते, शब्दादिग्रहणसमनंतरं इंद्रियमनोनिमित्तं शब्दार्थपर्यालोचनानुसारिशांखोऽयं इत्यादि अक्षरानुविद्धं ज्ञानं उपजायते इत्यर्थः । ननु इदं लब्ध्यक्षरं संज्ञिनां एव पुरुषादीनां उपपद्यते न असंज्ञिनां एकेंद्रियादीनां, तेषां अकारादिवर्णानां अवगमे उच्चारणे वा लब्ध्यसंभवात् न हि तेषां परोपदेशश्रवणं संभवति । येन अकारादिवर्णानां अवगमादि भवेन् अथ च एकेंद्रियादीनां अपि लब्ध्यक्षरं इष्यते, तथा हि-पार्थिवादीनां अपि भावश्रुतं उपवर्ण्यते-'दव्वसुयाभामिवि भावसुयं पत्थिवाईण' इति वचनप्रामाण्यात् । भावश्रुतं च शब्दार्थपर्यालोचनानुसारिविज्ञानं, शब्दार्थपर्यालोचनं च अक्षरमंतरेण न भवति इति, सत्यमेतत् , | किंतु यद्यपि तेषां एकेंद्रियादीनां परोपदेशश्रवणासंभवः तथापि तेषां तथाविधक्षयोपशमभावतः कश्चित् अव्यक्तोऽक्षरलाभो भवति । यद्वशादक्षरानुषक्तं श्रुतज्ञानमुपजायते, इत्थं च एतदंगीकर्तव्यं, तथा हि-तेषां अपि आहारादि अभिलाष उपजायते । अभिलाषश्च प्रार्थना, सा च यदि इदं अहं प्रामोमि ततो भव्यं भवति इत्यादि अक्षरानुविद्वैव, ततः तेषां अपि काचित् अव्यक्ताक्षरलब्धिः अवश्य X* ॥ 150 ॥
Page #153
--------------------------------------------------------------------------
________________ नन्दिवत्रम् । / 151 / / प्रतिपत्तव्या, ततस्तेषां अपि लब्ध्यक्षरं संभवति इति न कश्चित् दोषः । तच लब्ध्यक्षरं पोढा, तद्यथा - 'श्रोत्रे ट्रिपलब्धि अक्षर' मित्यादि । इह यत् श्रोत्रंद्रियेण शब्दश्रवणे सति शांखोऽयमित्यादि अक्षरानुविद्धं शब्दार्थपर्यालोचनानुसारि विज्ञानं तत् श्रोत्रंद्रियलब्ध्यक्षरं तस्य श्रोत्रेंद्रियनिमित्तत्वात्, यत्पुनश्चक्षुषा आम्रफलादि उपलभ्य आम्रफलं इत्यादि अक्षरानुविद्धं शब्दार्थपर्यालोचनात्मकं विज्ञानं तत् चक्षुरिंद्रियलब्ध्यक्षरं, एवं शेषेंद्रियलब्ध्य अक्षरमपि भावनीयं तदेतत् लब्ध्यक्षरं । तदेतदक्षरश्रुतं । अथ किं तदनक्षरश्रुतं ? अनक्षरात्मकं श्रुतं अनक्षरश्रुतं, आचार्य आह-अनक्षरश्रुतं अनेकविधं - अनेकप्रकारं प्रज्ञप्तं, तद्यथा - उच्छ्रसनं उच्छसितं भावे निष्ठाप्रत्ययः, तथा निःश्वसितं निष्ठीवनं निष्ठयूतं काशनं काशितं चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, एषोऽपि चशब्दः समुच्चयार्थः । परमस्य व्यवहितः प्रयोगः, सेंटितादिकं च इत्येवं द्रष्टव्यः, तथा 'निस्सिघनं निस्सि घितं, अनुस्वारवत् अनुस्वारं, सानुखारमित्यर्थः, तथा सेंटितादिकं च अनक्षरथुतं, इह उच्वसितादि द्रव्यश्रुतं द्रष्टव्यं ध्वनिमात्रत्वात् भावश्रुतकारणकार्यत्वाच्च । तथा हि-यदाभिसंधिपूर्वकं स विशेषतरं उच्छसितादिकस्यापि पुंसः कस्यचिदर्थस्य ज्ञप्तये प्रयुक्ते तदा तत् तद् स्वसितादि प्रयोक्तर्भावश्रुतस्य फलं श्रोतु भावश्रुतस्य कारणं भवति । ततो द्रव्यश्रुतं इति उच्यते । अथ नवीथाः एवं तर्हि करादिचेष्टाया अपि द्रव्यश्रुतत्वप्रसंगः, सापि हि बुद्धिपूर्विका क्रियमाणा तत् कर्तुः भावश्रुतस्य फलं द्रष्टुव भावश्रुतस्य कारणं इति, नैप दोषः । श्रुतमिति अन्त्रर्थाश्रयणात्, तथा हि-यत् श्रूयते तत् श्रुतं इति उच्यते, न च कारादिचेष्टा श्रूयते ततो न तत्र द्रव्यश्रुतत्वप्रसंगः, उच्छसितादिकं तु श्रूयतेऽनक्षरात्मकं च ततस्तदनक्षरश्रुतमिति उक्तं, तदेतदनक्षरश्रुतं । से किं तं सन्निसुर्य ? सन्निसुयं तिविहं पन्नत्तं तं जहा- कालिओवए सेणं हेउवएसेणं दिट्ठिवा ओवरसेणं । अवचूरिसमलंकृत m ॥ 151 ॥
Page #154
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 152 ॥ SECOLOGERESEARC से किं तं कालिओवएसेणं ? कालिओवएसेणं जस्स णं अत्थि ईहा अवोहो मग्गणा गवेसणा चिंता विमंसा सेणं सन्नीति लब्भइ, जस्स णं नत्थि ईहा अवोहो मग्गणा वेसणा चिंता विमंसा सेणं असन्नीति ल्त्थ्भि। सेत्तं कालिओवएसेणं । से किं तं हेउवएसेणं? हेउवएसेणं जस्स णं अस्थि अभिसंधारणपुग्विआ करणसत्ती से णं सन्नीति लब्भइ । जस थ नत्थि अभिसंधारणपुचिआ करणसत्ती से णं असन्नीति लब्भइ । सेत्तं हेउवएसेणं । से किं तं दिहिवाओवएसेणं ? दिविवाओवएसेणं सन्निसुयस्स खओवसमेणं सन्नी लगभै । असन्निसुयस्स खओवसमेणं असन्नी लब्भइ सेत्तं दिहिवाओवएसेणं । सेत्तं सन्निसुयं । सेत्तं अस्न्निसुय्ण्। अथ किं तत् संज्ञिश्रुतं ?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संजिश्रुत, आचार्य आह-संज्ञिश्रुतं त्रिविधं प्रज्ञप्त, संझिनः त्रिभेदत्वात्तत् एव त्रिभेदत्वं संज्ञिनो दर्शयति, तद्यथा-कालिक्युपदेशेन 1 हेतूपदेशेन 2 दृष्टिवादोपदेशेन 3, तत्र कालिक्युपदेशेन इति अत्रादिपदलोपात् दीर्घकालिक्युपदेशेन इति द्रष्टव्यम् । अथ कोऽयं कालिक्युपदेशेन संज्ञी ?, इह दीर्घकालिकी संज्ञा कालिकी का इति व्युपदिश्यते, आदिपदलोपात् उपदेशनं उपदेशः-कथनमित्यर्थः दीर्घकालिक्या उपदेशः दीर्घकालिक्युपदेशः तेन, आचार्य आह। कालिक्युपदेशेन संज्ञी स उच्यते, यस्य प्राणिनोऽस्ति विद्यते ईहा-सदर्थपर्यालोचनं अपोहो-निश्चयः मार्गणा-अन्वयधर्मान्वेषणरूपा गवेषणा-व्यतिरेकधर्मस्वरूपपर्यालोचनं चिंता-कथं इदं भूतं कथं च इदं संप्रति कर्तव्यं कथं च एतत् भविष्यति इति पर्यालोचन विमर्शः-इदं इत्थं एव घटते इत्थं वा तत् अभूत् इत्थं एव वा तद्भावि इति यथावस्थितवस्तुस्वरूपनिर्णयः स प्राणी 'णइति - ॥ 152 ॥
Page #155
--------------------------------------------------------------------------
________________ नन्दिसत्रम18 वाक्यालंकारे संज्ञी इति लम्यते । स च गर्मव्युत्क्रांतिकः पुरुषादिः-औपपातिकश्च देवादिनःपर्याप्तियुक्तो विज्ञेयः । तस्य एव त्रिकाल-18 अररि विषयचिन्ताविमर्शादिसंभवात् , एष च प्रायः सर्वमपि अर्थ स्फुटरूपं उपलभते, तथा हि-यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटं अर्थ समलकृतम् उपलभते तथा एषोऽपि मनोलब्धिसंपन्नो मनोद्रव्यावष्टंभसमुत्थविमर्शवशतः पूर्वापरानुसंधानेन यथावस्थितं स्फुटं अर्थ उपलभते, यस्य पुनः नास्ति ईहा अपोहो मार्गणा गवेषणा चिंता विमर्शः सोऽसंज्ञी इति लभ्यते । स च संमूछिमपंचेंद्रियविकलेंद्रियादिविज्ञेयः, स हि खल्पस्वल्पतरमनोलब्धिसंपन्नत्वात् अस्फुटमस्फुटतरं अर्थ जानाति । तथा हि संज्ञिपंचेंद्रियापेक्षया संमृर्छिमपंचेंद्रियोऽस्फुटं अर्थ जानाति । ततोऽपि अस्फुटं चतुरिंद्रियः, ततोऽपि अस्फुटतरं त्रींद्रियः, ततोऽप्यस्फुटतमं द्वींद्रियः, ततोऽपि अस्फुटतमं एकेंद्रियः, तस्य प्रायो मनोद्रव्यासंभवात् , केवलं अव्यक्तं एव किंचित् अतीव अल्पतरं मनो द्रष्टव्यम् , यद्वशात् आहारादिसंज्ञा अव्यक्तरूपाः प्रादुःपंति, सोज्यं कालिक्युपदेशेन संज्ञी । अथ कोऽयं हेतूपदेशेन संज्ञी ?, हेतुः कारणं निमित्तं इति अनर्थांतरं, उपदेशनं उपदेशः हेतोः 'उपदेशनं हेतूपदेशः तेन, कि उक्तं भवति ? / कोऽयं संज्ञित्वनिबंधनं हेतुं उपलभ्य कालिक्युपदेशेन असंश्यपि संज्ञी इति व्यवह्रियते । आचार्य आह-हेतूपदेशेन संज्ञी यस्य प्राणिनोऽस्ति-विद्यते अभिसंधारण-अव्यक्तेन व्यक्तेन वा विज्ञानेन आलोचनं तत् पूर्विकातत् कारणिका 'करणशक्ति' करणं क्रिया तस्यां शक्तिः-प्रवृत्तिः स प्राणी 'ण' इति वाक्यालंकारे हेतूपदेशेन संज्ञीति लभ्यते । एतदुक्तं भवति-यो बुद्धिपूर्वकं वदेहपरिपालनार्थ इष्टेषु आहारादिषु वस्तुषु प्रवर्त्तते अनिष्टेभ्यश्च निवर्त्तते स हेतूपदेशेन संबी स च ॥ 15 ॥ द्वींद्रियादिः अपि वेदितव्यः, तथा हि-इष्टानिष्टविषयप्रवृत्तिनिवृत्तिसंचिंतनं न मनोव्यापारमंतरेण संभवति । मनसा च पर्यालोचन न.स.13 संज्ञा, सा च द्वींद्रियादेः अपि विद्यते, तस्यापि प्रतिनियत इष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात् । ततो द्वींद्रियादिः अपि हेतूपदेशेन BAISACROSSESSES
Page #156
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरि। समलंकृतम् ॥ 154 ॥ संज्ञी लभ्यते, न वरं अस्य संचिंतनं प्रायो वर्तमानकालविषयं न भूतभविष्यद्विषयं इति न कालिक्युपदेशेन संज्ञी लभ्यते । यस्य पुनः नास्ति अभिसंधारणपूर्विका करणशक्तिः स प्राणी 'ण' इति वाक्यालंकारे हेतूपदेशेन अपि असंज्ञी लभ्यते, स च पृथिव्यादिः एकेंद्रियो वेदितव्यः, तस्यामिसंधिपूर्वकं इष्टानिष्टप्रवृत्तिनिवृत्त्यसंभवात् , या अपि च आहारादिसंज्ञा पृथिव्यादीनां वर्तन्ते ता अपि अत्यंत अव्यक्तरूपा इति तत् अपेक्षयापि न तेषां संज्ञित्वव्यपदेशः, अन्यत्रापि हेतूपदेशेन संज्ञित्वं आश्रित्य उक्तं 'कृमिकीटपतंगाद्याः समनस्काः jNgmaashcturbhedaaH| अमनस्काः पंचविधाः पृथिवीकायादयो जीवाः । सोऽयं हेतूपदेशेन संज्ञी । अथ कोऽयं दृष्टिवादोपदेशेन संज्ञी ?, दृष्टिः दर्शन-सम्यक्त्वादिवदनं वादः तदुपदेशेन, तदपेक्षया इत्यर्थः, आचार्य आह-दृष्टिवादोपदेशेन संज्ञिश्रुतस्य क्षयोपशमेन संज्ञी लभ्यते, संज्ञानं संज्ञा-सम्यग्ज्ञानं तत् अस्यास्ति स संज्ञी-सम्यग्दृष्टिः तस्य यत् श्रुतं तत् संज्ञिश्रुतं, सम्यग् श्रुतं इति भावार्थः । तस्य क्षयोपशमेन-तदावारकस्य कर्मणः क्षयोपशमभावे संज्ञी लभ्यते, किमुक्तं भवति ? / सम्यग्दृष्टिः क्षायोपश मिकज्ञानयुक्तो दृष्टिवादोपदेशेन संज्ञी भवति । स च यथाशक्तिरागादिनिग्रहपरो वेदितव्यः, स हि सम्यग्दृष्टिः सम्यम् ज्ञानी वा यो रागादीन् निगृह्णाति, अन्यथा हिताहितप्रवृत्तिनिवृत्ति अभावतः सम्यग्दृष्टित्वाद्ययोगात् । उक्तं च-तत् ज्ञान एव न भवति यस्मिन् उदिते विभाति राग्ग्न्न्ः। तमसः कुतोऽस्ति शक्तिः दिनकरकिरणाग्रतः स्थातुं ॥ अन्यस्तु मिथ्यादृष्टिः असंज्ञी, तथा । च आह-'असंज्ञिश्रुतस्य' मिथ्याश्रुतस्य क्षयोपशमेन असंज्ञीति लभ्यते, सोऽयं दृष्टिवादोपदेशेन स्ण्ज्ञ्यी। तदेवं संज्ञिनः त्रिभेदत्वात् श्रुतमपि तत् उपाधिभेदात् त्रिविधं उपन्यस्तम् । अत्राह-ननु प्रथमं हेतुपदेशेन संबी वक्तुं युज्यते, हेतूपदेशेन अल्पमनोलन्धिसंपन्नस्यापि द्वींद्रियादेः संज्ञित्वेन अभ्युपगमात् तस्य च अविशुद्धतरत्वात । ततः कालिक्युपदेशेन हेतूपदेशसंज्ञापेक्षया कालिक्युप ॥ 15 ॥
Page #157
--------------------------------------------------------------------------
________________ अवचूरिसमलंकृतम् नन्दित्रम् देशेन संज्ञिनो मनःपर्याप्तियुक्ततया विशुद्धत्वाद, तत् किमर्थ उत्क्रमोपन्यासः ? उच्यते । इह सर्वत्र सूत्रे यत्र कचित् संज्ञी असंज्ञी 4 वा परिगृह्यते तत्र सर्वत्रापि प्रायः कालिक्युपदेशेन गृह्यते न हेतूपदेशेन नापि दृष्टिवादोपदेशेन, तत एतत् सम्प्रत्ययार्थ प्रथमं कालिक्यु- ॥ 155| तपदेशेन संझिनो ग्रहणं ततोऽनंतरं अप्रधानत्वात् हेतूपदेशेन संझिनो ग्रहणं, ततः सर्वप्रधानत्वात् अंते दृष्टिवादोपदेशेन इति । तदेतत् संज्ञिश्रुतं, असंज्ञिश्रुतं अपि प्रतिपक्षाभिधानात् एव प्रतिपादितं, ततः आह-तदेतत् असंज्ञिश्रुतम् । .. से किं तं सम्मसुयं ? जं इमं अरहंतेहिं भगवंतेहिं उपन्ननाणदसणधरेहिं तेलुक्कनिरिक्खिअ महियपूइएहिं तीयपडप्पन्नंमणागयजाणएहिं सवन्नहिं सबदरिसीहिं पणीअं दुवालसंगं गणिपिडगं तं जहा-आयारो, सूयगडो, ठाणं, समवाओ, विवाहपेन्नति, नायाधर्मकहाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाईदंसाओ, पण्हावागरणाई, विवागसुयं, दित्त्त्त्वाओ। इच्चेअं दुवालसंग गणिपिडगं चोइसपुव्विस्स सम्मसुयं अभिन्नदसपुचिस्स सम्मसुयं तेण परं भिण्णेसु भयणा, से तं smmsuyN। atha किं तत् सम्यक् श्रुतं ? आचार्य आह सम्यक् श्रुतं यदिदं अर्हद्भिः-अशोकादिअष्टमहापातिहार्यरूपां पूजा अर्हतीति अहंतःतीर्थकरास्तैरहद्भिः' भगवद्भिः भगः-समग्र ऐश्वर्यादिरूपः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, पण्णां भग इतींगना 1 ॥ " भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, उत्पनज्ञानदर्शनधरैः उत्पन्न ज्ञान-केवलज्ञानं दर्शनं केवलदर्शनं धरति इति उत्पन्नज्ञानदर्शनधराः, 'त्रैलोक्यनिरीक्षितमहितपूजितः त्रयो लोकाः त्रिलोकाः-भवनपतिव्यंतरविद्याधरज्योतिष्कवैमानिका ॥ 155 ॥
Page #158
--------------------------------------------------------------------------
________________ * नन्दिमूत्रम् ॥ 156 ॥ समलंकृतम् * त्रिलोका एवं त्रैलोक्यं, मेषजादित्वात् खार्थे घ्यण् प्रत्ययः, निरीक्षिताच ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपजिताः । त्रिलोका एव त्रलाक्य, भाजादित्वाद त्रैलोक्येन निरीक्षितमहितपूजिताः त्रैलोक्यनिरीक्षितमहितपूजिताः, / तत्र निरीक्षिताः-मनोरथपरंपरासंपत्तिसंभवविनिश्चयसमुत्थसम्मदविकाशिलोचनैः आलोकिताः महिता-यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन अर्चिताः पूजिताः-सुगन्धिपुष्पप्रचुरप्रक्षेपादिना द्रव्यस्तवेन, 'अतीतप्रत्युत्पन्न अनागतज्ञैः 'सर्वज्ञः सर्वदर्शिभिः प्रणीतं-अर्थकथनद्वारेण प्ररूपितं, किं इत्याह-'द्वादशांगी' श्रुतरूपस्य परमपुरुषस्य अंगानि इव अंगानि द्वादशांगानि-आचारादीनि यस्मिन् तत् द्वादशांगं गणो-गच्छो गुणगणो वा अस्यास्ति इति गणी-आचार्यः तस्य पिटकं इव पिटकं, सर्वखं इत्यर्थः, गणिपिटकं, तद्यथा-'आयारो' इत्यादि पाठसिद्धं यावत् दृष्टिवादः । अनंगप्रविष्टं अपि आवश्यकादितत्त्वतोऽर्हत्प्रणीतत्वात् परमार्थतो द्वादशांगातिरिक्तार्थाभावात् च द्वादशांगग्रहणेन गृहीतं द्रष्टव्यम् । इदं च द्वादशांगादि सर्व एव द्रव्यास्तिकनयमतापेक्षया तत् अभिधेयपंचास्तिकायभाववत् नित्यं, खाम्यसंबंधचिंतायां च खरूपेण चिंत्यमानं सम्यक् श्रुतं, स्वामिसंबंधचिंतायां तु सम्यग् दृष्टेः सम्यक् श्रुतं मिथ्यादृष्टेः मिथ्याश्रुतम् । एतदेव श्रुतं परिणामतो व्यक्तं दर्शयति-इत्येतत् द्वादशांगं गणिपिटकं यश्चतुर्दशपूर्वी तस्य सकलं अपि सामायिकादि बिंदुसारपर्यवसानं नियमात् सम्यक् श्रुतं, ततोऽधोमुखपरिहान्या नियमतः सर्व सम्यक् श्रुतं तावत् वक्तव्यं यावत् अभिन्नदशपूर्विणः-संपूर्णदशपूर्वधरस्य, संपूर्णदशपूर्वधरत्वादिकं हि नियमतः सम्यग् दृष्टेः एव, न मिथ्यादृष्टेः, तथास्वाभाष्यात् , तथा हि-यथा अभव्यो ग्रंथिदेश उपागतोऽपि तथा स्वभावत्वात् न ग्रंथेर्भेद माधातुमलमेवं मिथ्यादृष्टिः अपि श्रुतं अवगाहमानः प्रकर्षतोऽपि तावत् अवगाहते यावत् किंचित् न्यूनानि दश पूर्वाणि भवंति । दा परिपूर्णानि तु तानि न अवगाढुं शक्रोति, तथाखभावत्वात् इति, 'तेण परं भन्नै भयणा' अत्र 'तेण' इति 'व्यत्ययो 'प्यासा' इति ॥ 156 ॥ ******xx
Page #159
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 157 ॥ RSACREASEARSA प्राकृतलक्षणवशात् पंचम्यर्थे तृतीया, ततोऽयमर्थः-ततः संपूर्णदशपूर्वधरत्वात् पश्चानुपूर्व्या परं मिनेषु दशसु पूर्वेषु भजना-विकल्पना 5 अवनिकदाचित् सम्यक् श्रुतं कदाचित् मिथ्याश्रुतमित्यर्थः, इयमत्र भावना सम्यग्दृष्टेः प्रशमादिगुणगणोपेतस्य सम्यक् श्रुतं, यथावस्थि समलंकृतम् तार्थतया तस्य सम्यक् परिणमनाद , मिथ्यादृष्टेस्तु मिथ्या श्रुतं, विपरीतार्थतया तस्य परिणमनात् । तदेतत् सम्यक् श्रुतं । , से किं तं मिच्छासुयं? मिच्छासुयं जं इमं अन्नाणिएहिं मिच्छादिहिएहिं सच्छंदबुद्धिमहविगप्पिअंतं जहा भारहं, रामायणं, भीमासुरुक्खं, कोडिल्लयं, सगडभद्दिआओ, खोडमुहं, कप्पासियं, नागसुहुमं, कगगसत्तरी, वैसेसिअं, बुद्धवयणं, तेरासियं, काविलियं, लोगाययं, सद्वितंतं, माढरं, पुराण, वागरणं भागवं, पायंजली, पुस्सदेवयं, लेहं, गणियं, सउणरुअं, नाडयाई, अहवा वावत्तरि कलाओ, चत्तारिअ वेआ संगोवंगा एआई मिच्छादिहिस्स मिच्छत्तपरिग्गहिआई मिच्छासुयं, एयाई चेव सम्मदिहिस्स सम्मत्तपरिगहिआई सम्मसुयं अहवा मिच्छदिहिस्सवि एयाई चेव सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ जम्हा ते मिच्छदिद्विआ तेहिं चेव समरहिं चोईआ समाणा केइ सपक्खदिडिओ चयंति सेत्तं मिच्छासुयं । अथ किं तत् मिथ्याश्रुतं; ? आचार्य आह-मिथ्याश्रुतं यदिदं अज्ञानिकः, तत्र यथाऽस्पधना लोके अधना उच्यते । एवं सम्यक् ॥ ॥ 157 ॥ दृष्टयोऽपि अल्पज्ञानभावात् अज्ञानिकाः उच्यते । तत आह-मिथ्यादृष्टिभिः, किं 'स्वच्छंदबुद्धिमतिविकल्पितं तत्र अवग्रहे हेतु-13 द बुद्धिः, अपायधारणे मतिः, स्वच्छंदन-वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतानुसारमंतरेण इत्यर्थः । बुद्धिप्रतिभ्यां विकल्पितं स्वच्छंद
Page #160
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् [समलंकृतम् ॥ 158 ॥ बुद्धिमतिविकल्पितं, खबुद्धिकल्पनाशिल्पिनिम्मितं इत्यर्थः । तद्यथा-'भारतं इत्यादि यावत् चत्वारि वेयासंगोवंगा भारतादयश्च ग्रंथा । लोके प्रसिद्धाः ततो लोकत एव तेषां स्वरूपं अवगंतव्यम् । ते च स्वरूपतो यथावस्थितवस्तु अभिधानविकलतया मिथ्याश्रुतमवसेयम् । एतेऽपि च खामिसंबंधचिंतायां भाज्यास्तथा च आह-एतानि भारतादीनि शास्त्राणि मिथ्यात्वपरिगृहीतानि भवंति । ततो विपरीताभिनिवेशवृद्धिहेतुत्वात् मिथ्या श्रुतम् । एतानि एव च भारतादीनि शास्त्राणि सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि भवंति सम्यक्त्वेनयथावस्थितासारतापरिभावनरूपेण परिगृहीतानि तस्य सम्यग् श्रुतम् , तद्गतासारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात् । अथवा मिथ्यादृष्टेः अपि सतः कस्यचित् एतानि भारतादीनि शास्त्राणि सम्यक् श्रुतं, शिष्य आह-कस्मात् ?, आचार्य आह-सम्यक्त्वहेतुत्वात् , सम्यक्त्वहेतुत्वं एवं भावयति, यस्मात् ते मिथ्यादृष्टयः तैः एव समयैः-सिद्धांतैः वेदादिभिः पूर्वापरविरोधेन यथा रागादिपरीत: पुरुषः तावन्नातींद्रियं अर्थमवबुद्ध्यते रागादिपरीतत्वात् अस्मादृशवत्, वेदेषु च अतींद्रियाः प्रायोऽर्था व्यावयेतेऽतींद्रियार्थदर्शी च वीतरागः सर्वज्ञो नाभ्युपगम्यते ततः कथं वेदार्थः प्रतीतः इत्येवमादिलक्षणेन नोदिताः संतः केचन विवेकिनः सत्यादय इव स्वपक्षदृष्टीः खदर्शनानि त्यति । भगवत्-शासनं प्रतिपद्यन्ते इत्यर्थः । तत एवं सम्यक्त्वहेतुत्वात् वेदादीनि अपि शाखाणि केषांचित मिथ्यादृष्टीनां अपि सम्यक् श्रुतं, तदेतत् मिथ्याश्रुतम् । से किं तं साइअंसपज्जवसि, अणाइअं अपज्जवसियं सुयं ? साइअंसपज्जवसि, अणाइअं अपज्जवसिअं सुयं-इच्चेइयं दुवालसंगं गणिपिडगं, वुच्छित्ति नयद्वयाए आइअं सपजवसिअं, अवुच्छित्ति नयट्ठयाएअणाइआपज्जवसिअं, तं समासओ चउविहं पन्नतं, तं जहा-दव्वओ, खित्तओ, ॥ 15 ॥
Page #161
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 159 ॥ इझं सपज्जवमित पन्नविचंति पापडच अणाइओ कालओ, भावओ, तत्थ दवओ णं सम्मसुयं एगं पुरिसे पडुच्च साइ सपज्जवसिअं, बहवे पुरिसे अवचूरिय पडुच्च अणाइअं apjvsi। khettao णं पंच भरहाई पंच एरंवयाई पडुच्च साइअंसपज्जवसि समलं कृतम् पंच महाविदेहाइं पडुच अणाइअं अपज्जवसिअं । कालओणं उस्सप्पिणिं ओसप्पिणिं च पडुच्च साइअं सपज्जवसिअं नौस्सप्पिणि नोओसप्पिणिं च पडुच अणाइअं apjvsi। भावओ णं जे जया जिणपन्नत्ता भावा आपविजंति पन्नविज्जति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिर्जति तया भावे पडुच्च साइअं सपन्जवसिखाओवसमिअं पुण भावं पड्डुच्च अणाइअं apjjvsi। अहवा भवसिद्धियस्स सुयं साइअं सपज्जवसिअंच, अभवसिद्धियस्स सुयं अणाइयं अपज्जवसियं च, सबागासपएसग्गं सवागासपएसेहिं अणंतगुणिअं पञवक्खरं निष्फजइ, सव्वजीवाणं पि अणं अक्खरस्साणंतभागो निबुग्घाद्दिओ। 'जै पुण सोऽवि आवरिजा तेणं जीवो अजीवत्तं पाविज्ञ्या। सुदुवि मेहसमुदए होइ पभा चंदसूराणं' / सेत्तं साइअंसपजवसिअं, सेत्तं अणाइअं अपज्जवसिअं सुयं । अथ किं तत् सादिसपर्यवसितं अनादिअपर्यवसितं च ?, तत्र सह आदिना वर्तते इति सादि, तथा पर्यवसानं पर्यवसितं, I भावे क्तप्रत्ययः, सह पर्यवसितेन वर्तते इति सपर्यवसितं, आदिरहितं अनादि, न पर्यवसितं अपर्यवसितं, आचार्य आह-इति एतत् 11 ॥ 159 ॥ द्वादशांग मणिपिटकं व्यवच्छित्तिप्रतिपादनपरो नयो व्यवस्थितिनयः, पर्यायास्तिकनय इत्यर्थः, तस्य अर्थो व्यवच्छितिनयार्थी, पर्याय इत्यर्थः । तस्य भावो व्यवच्छित्तिनयार्थता, तया पर्यायापेक्षया इत्यर्थः, किमित्याह-सादिसपर्यवसितं नारकादिभवपरिणति
Page #162
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 160 ॥ अपेक्षया जीव इव, अव्यवच्छित्तिप्रतिपादनपरो नयः तस्य अर्थो अव्यवच्छित्तिनयार्थो, द्रव्यमित्यर्थः, तद्भावः तत्ता तया द्रव्यापेक्षया इत्यर्थः, किमित्याह-अनाद्यपर्यवसितं त्रिकालावस्थायित्वात् जीववत्, अधिकृतं एव अर्थ द्रव्यक्षेत्रादिचतुष्टयं अधिकृत्य प्रतिपादयति । 'तत्' श्रुतज्ञानं 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो ऽणमिति वाक्यालंकारे सम्यक् श्रुतं एकं पुरुषं प्रतीत्य सादिपर्यवसितं कथमिति चेद् ?, उच्यते । सम्यक्वाप्तौ तत् प्रथमपाठतो वा सादि, पुनः मिध्यात्वप्राप्तौ सति वा सम्यक्त्वे प्रमादभावतो महाग्लानत्वभावतो वा परलोकगमन संभवतो वा विस्मृर्ति उपगते केवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्टे सपर्यवसितं । बहून् पुरुषान् कालत्रयवर्त्तिनः पुनः प्रतीत्य अनादिअपर्यवसितं संतानेन प्रवृत्तत्वात्, कालवत्, तथा क्षेत्रतो 'णं' इति वाक्यालंकारे पंच भरतानि पंच ऐवतानि प्रतीत्य सादिसपर्यवसानं, कथं 1, उच्यते, तेषु क्षेत्रेषु अवसविण्यां सुखमदुःखमापर्यवसाने उत्सर्पिण्यां तु दुःखमसुखमाप्रारंभे तीर्थकर धर्म्मसंधानां प्रथमतया उत्पत्तेः सादि, एकांतदुःखमादौ च काले तदभावात् सपर्यवसितं । तथा महाविदेहान् प्रतीत्य अनादि अपर्यवसितं तत्र प्रवाहापेक्षया तीर्थकरादीनां अव्यवच्छेदात्, तथा कालतो 'णं' इति वाक्यालंकारे, अवसर्पिण्यां उत्सर्पिण्यां च प्रतीत्य सादिसपर्यवसितं तथाहि अवसर्पिण्यां तिसृष्वेव समासु सुखमदुःखमादुःखमसुखमा दुःख मारूपासु, उत्सर्पिण्यां तु द्वयोः समयोः दुःखमसुखमा सुखमदुःखमारूपयोः भवति न परतः, ततः सादि सपर्यवसानं अत्र उत्सर्पिपणिअवसर्पिणी स्वरूपज्ञापनार्थ कालचक्रं विंशतिसागरोपम कोटाकोटी प्रमाणं विनेयजनानुग्रहार्थं यथा मूलवृचिकृता दर्शितं तथा वयं अपि दर्शयामः - चत्तारिसागरोत्रम कोडाकोडीउ संतई ए उ । एगं तसुस्समा खलु जिणेहिं सच्चेहिं निदिट्ठा ॥ 1 ॥ इत्यादि, नोत्सर्पिणीं नोवसर्पिर्णी च प्रतीत्य अनादि अपर्यवसितं, महाविदेहेषु हि नौत्सर्पिणि नोअवसर्पिणीरूपः अवपुरिसमलंकृतम् ॥ 16 ॥
Page #163
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 161 ॥ कालस्तत्र च सदा एव अवस्थितं सम्यक् श्रुतं इति अनादिअपर्यवसितं तथा भावतो 'में' इति वाक्यालंकारे, 'य' इति अनिर्दिष्टनिर्देशे ये केचन यदा पूर्वाह्नादौ जिनैः प्रज्ञप्ता जिनप्रज्ञप्ता भावाः - पदार्थाः । 'AdhaviaMti'tti प्राकृतत्वात् आख्यायंते, सामान्यरूपतया विशेषरूपतया वा कथ्यते इत्यर्थः । प्रज्ञाप्यंते नामादिभेदप्रदर्शनेन आख्यायंते, तेषां नामादयो मेदाः प्रदश्यते इत्यर्थः । प्ररूप्यते नामादिभेदस्वरूपकथनेन प्रख्यायंते नामादीनां भेदानां स्वरूपं आख्यायते इति भावार्थ:, तथा दर्श्यते उपमानमात्रोपदर्शनेन प्रकटीक्रियते । यथा गौः इव गवय इत्यादि, तथा निदश्यते - हेतुदृष्टांतोपदर्शनेन स्पष्टतरीक्रियते । उपदर्श्यते - उपनयनिगमनाभ्यां निःशंकं शिष्यबुद्धौ स्थाप्यते । अथवा उपदर्श्यते-सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिष्यबुद्धिषु व्यवस्थाप्यंते, तान् भावान् 'तदा' तस्मिन् काले तथा आख्यायमानान् प्रतीत्य सादिसपर्यवसितं एतदुक्तं भवति, तस्मिन् काले तं तं प्रज्ञापकोपयोगं स्वरविशेषं प्रयत्नविशेषं आसन विशेष अंगविन्यासादिकं च प्रतीत्य सादिसपर्यवसितं उपयोगादेः प्रतिकालमन्यथाभवनात् । क्षायोपशमिकं भावं पुनः प्रतीत्य अनादि अपर्यवसितं, प्रवाहरूपेण क्षायोपशमिकभावस्य अनादि-अपर्यवसितत्वात् । अथवा इति प्रकारांतरोपदर्शने भवसिद्धिको - भव्यः तस्य सम्यक् श्रुतं सादिपर्यवसितं सम्यक्त्वलामे प्रथमतया भावात् । भूतो मिथ्यात्वप्राप्तौ केवलोत्पत्तौ वा विनाशात्, अभवसिद्धिकोऽभव्यः तस्य श्रुतं मिथ्याश्रुतं अनादि अपर्यवसितं तस्य स एव सम्यक्त्वादिगुणहीनत्वात्, सर्व च तदाकाशं च सर्वाकाशं, लोकालोकाकाशं इत्यर्थः, तस्य प्रदेशाः - निर्विभागा भागाः सर्वाकाशप्रदेशाः तेषां अयं परिमाणं सर्वाकाशप्रदेशानं तत्सर्वाकाशप्रदेशैः अनंतगुणितं अनंतशो गुणितं एकैकस्मिन् आकाशप्रदेशेऽनंतागुरुलघुपर्यायभावात् पर्यायाग्राक्षरं निष्पद्यते - इयमत्र भावना सर्वाकाशप्रदेशपरिमाणं सर्वाकाशप्रदेशैः अनंतशो गुणितं यावत् परिमाणं भवति तावत्प्रमाणं सर्वाकाशप्रदेशपर्यायाणां अग्रं भवति, एकैकस्मिन् आकाशप्रदेशे अवचूरिसमलंकृतम् ॥ 162 ॥
Page #164
--------------------------------------------------------------------------
________________ नन्दिसत्रम् अवचूरिसमलंकृतम् ॥ 162 ॥ यावंतोऽगुरुलघुपर्यायाः ते सर्वेऽपि एकत्र पिंडिता एतावतो भवंति इत्यर्थः, एतावत् प्रमाणं च अक्षरं भवति, इह स्तोकत्वात् धर्मास्तिकायादयः साक्षात् सूत्रे नोक्ताः, परमार्थतस्तु तेऽपि गृहीता द्रष्टव्याः, ततोऽयमर्थः-सर्वद्रव्यप्रदेशाग्रं सर्वद्रव्यप्रदेशैः अनंतशो गुणितं यावत् परिमाणं भवति तावत् प्रमाण-सर्वद्रव्यपर्यायपरिमाणं, यावत् एतावत्प्रमाणं च अक्षरं भवति । तदपि च अक्षरं द्विधा-ज्ञानं अकारादिवर्णजातं च, उभयत्रापि अक्षरशब्दप्रवृत्ते रूढत्वात् , द्विविधं अपि च इह गृह्यते, विरोधाभावात् , ननु ज्ञानं सर्वद्रव्यपर्यायपरिमाणं संभवतु, यतो ज्ञानं इहाविशेषोक्तौ सर्वद्रव्यपर्यायपरिमाणतुल्यताभिधानानुप्रक्रमात् वा केवलज्ञानं ग्रहीष्यते, तत्र च सर्वद्रव्यपर्यायपरिमाणं घटते एव, तथा हि-यावंतो जगति रुपिद्रव्याणां ये गुरुलघुपर्याया ये च रूपिद्रव्याणां अरूपिद्रव्याणां वा अगुरुलघुपर्यायास्तान् सर्वान् अपि साक्षात करतलकलितमुक्ताफलं इव केवलालोकेन प्रतिक्षणं अवलोकते भगवान्, न च येन खभावेन एकं पर्यायं परिच्छिनचि तेन एव स्वभावेन पर्यायांतरं अपि, तयोः पर्याययोः एकत्यप्रसक्तेः, सर्वजीवानां अपि 'ण' इति वाक्यालंकारे अक्षरस्य-श्रुतज्ञानस्य श्रुतज्ञानं च मतिज्ञानाविनाभावि ततो मतिज्ञानस्य अपि अनंतभागोऽनंततमो भागो ऽनित्य उद्घाटितः सर्वदैवानावृतः सोऽपि चानंततमो भागोऽनेकविधः तत्र सर्वजघन्यः चैतन्यमानं तत्पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानर्द्धिनिद्रोदयभावेऽपि नात्रियते, तथा जीवस्वाभाव्यात् , तथा च आह-यदि पुनः सोऽपि अनंततमो भाग आत्रियते तर्हि जीवोऽजीवत्वं प्राप्नुयात् , जीवो हि नाम चैतन्यलक्षणभूतो यदि प्रबलश्रुतावरणः स्त्यानद्धिनिद्रोदयभावे चैतन्यमानं अपि आत्रियते । तर्हि जीवस्य खखभावपरित्यागात् अजीवतैव संपनीपद्यते । सुष्ठ अपि मेघसमुदये भवति प्रभा चंद्रसूर्ययोः, इयमत्र भावना-यथा निबिड निविडतरमेघपटलैः आच्छादितयोः अपि सूर्याचंद्रमसोः नैकांते तत् प्रभानाशः संपद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्तुं अशक्यत्वात् , एवं अनंतानंतैः अपि ज्ञानदर्शना 162 ॥
Page #165
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 163 ॥ वरणकर्म्म परमाणुभिः एकैकस्यापि आत्मप्रदेशस्य आवेष्टितपरवेष्टितस्यापि नैकांतेन चैतन्यमात्रस्यापि अभावो भवति । ततो यत् सर्वजघन्यं तन्मतिश्रुतात्मकं अतः सिद्धोऽक्षरस्यानंतभागो नित्य उद्घाटितः, तथा च सति मतिज्ञानस्य च अनादिभावः प्रतिपद्यमानो न विरुध्यते इति स्थितम् । तदेतत् सादिसपर्यवसितम् । से किं तं गमियं ? गमियं दिट्टिवाओ, अगमियं कालियं सुयं । सेत्तं गमियं सेत्तं अगमियं । अहवा तं समासओ दुविहं पन्नत्तं तं जहा - अंगपविद्धं । अंगबाहिरं च । अथ किं तद् गमिकं ?, इह आदिमध्यावसानेषु किंचिद्विशेषतो भूयोभूयस्तस्य एवं सूत्रस्य उच्चारणं गमः, तत्र आदौ सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु" इत्यादि । एवं मध्यावसानयोः अपि यथासंभवं द्रष्टव्यं । गमा अस्य विद्यते इति गमिकं, तत् गमिकं प्रायो दृष्टिवादः, तथा च आह- 'गमियं दिट्टिवाओ' तत् विपरीतं अगमिकं तत् च प्रायः आचारादिकालिकश्रुतं, असदृशपाठात्मकत्वात् तथा च आह- 'अगमियं कालियसुर्य' तदेतत् गमिकं अगमिकं, अथवा तत् - सामान्यतः श्रुतं अर्हत् उपदेशानुसारि समासतः - संक्षेपेण द्विविधं प्रज्ञसं, तद्यथा-अंगप्रविष्टं अंगवाह्यं च तत्र अंगप्रविष्टं इति । इह पुरुषस्य द्वादश अंगानि भवति, तद्यथाद्वौ पादौ 2, द्वे जंघे 4, द्वे उरुणी 6, द्वे गात्रा 8 द्वौ बाहू 10 ग्रीवा 11 शिरव 12 एवं श्रुतरूपस्यापि परमपुरुषस्य आचारादीनि द्वादश अंगानि क्रमेण वेदितव्यानि श्रुतपुरुषस्य अंगेषु प्रविष्टं अंगप्रविष्टं - अंगभावेन व्यवस्थितमित्यर्थः यत्पुनः एतस्य एव द्वादशांगात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितं अंगं बाह्यत्वेन व्यवस्थितं तत् अनंगप्रविष्टं, अथवा यत् गणधर देवकृतं तदंगप्रविष्टं मूलभूतमित्यर्थः, गणधरदेवा हि मूलभूतं आचारादिकं श्रुतं उपरचयंति, एषां एवं सर्वोत्कृष्टश्रुतलब्धिसंपन्नतया तत् रचयितुं ईशत्वात्, न अवचूरि। समलंकृतम् ॥ 163 ॥
Page #166
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 164 ॥ शेषाणां ततस्तत् कृतं सूत्रं मूलभूतः इति अंगप्रविष्ट उच्यते । यत्पुनः शेषैः श्रुतस्यविरैः तदेकदेशं उपजीव्य विरचितं तदनंगप्रविष्टं । अथवा यत्सर्वदा एव नियतं आचारादिकं श्रुतं तदंगप्रविष्टं, तथा हि-आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थ क्रमं चाधिकृत्य एवमेव व्यवस्थितं ततस्तदंगप्रविष्टं उच्यते । अंगप्रविष्टं अंगभूतं मूलभूतमित्यर्थः, शेषं तु यत् श्रुतं तत् चानियतं अतस्तदनंगप्रविष्टं उच्यते । तत्राल्पवक्तव्यत्वात् प्रथमं अंगबाह्यं अधिकृत्य प्रश्नपत्रमाह से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पन्नत्तं तं जहा आवस्सयं च आवस्सयवैरित्तं च । से किं तं आवस्सयं ? आवस्सयं छविहं पन्नत्तं तं जहा - सामाइअं चउवीसत्थओ, वंदणयं, पडिक्कमणं, काउस्सग्गो, पञ्चक्खाणं । सेत्तं आवस्सयं । से किं तं आवरस्यवैरित्तं ? आवरस्यवैरित्तं दुबिह पन्नत्तं तं जहा फालियं च उक्कालियं च । से किं तं उक्कालियं ? उक्कालियं अणेगविहं पन्नत्तं तं जहा - दसवेआलियं, कपिओकप्पियं, चुल्लकप्पसूर्य, महाकपेसुर्य, उववाहयं, रायपसेणियं, जीवार्मिंगमो, पन्नवर्ग, महापन्नवणे, पमायमायं, नंदी, अणुओगदौराई, दविदत्थओ तंदुलवेलियं, चंदाविज्ज्ञेयं, सूरपन्नत्ती, पोरिसि मंडल मंडलपवेसो, विज्जाचरणविणिच्छेओ, गणिविज्जा, ज्झाणविनैत्ती, मरणविभत्ती, आयविसोही, वियरार्गेसुर्य, संलेहणासुर्य, विहीरकप्पो, चरणविही, आउरपञ्चकखाणं, महापचखाणं एवमाइ सेत्तं उकालियं से किं तं कालियं । कालियं अणेगविहं पन्नत्तं तं जहा- उत्तरशेयणाई, दसाओ, कंप्पो, वहारो, निसीहं, महानिसीहं, इसी भासिआई जंबूदीवपन्नत्ती चंदपन्नत्ती, दीव सागरंपन्नत्ती, अवचूरिसमलंकृता । ॥ 164 ॥
Page #167
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 165 ॥ ब. सू. 14 खुड्डि विमाणपविभत्ती, महल्लिआविमाणप विभत्ती, अंगचुलिओ, वग्गचुलिओ, विवाहचुलिओ, अरुणो वबए, वरुणोबचाए, गरुलोघवाए, धरणोवए, बेसमणोवाए वेलंधरोवधाए देबिंदोचवाए, उट्ठाजसुंए, नागपरिआवलिआणं, कप्पिंआणं, कप्पवर्डिसिआणं, पुषाइणं, पुष्कचूलिओणं, हयाणं, वहीदसाणं आसीविस भावणाणं, दिद्विविसभावणाणं, चारणसुमिणभावगाणं, महासुमिणभावणाणं, तेअग्गिनिसगाणं, एव माइयाई चौरासीइं पन्नग सहस्साई भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स । तहा संखिज्जाई पन्नगसहस्साई मज्झिमगाणं जिणवराणं । चोद्दस पन्नग सहस्वाणि भगवओ बद्धमाणसा। मिस्स । अहवा जस्स जत्तिआ सीसा उत्पत्तिआए वेणइआए कम्मयाए परिणामि आए चउविहं बुद्धीए उचवेसा तस्स तत्तिआई पन्नग सहस्साई पत्तेअ बुद्धावि तत्तिआ चेव । सेत्तं कालियं सेत्तं उकालियं सुयं । सेत्तं आवस्यवैरित्तं । सेत्तं अनंगपविद्धं सुयं । अथ किं तत् अंगवा ?, सूरिराह - अंगवाश्रुतं द्विविधं प्रज्ञप्तं, तद्यथा आवश्यकं च आवश्यकव्यतिरिक्तं च अत्र अवश्यकर्त्तव्यक्रियानुष्ठानमित्यर्थः । अथवा गुणानां अभिविधिनावश्यं आत्मानं करोति इति आवश्यकं - अवश्यकर्त्तव्य सामायिकादिक्रियानुष्ठानं तत् प्रतिपादकं श्रुतं अघि आवश्यकं चशब्दः स्वगतानेक वेदसूचकः । अथ किं तदावश्यकं ?, सरिराह आवश्य के षड् विधं प्रज्ञप्तं, तद्यथा - 'सामायिक' इत्यादि निगदसिद्धं तदेतदावश्यकं । अथ किं तदावश्यकव्यतिरिक्तं ?, आचार्य आह-आवश्यकव्यतिरिक्तं द्विविधं प्रज्ञप्तं, तद्यथा-कालिक उत्कालिकं च तत्र यत् दिवसनिशा प्रथम पश्चिमपौरुपीद्वय एव पठ्यते तत्कालिकं, कालेन निर्वृत्तं कालिकं इति अवचूरिसमलकृतम् ॥ 165 ॥
Page #168
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । ॥ 166 ॥ अवचूरिसमलंकृतम् व्युत्पत्तेः । यत्पुनः कालवेलावजं पठ्यते तत् उत्कालिकं । तत्राल्पवक्तव्यत्वात् प्रथमं उत्कालिकं अधिकृत्य प्रश्नसूत्रमाह-अथ किं तत् उत्कालिकं श्रुतं?, सरिराह-उत्कालिकं श्रुतं अनेकविधं प्रज्ञप्त, तद्यथा-दशवकालिकं तच्च सुप्रतीतं, तथा कल्प्याकल्प्यप्रतिपादकं अध्ययनं कल्प्याकल्प्यं, तथा कल्पनं कल्पः-स्थविरादिकल्पः तत्प्रतिपादकं श्रुतं कल्पश्रुतं । तत्पुनर्द्वि भेदं, तद्यथा-'चुल्लकप्पसुर्य । महाकप्पसुर्य' एकं अल्पग्रंथं अल्पार्थ च, द्वितीयं महाग्रंथं महाथं च । शेषाः ग्रंथविशेषाः प्रायः सुप्रतीताः, तथापि लेशतोप्रसिद्धान् । व्याख्यास्यामः, तत्र जीवादीनां पदार्थानां प्रज्ञापनं प्रज्ञापना । सा एव बृहत्तरा महाप्रज्ञापना, तथा प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकं अध्ययनं प्रमादाप्रमाद, तत्र प्रमादस्वरूपं एवं-प्रचुरकर्मेधनप्रभवनिरंतराविध्यातशारीरमानसाऽनेकदुःखहुतवहज्जालाकलापपरीतं अशेपं एव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि च तत् निर्गमनोपाये वीतरागप्रणीतधर्मचिंतामणौ यतो विचित्रकम्मोदयसाचिव्यजनितात् परिणामविशेषात् अपश्यन् इव तत् भयं अवगणय्य विशिष्टपरलोकक्रियाविमुख एव आस्ते जीवः स खलु प्रमादा, तस्य च प्रमादस्य ये हेतवो मद्यादयः तेऽपि प्रमादाः तत्कारणत्वात् , उक्तं च-"मजं विसयकसाया निद्दा विगहा य पंचमी भणिया । / एवं पंच पमाया जी पाडति संसारे । / 1 / " एतस्य पंचप्रकारस्थापि प्रमादय फलं दारुणो विपाकः, एवं प्रतिपक्षद्वारेण अप्रमादस्यापि स्वरूपादयो बाच्याः। 'naMdI'tyAdi सुगमं । सूर्यचर्याप्रज्ञापनं यस्यां ग्रंथपद्धतौ सा सूर्यप्रज्ञप्तिः, तथा 'पौरुषी मंडलं' इति पुरुषःशंकुः पुरुषशरीरं वा तस्मिन् निष्पन्ना पौरुपी 'तत आगत' इत्यण, इयमत्र भावना-सर्वस्यापि वस्तुनो यदा स्वप्रमाणाच्छाया जायते तदा पौरुषी भवति । एतच्च पौरुपीप्रमाणं उत्तरायणस्यांते दक्षिणायनस्त्रादौ च एक दिनं भवति, ततः परं अंगुलस्य अष्टौ एकपष्टिभागा दक्षिणायने बर्द्धते । उत्तरायणे च हसंति, एवं मंडले मंडलेऽन्यान्या पौरुषी यत्र अध्ययने व्यावर्ण्यते तदध्ययनं पौरुषीमंडलं, RAGRAMGANGACANCC
Page #169
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 167 ॥ तथा यत्र अध्ययने चंद्रस्य सूर्यस्य च दक्षिणेषु उत्तरेषु च मंडलेषु संचरतो यथा मंडलात मंडले प्रवेशो भवति तथा व्यावयेते तदध्ययनं मंडलप्रवेशः । तथा 'विजाचरणविनिश्चय' इति विद्या इति-ज्ञानं, तत् च सम्यग्दर्शनसहितं अवगंतव्यं, अन्यथा ज्ञानत्वायोगात, चरण-चारित्रं तेषां फलविनिश्चयप्रतिपादको ग्रंथो विद्याचरणविनिश्चयः, तथा 'गणिविजे ति सबालवृद्धो गच्छो गणः । सोऽस्यास्तीति गणी-आचार्यः तस्य विद्या-ज्ञानं गणिविद्या, सा च इह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा वेदित्व्या। ज्योतिष्कनिमित्तादिकं हि सम्यक् परिज्ञापरिव्राजनसामायिकारोपणोपस्थापनश्रुतोद्देशानुज्ञारोपणादिशानुज्ञाविहारक्रमादिप्रयोजनेषु उपस्थितेषु प्रशस्ते तिथिकरणमुहूर्त्तनक्षत्रयोगे यत् यत्र कर्त्तव्यं भवति तत् तत्र सूरिणा कर्त्तव्यं, तथा चेत् न करोति तर्हि महान् दोषः, ततो यानि सामायिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवंति तानि तत्र यस्यां ग्रंथपद्धतौ vyAvaya'te सा गणिविद्या, तथा ध्यानविभक्तिः इति, ध्यानानि-आर्तध्यानादीनि तेषां विभजन-विभक्तिः यस्यां ग्रंथपद्धतौ सा ध्यानविभक्तिः, तथा मरणानि-प्राणत्यागलक्षणानि, तानि च द्विधा-प्रशस्तानि अप्रशस्तानि च, तेषां विभजन-पार्थक्येन स्वरूपप्रकटनं यस्यां ग्रंथपद्धतौ सा मरणविभक्तिः, तथाऽऽस्मनो-जीवस्याऽऽलोचनं-प्रायश्चित्तप्रतिपत्तिप्रभृतिप्रकारेण विशुद्धिः-कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रंथपद्धतौ-सा आत्मविशुद्धिः । तथा वीतरागश्रुतमिति, सरागव्यपोहेन वीतराग वरूपं प्रतिपाद्यते यत्र अध्ययने तद् वीतरागश्रुतं, तथा संलेखनाश्रुतं इति, द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत् संलेखनाश्रुतं, तत्र उत्सर्गत इयं द्र्व्य्स्ण्लेख्ना। "चत्तारि विचित्ताई विगई निजहियाई चत्तारि । संवच्छरे उ दोनि उ एगंतरियं च आयामं ॥ 1 ॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयाम । अन्नेवि य छम्मासे होइ विगिहें तपोकम्मं ॥ 2 ॥ वासं च कोडिसहियं आयामं कट्ट आणुपुचीए । ॥ 167 ॥
Page #170
--------------------------------------------------------------------------
________________ नन्दिसत्रमा अवचूरिसमलंकृतम् ॥ 168 ॥ RECE गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥ 3 ॥ " भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यासः । तथा विहारकल्प इति, विहरणं विहारः तस्य कल्पो-व्यवस्था स्थविरकल्पादिरूपा यत्र वर्ण्यते ग्रंथे स विहारकल्पः । तथा चरण-चारित्रं तस विधिः यत्र बर्फाते स चरणविधिः । तथा 'आतुरप्रत्याख्यानं' इति, आतुरः-चिकित्साक्रियाव्यपेतः तस्य प्रत्याख्यानं यत्र अध्ययने विधिपूर्वक उपवर्ण्यते तत् आतुरप्रत्याख्यानं, तथा महत् प्रत्याख्यानं यत्र वर्ण्यते तत् महाप्रत्याख्यानं एवं तावत् अमूनि अध्ययनानि-एतानि अध्ययनानि जहाभिहाणत्थाणि भणियाणि' तत् एतत् उत्कालिकं । उपलक्षणं च एतत् इति उक्तं उत्कालिकं । अथ किं तत् कालिकं ? कालिक अनेकविध प्रज्ञप्तं, तद्यथा इत्यादि, 'उत्तराध्ययनानि सर्वाणि अपि च अध्ययनानि प्रधानानि एव तथापि अमूनि एव रूढ्या उत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि । दशा इत्यादि प्रायो निगदसिद्ध । निशीथं इति निशीथवत् निशीयः, इदं प्रतीतमेव, तस्मात् परं यत् ग्रंथार्थाभ्यां महत्तरं निशीथाभ्यां महत्तरं तत् महानिशीथं । तथा आवलिकाप्रविष्टानां इतरेषां वा विमानानां वा प्रविभक्तिःप्रविभजनं यस्यां ग्रंथपद्धतौ सा विमानप्रविभक्तिः, सा च एका स्तोकग्रंथार्था, द्वितीया महाग्रंथार्था, तत्र आधा क्षुल्लकविमानप्रविभक्तिः, द्वितीया महाविमानप्रविभक्तिः । अंगस्य-आचारादेः चूलिका अण्ग्चूलिका। चूलिका नामोक्तानुक्तार्थसंग्रहात्मिका ग्रंथपद्धतिः, वर्गोऽध्ययनानां समूहो यथा अंतकृत दशासु अष्टौ वर्गा इत्यादि तेषां चूलिका, तथा व्याख्या-भगवती तस्याः चूलिका व्याख्या चूलिका । तथा अरुणो नाम देवः तद्वक्तव्यताप्रतिपादको यो ग्रंथः परावर्त्यमानश्च तत् उपपातहेतुः सोऽरुणोपपातः, तथा च अत्र चूर्णिकारो भावनां अकार्षीत् 'जाहे तमज्झयणं उवउत्ते समाणे अणगारे परियट्टेइ ताहे से अरुणदेवे समयनिबद्धचणओ चलियासणसंभमुभंतलोयणे पौत्तावही वियाणियढे पढे चलचवलकुंडलधरे दिवाए जुईए दिवाए विभूईए दिबाए गईए जेणामेव से भयवं ॥ 16 ॥
Page #171
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 169 ॥ समणे णिग्गंथे अज्झयणं परियट्टेमाणे अच्छा तेणामेव उवागच्छई, उवागच्छित्ता भत्तिभरोणयवयणे विमुक्कवर कुसुमगंधवासे ओवयै, ओवा ताहे से समणस्स पुरओ ठिच्चा अंतट्ठिए कयंजली उवौते संवेगविमुज्झमाणज्झवसाणे तं अज्झयणं सुणमाणे चिट्ठा, सम अज्झयणे भणइ भयवं ! सुसज्झाइयं 2 वरं वरेहित्ति, ताहे से इहलोयनिप्पवासे समतिणमुत्ताहलले हुकंचणे सिद्धिवररमणिपडिबद्धनिव्भराणुरागे समणे पडिभणइ-न मे णं भो ! वरेणं अट्ठोत्ति, ततो से अरुणे देवे अहिगयरजाय संवेगे पयाहिणं करेत्ता बंदर नर्मसह वंदित्ता |नमंसित्ता पडिगच्छइ" एवं गरुडोपपातादिषु अपि भावना कार्या । तथा 'उत्थानश्रुतं' इति उत्थानं उद्वसनं तत् हेतुः श्रुतं उत्थानश्रुतं । तच्च शृङ्गनादिते कार्ये उपयुज्यते, अत्र चूणिकारकृता भावना - "सजेगस्स कुलस्स वा गामस्स वा नगरस्स वा रायहाणीए वा समणे कयसंकप्पे आसुरुते चंडकिए अप्पसन्ने अप्पसन्नलेसे विसमासुहासणत्ये उवउत्ते समाणे उद्वाणसुयज्झयणं परियट्टे, तं च एकं दो वा तिणि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा ओहयमणसंकप्पे विलवंते दुयं 2 पहावेंते उट्ठे - उब्वसति त्ति भणियं होइ" त्ति, तथा 'समुत्थानश्रुतमिति' समुपस्थानं भूयस्तत्रैव वासनं तद्धेतुः श्रुतं समुपस्थानश्रुतं, वकारलोपाच्च सूत्रे समुद्वाणसुयंति पाठः, तस्य चेयं भावना - "तओ समत्ते कजे तस्सेव कुलस्स वा जाव रायहाणीए वा से चैव समणे कयसंकप्पे तुट्ठे यसने पसन्नलेसे समसुहासत्थे उ उ समाणे समुद्वाणसुयजायणं परियह, तं च एकं दो तिनि वा वारे, ताहे से कुले वां गामे वा जाव रायहाणीए वा पहट्ठचित्ते पसत्थं मंगलं कलयलं कुणमाणे मंदाए गईए सललिये आगच्छइ समुबाहिर आवासइत्तिवृत्तं भवै, सम्मं उद्वाणसुयंति वत्त वकारलोवाओ समुट्ठापासुयंति भणियं, तहा जै अप्पणावि पुग्बुट्ठियं गामाइ भवै तहावि jar3a से समणे एवं कय संकप्पे अक्षयणं परिट्टे तओ पुणरवि आत्रासे " तथा नागाः - नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ भवति सा नागपरिज्ञा, तस्याश्वयं अवचूरिसमलंकृतम् ॥ 169 ॥
Page #172
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । ॥ 17 ॥ अवचूरि। समलंकृतम चूर्णिकृतोपदर्शिता भावना-"जाहे तं अज्झयणं समणे निग्गंथे परियट्टेइ ताहे अकयसंकप्पस्सवि ते नागकुमारा तत्थत्था चेव तं समणं परियाणति-चंदंति नमसंति बहुमाणं च करेंति, सिंगनादितकज्जेसु य वरदा भवंति" तथा यत्रावलिकाप्रविष्टा इतरे च नरकावासाः प्रसङ्गतस्तद्गामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरयावलिकाः, एकस्मिन्नपि ग्रन्थे वाच्ये बहुवचनशब्दः शक्तिखाभाव्यात, यथा पाञ्चाला इत्यादौ, तथा 'कल्पिका' इति याः सौधर्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतयस्ताः कल्पिकाः, एवं कल्पावतंसिका द्रष्टव्याः, पुष्पिता इति यासु ग्रंथपद्धतिषु गृहवासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुष्पिताः सुखिता उषिता भूयः संयमभावपरित्यागतो दुःखावाप्तिमुकुलनेन मुकुलिताः पुनस्ततः तत्परित्यागेन पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिताः उच्यते, अधिकृतार्थविशेषप्रतिपादिकाः पुष्पचूडाः तथा 'वृष्णिदशा' इति, 'नाम्युत्तरपदस्य वेति लक्षणवशादादिपदस्यान्धकशब्दरूपस्य लोपः, ततोऽयं परिपूर्णः शब्दः अन्धकवृष्णिदशा इति, अयं चान्वर्थः-अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि अन्धकवृष्णयः तेषां दशा:-अवस्थाश्चरित। गतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते ता अन्धकवृष्णिदशाः, अथवाज्धवृष्णिवक्तव्यताप्रतिपादिका दश-अध्ययनानि अन्धकवृष्णिदशा । कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि ?, तत एवमादीनि चतुरशीतिः प्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः, तथा सङ्ख्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम्, एतानि च यस्य यावन्ति भवन्ति तस तावन्ति प्रथमानुयोगतो वेदितव्यानि, तथा चतुर्दशप्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः । इयमत्र भावना-इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाध्ययनानि कालिकोस्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन् , कथमिति चेत् ?, उच्यते, इह यद्भगवदर्हदुपदिष्टं श्रुतमनुसृत्य ॥ 17 ॥
Page #173
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 17 ॥ ************ भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो बचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धति-II अवचूरिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवत ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदा आसीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते: समलंकृतम् प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतां अपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि, भगवतस्तु बर्द्धमानस्वामिनः चतुर्दश श्रमणसहस्राणि, ततः प्रकीर्णकानि अपि भगवतः चतुर्दशसहस्राणि, अत्र द्वे मते-एके सूरयः प्रज्ञापयंति-इदं किल चतुरशीतिसहस्रादिकं ऋषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणान् अधिकृत्य वेदितव्यं । इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तसिनृपभादिकाले आसीरन् । अपरे पुनः एवं प्रज्ञापयंति-ऋषभादितीर्थकृता जीवतां इदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं । प्रवाहतः पुनः एकैकस्मिन् तीर्थे भृयांसः श्रमणा वेदित्व्याः। तत्र ये प्रधानसूत्रविरचनशक्तिसमन्वितसुप्रसिद्धतत् ग्रंथा अतत्कालिका अपि तीर्थे वर्तमानास्तेऽधिकृता द्रष्टव्याः । एतदेव मातरं उपदर्शयन्नाह-'अथवा' इति प्रकारांतरोपदर्शने यस्य ऋषभादेः तीर्थकृतो यावंतः शिष्याः तीर्थे औत्पत्तिक्या बैनयिस्या कर्मजया पारिणामिक्या चतुर्विधया बुद्ध्या उपेताः-समन्विता आसीरन् , तस्य-ऋषभादेः तावति प्रकीर्णकसहस्राणि अभवन् , प्रत्येकबुद्धा अपि तावंत एव, अत्र एके व्याचक्षते तः तीर्थे अपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणां अपरिमाणत्वात् , केवलं इह प्रत्येकबुद्धरचितानि ।8। ॥ 171 / / एवं प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबद्धपरिमाणप्रतिपादनात् , स्यादेतत्-प्रत्येकवुद्धानां शिष्यभावो विरुध्यते, 16 तदेतदसमीचीनं यतः प्रव्राजकाचार्य एवं अधिकृत्य शिष्यभावो निषिध्यते । ननु तीर्थकरोपदिष्टशासनप्रतिपनत्वेनापि ततो न कश्चित् ***
Page #174
--------------------------------------------------------------------------
________________ में अवचूरि समलंकृतम् 172 ॥ नन्दिसूत्रम् है दोषः । अन्ये पुनः एवमाहुः सामान्येन प्रकीर्णकः तुल्यत्वात् प्रत्येकबुद्धानां अत्राभिधानं न तु नियोगः । प्रत्येकबुद्धिरचितानि एव प्रकीर्णकानि इति । तदेतत् कालिकं तदेतत् आवश्यकव्यतिरिक्तं, तदेतदनंगप्रविष्टं इति । से किं तं अंगपविट्ठ ? अंगपविट्ठ दुवालसविहं पन्नत्तं, तं जहा-आयारो, सूर्यगडो, ठाणं, समवायो, विवाहपेन्नत्ती, नायाधमकहाओ उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाइयदेसाओ, पण्हावागरणाई, विवागसुयं, दिहिवाओ। से किं तं आयारे ? आयारे समणाणं निग्गंथाणं आयार, गोयर, विणय, वेणइय, सिक्खा,भासा, अभासा, चरण,करण,माया,जाया, वित्तीओ आघविनंति । से समासओ पंचविहे पन्नत्ते, तं जहा-नाणायारे, दंसणायारे, चरित्तायारे, तवायारे, वीरियायारे। आयारे णं परित्ता वायणा, संखिज्ज अणुओगदारा, संखिज्जा वेढा, संखिजा सिलोगा, संखिजाओ निजत्तीओ संखिजाओ पडिवत्तीओ, संखिजाओ स्ण्घ्न्नीओ|से णं अंगठ्ठयाए पढमे अंगे दो सुअक्खंधा, पणवीसं अज्झयणा, पंचासीई उद्देसणकाला, पंचासीई समुद्देसणकाला, अट्ठारसपय सहस्साणि पयग्गेणं । संखिजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइआ जिणपन्नत्ता भावा आघविनंति पन्नविजंति परूविजंति दसिज्जति निदंसिर्जति उवदंसिज्जंति । से एवं आयासे एवं नाया से एवं विनाया से एवं चरणकरणपरूवणा आघविजइ सेत्तं आयारे ॥ 1 ॥ GANESS RESS // 172 //
Page #175
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 173 ॥ अथ किं तदंगप्रविष्टं ? सूरिराह- अंगप्रविष्टं द्वादशविधं प्रज्ञप्तं तद्यथा- 'आचारः सूत्रकृत' मित्यादि, अथ किं तदाचार इति ? अथवा कोऽयं आचारः ? आचार्य आह- आचरणं आचारः आचर्यते इति वा आचारः, पूर्वपुरुषाचरितो ज्ञानादि आसेवनविधिः इत्यर्थः । तत्प्रतिपादको ग्रंथोऽपि आचार एव उच्यते । अनेन वाऽऽचारेण करणभूतेन अथवा आचारे आधारभूते 'णं' इति वाक्यालंकारे श्रमणानां प्रानिरूपितशब्दानां निर्ग्रथानां बाह्याभ्यंतरग्रंथरहितानां, आह-श्रमणा निग्रंथा एव भवति तत् किमर्थं निर्ग्रथानां इति विशेषणं उच्यते, शाक्यादिव्यवच्छेदार्थ, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यते । तदुक्तं- 'निम्गंथ सक ताबस गेरुय आजीव पंचहा समणा' इति । तेषां आचारादि आख्यायते, तत्र आचारो ज्ञानाचारादि अनेकभेदभिन्नो गोचरो - भिक्षा ग्रहण विधिलक्षणः विनयो- ज्ञानादिविनयः, वैनयिकं विनयफलं कर्म्मक्षयादिशिक्षा ग्रहणशिक्षा आसेवन शिक्षा वा विनेयशिक्षा इति चूर्णिकृत् । तत्र विनेयाः- शिष्याः । तथा भाषा सत्या असत्या मृषा च, अभाषा - मृषा सत्यामृषा च । चरणं-त्रतादि, करणं- पिंडविशुद्ध्यादि, उक्त च-"वयसमणधम्मसंजमवेयावच्चं च भगुत्तीओ । नाणाइतियं तव कोहनिम्गाई चरणमेयं ॥ 1 ॥ पिंडविसोहीस मिईभावणपडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ अभिग्गहा चैव करणं तु ॥ 2 ॥ " यात्रा - संयमयात्रा तदर्थ एव परिमिताहारग्रहणं वृत्ति:विविधैः अभिग्रहविशेषैः वर्त्तनं, 'आचारथ गोचरथ' इत्यादिः द्वन्द्वः, ता आचारगोचरविनय वैनयि कशिष्याभाषा भाषाचरणकरणयात्रामात्रावृत्तयः आख्यायंते । इदं यत्र क्वचित् अन्यतरोपादानेन अन्यतरगतार्थाभिधानं तत् सर्वं तत् प्राधान्यख्यापनार्थ अवसेयं । स आचारः 'समासतः' संक्षेपतः पंचविधः प्रज्ञप्तः, तद्यथा - 'ज्ञानाचार' इत्यादि, तत्र ज्ञानाचारः, "काले विणए बहुमाणे, उवहाणे तह य निह्नवणे । वंजण अत्थतदुभए अद्वविहो नाणमायारो ॥ 1 ॥ " दर्शनाचारः, "निस्संकिय निकंखिय निव्त्रितिगिच्छामूढदिट्ठीय । अवचूरिसमलंकृतम् ॥ 173 ॥
Page #176
--------------------------------------------------------------------------
________________ नन्दिपत्रम ॥ 174 ॥ ACCIRCC उववूहथिरीकरणे वच्छलप्पभावणे अट्ठ ॥ 2 ॥ " प्रभावकाः तीर्थस्य अमी द्रष्टव्या:-'ऐसेस इड्डियायरिय वाई धम्मकहि खबग अवरिनेमित्ती । विजा रायागणसंमया य तित्थं पभावंति ॥ 1 ॥ चारित्राचार:-'पणिहाणजोग जुत्तो पंचहिं समिईहिं तिहि उ 4 समलंकृतम् गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायव्यो ॥ 1 ॥ तप आचारः पारस विहंमि वि तवे अभितरवाहिरे जिणुवै? / अगिलाइ अणाजीवी नायव्यो सो तवायारो ॥ 1 ॥ वीर्याचार:-"अणिगृहियबलविरिओ परक्कमै जो जहुत्तमाउत्तो । जुजै य जहाथामं नायब्वो वीरियायारो ॥ 1 ॥ " आचारे णं इति वाक्यालंकारे, 'परित्ता' परिमिता तं तं प्रज्ञापकं पाठकं च अधिकृत्य आद्यन्तोपलब्धिः, अथवा उत्सर्पिणी अवसर्पिणी च प्रतीत्य परीत्ता द्रष्टव्याः, कासावित्याह-वाचना' वाचना नाम सूत्रस्य अर्थस्य वा प्रदानं, यदि पुनः सामान्यतः प्रवाहं अधिकृत्य चिंत्यते तदा अनंताः, तथा संख्येयानि अनुयोगद्वाराणि । उपक्रमादीनि, तानि हि अध्ययनं 2 प्रति प्रवर्तते, अध्ययनानि च संख्येयानि इति कृत्वा, तथा संख्येया वेढा, वेढो नाम छंदोविशेषः, तथा संख्येयाः श्लोकाः-सुप्रतीताः, तथा संख्येया नियुक्तयः, तथा संख्येयाः प्रतिपत्तयः, प्रतिपत्तयो नाम द्रव्यादिपदार्थाभ्युपगमाः प्रतिमादि अभिग्रहविशेषा वा ताः सूत्रनिबद्धाः संख्येयाः, स आचारो 'ण' इति वाक्यालंकारे अंगार्थतया-अंगार्थत्वेन, अर्थग्रहणं परलोकचिंतायां सूत्राद् अर्थस्य गरीयस्त्वख्यापनार्थ, अथवा सूत्रार्थ-उभयरूप आचारः । इति ख्यापनार्थ, प्रथमं अंगं, एकारांतता सर्वत्र मागधभाषालक्षणानुसरणात् वेदितव्या, स्थापनामधिकृत्य प्रथमं अण्ग्मित्य्र्थ्ः। ॥ 174 / / तथा द्वौ श्रुत्तस्कंधौ-अध्ययनसमुदायरूपौ, पंचविंशतिः अध्ययनानि, तद्यथा-"सत्थ परिन्ना (1) लोगविजओ (2) सीओसणिज्ज (3) संमत्तं (4) आवंति (5) धूय (6) विमोहो (7) महापरिनो (8) वहाणसुयं (9) ॥ 1 ॥ " एतानि नव अध्ययनानि ORG
Page #177
--------------------------------------------------------------------------
________________ नन्दिवत्रम् ॥ 175 ॥ प्रथमश्रुतस्कंधे । "पिंडेसण ( 1 ) सिज्झि ( 2 ) रिया (3) भासजाया ( 4 ) य वत्थ ( 5 ) पाएसा ( 6 ) / उग्गहपडिमा (1) सत्तसत्तिका ( 14 ) य भावण (15) विमुत्ति ( 16 ) ॥ 1 ॥ " अत्र 'sejiriya'tti शय्याध्ययनं ईर्याध्ययनं च । 'वत्थपाएस' तित्रत्र - एषणाध्ययनं पात्र - एषणाध्ययनं च, अमूनि षोडश अध्ययनानि द्वितीयश्रुतस्कंधे । एवमेतानि निशीथवर्जानि पंचविंशतिः अध्ययनानि भवति, तथा पंचाशीतिः उद्देशनकालाः, कथं चेद् ? उच्यते, इह अंगस्य श्रुतस्कंधस्य अध्ययनस्य उद्देशकस्य च एक एव उद्देशनकालः । एवं शस्त्रपरिज्ञायां सप्त उद्देशन कालाः 7 लोकविजये पट् 13 शीतोष्णाध्ययने चत्वारः 17 सम्यक्त्वा - ध्ययने चत्वारः 21 लोकसाराध्ययने पद् 27 घुताध्ययने पंच 32 विमोहाध्ययनेऽष्टौ 40 महापरिज्ञायां सप्त 47 उपधानश्रुते चत्वारः 51 पिंडैषणायां एकादश 62 शज्झेषणाध्ययने त्रयः 65 ईर्याध्ययने त्रयः 68 भाषाध्ययने द्वौ 70 वस्त्र - एषणाध्ययने द्वौ 72 पात्रैषणाध्ययने द्वौ 74 अवग्रहप्रतिमाध्ययने द्वौ 76 सप्तसप्तिकाध्ययनेषु पटू 83 भावनायां एकः 84 विमुक्तौ एकच 85 एवं एते सर्वेऽपि पंडिताः पंचाशीतिः भवंति । एवं समुद्देशनकाला अपि पंचाशीतिर्भावनीयाः, तथा पदाग्रेण परिमाणेन अष्टादशपदसहस्राणि, इह यत्र अर्थोपलब्धिस्तत् पदम् । तथा संख्येयानि अक्षराणि, पदानां संख्येयत्वात् । तथा इह गमाः - अर्थगमा गृह्येते । अर्थगमा नाम अर्थपरिच्छेदास्ते च अनंता, एकस्मादेव सुत्रात् अतिशायिमतिमेधादिगुणानां तत्तत् धर्म्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तिभावात् । तथा अनंताः पर्यायाः ते च खपरभेदभिन्ना अक्षरार्थगोचरा वेदितव्याः, तथा परीताः परिमिताः त्रसाद्वींद्रियादयः, अनंता: स्थावराः - वनस्पतिकायादयः, शाश्वता-धर्मास्तिकायादयः कृताः - प्रयोगविस्रसा जन्याः घटसंध्याभ्ररागादयः, एते सर्वेपि त्रसादयो निबद्धा:-सूत्रे स्वरूपतः उक्ता, निकाचिताः-निर्युक्तिसंग्रहणिहेतूदाहरणादिभिः अनेकधा व्यवस्थापिता अवचूरिसमलंकृतम् । / 175 / /
Page #178
--------------------------------------------------------------------------
________________ कर नन्दिसूत्रम् , जिनप्रज्ञप्ता भावाः-पदार्थाः आख्यायते-सामान्यरूपतया विशेषरूपतया वा कथ्यते प्रज्ञाप्यते नामादिभेदोपन्यासेन प्रपंच्यते-15 अवचूरि प्ररूप्यंते नामादीनां एव मेदानां सप्रपंचं खरूपकथनेन पृथग् विविक्तं ख्याप्यते । दर्यते-उपमाप्रदर्शनेन यथा गौः इव गवयः समलंकृत ॥ 176 ॥ इत्यादि निदश्यते-हेतुदृष्टांतोपदर्शनेन उपदश्यते निगमनेन शिष्यबुद्धौ निःशंकं व्यवस्थाप्यते । सांप्रतं आचारांगग्रहणे फलं प्रतिपादयति-'स' इति आचारांगग्राहकोऽभिसंबध्यते । एवमात्मा-एवंरूपो भवति, अयमत्र भावः-अस्मिन् आचारांगे भावतः सम्य। अधीते सति तदुक्तक्रियानुष्ठानपरिपालनात साक्षात् मूर्त इव आचारो भवति इति, तदेवं क्रियां अधिकृत्य उक्तं, सम्प्रति ज्ञानं अधिकृत्य आह-यथाऽऽचाराने निवद्धा भावाः तथा तेषां भावानां ज्ञाता भवति, यथा नियुक्तिसंग्रहणिहेतूदाहरणादिभिः विविधं [प्ररूपितास्तथा] ज्ञाता भवति, एवं चरणकरणप्ररूपणा आचारे आख्यायते, सोऽय्माचार्ः॥ से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सूइज्जइ, लोआलोए सूइज्जइ, जीवा सूइजइ, अजीवा सूइज्जइ, जीवाजीवे सूइज्जइ, ससमए सूइज्जइ, परसमए सूइज्जइ, ससमयपरसमए सूइज्जि। सूयगडे णं असीअस्स किरियावाइसयस्स चौरासीए अकरियावाईणं सत्तट्ठीए अन्नाणियवाईणं बत्तीसाए वेणइयवाईणं तिण्हं तेसट्टाणं पासंडियसयाणं वूहं किचा ससमए ठाविजइ । सूयगडे णं परित्ता वायणा, संखिजा अणुओगदारा, संखिज्जा वेढा, संखिजा सिलोगा, संखिजाओ निनुत्तीओ, ॥ 176 ॥ संखिज्जाओ पडिवत्तीओ, संखिजाओ स्ण्घ्न्नीओ। से णं अंगट्टयाए वीए अंगे दो सुअखंधा, तेवीसं अज्झयणा, तित्तीसं उद्देसणकाला, तित्तीसं समुद्देसणकाला, छत्तीसं पयसहस्साणि,
Page #179
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 177 ॥ न. सू. 15 परगेणं संखिज्जा अक्खरा, अनंता गमा, अनंता पजवा, परित्ता तसा, अणंता थावरा, सासयकनिबद्धनिकाइया जिणपन्नता भावा आघविज्जति पन्नविज्जंति परूविज्जंति दंसिज्जंति निदंसिजंति उवदंसिज्जति । से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आघविज्जइ सेत्तं सूयगडे ॥ 2 ॥ अथ किं तत्सूत्रकृतं ?, 'सूच पैशुन्ये' सूचनात् सूत्रं निपातनात् रूपनिष्पत्तिः, सा च प्रधानश्च अयं सूत्रशब्दः, ततोऽयमर्थः, - सूत्रेण कृतं सूत्ररूपतया कृतं इत्यर्थः यद्यपि च सर्वमङ्गं सूत्ररूपतया कृतं तथापि रूढिवशात् एतत् एव सूत्रकृतं उच्यते, न शेषं अंगं, आचार्य आह-सूत्रकृतेन अथवा सूत्रकृते 'णं' इति वाक्यालंकारे लोकः सूच्यते इत्यादि निगदसिद्धं यावत् 'असीयस्स किरिया - वाइसस्स' इत्यादि । अशीति अधिकस्य क्रियावादिशतस्य, चतुरशीतेः अक्रियावादिनां सप्तषष्टेः अज्ञानिकानां द्वात्रिंशतो वैनयिकानां सर्वसंख्यया त्रयाणां त्रिषष्यधिकानां पाखण्डिशतानां 'व्यूह' प्रतिक्षेपं कृत्वा स्वसमयः स्थाप्यते । तत्र न कर्त्तारमंतरेण क्रिया पुण्यधादिलक्षणा संभवति । तत एवं परिज्ञाय तां क्रियां - आत्मसमवायिनीं वदंति तत् शीलाच ये ते क्रियावादिनस्ते पुनरात्मादि अस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन अशीत्यधिकशतसंख्या विज्ञेया । जीवाजीवाश्रवबंधसंवर निर्जरा पुण्यापुण्य मोक्षरूपान् नव पदार्थान् परिपाट्या पट्टिकादी विरचय्य जीवपदार्थस्याधः स्वपर भेदावुपन्यसनीयौ तयोः अधो नित्यानित्यभेदौ, तयोरपि अधः कालेश्वरात्मनियतिस्वभावभेदाः पंच न्यसनीयाः, पुनश्च एवं विकल्पाः कर्त्तव्याः, तद्यथा - अस्ति जीवः खतो नित्यः कालतः इत्येको विकल्पः, | अस्य च विकल्पस्य अयमर्थः - विद्यते खलु अयं आत्मा स्वेन रूपेण नित्यथ कालतः कालवादिनो मते, कालवादिनश्च नाम ते अवचूरिसमलंकृतम् ॥ 177 ॥
Page #180
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 178 ॥ मंतव्याः ये कालकृतं एव सर्वं जगत् मन्यते । तथा च ते आहुः न कालमंतरेण चंपकाशोकसहकारादिवनस्पतिकुसुमोद्गमफला बंधादयो हिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधान वर्षादयो वा ऋतुविभागसंपादिता बालकुमारयौवनपलितागमादयो वावस्थाविशेषा घटते, प्रतिनियतकालविभाग एव तेषां उपलभ्यमानत्वात् । अन्यथा सर्वमव्यवस्थया भवेत्, न चैतदृष्टमिष्टं वा, अपि च- मुद्द्रपक्तिः अपि न कालमंतरेण लोके भवंती dRshyte। किंतु कालक्रमेण अन्यथा स्थालींधनादिसामग्री संपर्क संभवे प्रथमसमयेऽपि तस्याभावप्रसंगो न च भवति, तस्मात् यत्कृतकं तत्सर्वं कालकृतं इति । तथा च उक्तं "न कालव्यतिरेकेण, गर्भवालशुभादिकं । यत्किचिजायते लोके, तदसौ कारणं किल ॥ 1 ॥ किं च कालादृते नैव मुद्रपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता ॥ 2 ॥ कालाभावे च गर्भादि, सर्वं स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ॥ 3 ॥ कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागति, कालो हि दुरतिक्रमः ॥ 4 ॥ " अत्र 'परेष्टहेतुसद्भावमात्रादि ति पराभिमतवनिता पुरुषसंयोगादिमात्ररूपहेतु सद्भावमात्रादेव ' तदुद्भवादिति गर्भादि उद्भवप्रसंगात्, तथा कालः पचति परिपाकं नयति परिणतिं नयति, 'भूतानि' पृथिव्यादीनि तथा कालः संहरति प्रजाः -पूर्व पर्यायान् प्रच्याव्य पर्यायांतरेण प्रजाः लोकान् स्थापयति । तथा कालः सुप्तेषु जनेषु जागर्त्ति, काल एव तं तं सुप्तं जनमापदो रक्षति इति भावः तस्मात् हि स्फुटं दुरतिक्रमोऽपाकर्तुमशक्यः काल इति । उक्तेन एव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यः । नवरं कालवादिनः इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं, तद्यथा - अस्ति जीवः स्वतो नित्यः ईश्वरतः, ईश्वरवादिनश्थ सर्व जगत् ईश्वरकृतं मन्यंते, ईश्वरं च सहसिद्धज्ञानवैराग्यधम्मैश्वर्यरूपं चतुष्टयं प्राणिनां च स्वर्गापवर्गयोः प्रेरकं इति । तदुक्तं - "ज्ञानमप्रतिधं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्म्मश्र, सहसिद्धं चतुष्टयं ॥ 1 ॥ " अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । अवचूरिसमलंकृतम् 1120611
Page #181
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 179 ॥ | ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्रभ्रमेव वा ॥ 1 ॥ " इत्यादि, एवं तृतीयो विकल्प आत्मवादिनां, आत्मवादिनो नाम ये 'पुरुष एवेदं सर्व' इत्यादि प्रतिपन्नाः । चतुर्थो विकल्पो नियतिवादिनां ते हि एवं आहुः नियतिः नाम' तच्चान्तरं अस्ति यद् वशादेते भावाः सर्वेऽपि नियतेन एव रूपेण प्रादुर्भावमनुवते, नान्यथा, तथा हि यत् यदा यदा यतो भवति तत्तदा तत एव नियतेन एव रूपेण भवदुपलभ्यते । अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपावस्था च न भवेत्, नियामकाभावात् । तत एवं कार्यनैयत्यतः प्रतीयमानामेनां नियति को नाम प्रमाणपथकुशलो बाधितुं क्षमते ? मा प्रापदन्यत्रापि प्र्मान्न्प्थ्व्याघात्प्र्स्ण्ग्ः। तथा च उक्तं- "नियतेनैव रूपेण, सर्वे भावा भवंति यत् । ततो नियतिजा ह्येते, तत्स्वरूपानुवेधतः ॥ 1 ॥ यत् यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् क एनां बाधितुं क्षमः ? ॥ 2 ॥ " पंचमो विकल्पः स्वभाववादिनां ते हि स्वभाववादिन एवं आहु:-इह सर्वे भावाः स्वभाववशात् उपजायते । तथा हि-मृदः कुंभो भवति न पटादि, तन्तुभ्योऽपि पट उपजायते न कुम्भादि, एतच्च प्रतिनियतं न तथा स्वभावतानंतरेण घटा कोटीसंटंकमाटीकते, तस्मात्सकलं इदं स्वभावकृतं अवसेयं । अपि चास्तामन्यत्कार्यजातं इह मुद्द्रपक्तिः अपि न स्वभावमंतरेण भवितुं अर्हति तथा हि-स्थालींधनकालादिसामग्रीभावेऽपि न कांकटुकमुद्गानां पक्तिः उपलभ्यते । तस्मात् यद्यत् भावे भवति [ यदभावे च न भवति ] तत्तदन्वयव्यतिरेकानुविधायि तत् कृतं इति स्वभावकृता मुद्द्रपक्तिः अप्येष्टव्याः, ततः सकलं एव इदं वस्तुजातं स्वभावहेतुकं अवसेयं इति । ततः एवं स्वतः इति पदेन लब्धाः पंच विकल्पाः, एवं परत इति अनेनापि पंच लभ्यते, परत इति परेभ्यो व्यावृत्तेन रूपेण विद्यते न खलु अयं आत्मा इत्यर्थः । एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः, एवमनित्यपदेनाऽपि दश, सर्वे मिलिता विंशतिः, एते च जीवपदार्थेन लब्धाः, एवं अजीवादिषु अपि अष्टसु पदार्थेषु प्रत्येकं अवचूरिसमलंकृतम् ॥ 179 ॥
Page #182
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 980 ॥ विंशतिः विकल्पा लभ्यते, ततो विंशतिः नवगुणिताः शतं अशीत्युत्तरं, क्रियावादिनां भवति । तथा न कस्यचित् प्रतिक्षणं अनवस्थितस्य पदार्थस्य क्रिया संभवति उत्पन्यनंतरं एव विनाशात् इत्येवं ये वदंति ते अक्रियावादिनः तथा च आहुः eke"kSaNikAH सर्वसंस्कारा अस्थिराणां कुतः क्रिया ? भूतिर्येषां क्रिया सैव, कारणं स एव उच्यते ॥ 1 ॥ एते च आत्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिसंख्या द्रष्टव्याः, पुण्यापुण्यवज्र्जितशेषजीवादिपदार्थसप्तकन्यासः, तथैव च जीवादिसप्तकस्य अधः प्रत्येकं खपरविकल्पोपादानं, असत्वात् आत्मनो नित्यानित्यविकल्पौ न स्तः, कालादीनां च पंचानां अधस्तात् षष्ठी यदृच्छा न्यस्यते, इह यदृच्छावादिनः सर्वेऽपि अक्रियावादिन एव, न केचित् अपि क्रियावादिनः ततः प्राग् यदृच्छा नोपन्यस्ता, तत एवं विकल्पाभिलाषः - नास्ति जीवः स्वतः कालत इति एको विकल्पः एवं ईश्वरादिभिः अपि यदृच्छापर्यंतैः, सर्वेऽपि मिलिताः षड् विकल्पाः, अमीषां च विकल्पानां अर्थः प्राग्वद्भावनीयः, नवरं यदृच्छात इति यदृच्छावादिनां मते, अथ के ते यदृच्छावादिनः ? उच्यते, इह ये भावानां संतानापेक्षया न प्रतिनियतं कार्यकारणभावं इच्छंति किंतु यदृच्छया ते यदृच्छावादिनः तथा च ते एवं आहुः - " न खलु प्रतिनियतो वस्तूनां कार्यकारणभावस्तथा प्रमाणेन अग्रहणात्, तथा हि शालूकादपि जायते शालूको गोमयात् अपि वह्नेः अपि वह्निः उपजायते अरणिकाष्टात् अपि धूमादपि जायते धूमोऽग्नीन्धनसंपर्कात् अपि कंदात् अपि जायते कदली बीजात् अपि वटादयो वीजादपि जायंते शाखैकदेशात् अपि ततो न प्रतिनियतः क्वचिदपि कारणकार्यभाव इति यदृच्छातः क्वचित् किंचित् भवति इति प्रतिपत्तव्यं, न खलु अन्यथा च वस्तुसद्भावं पश्यंतोऽन्यथा आत्मानं प्रेक्षावतः परिक्लेशयति इति । यथा च स्वतः षड् विकल्पा लब्धाः तथा नास्ति परतः कालत इत्येवमपि षड् विकल्पा लभ्यंते, सर्वेऽपि मिलिता अवचूरिसमलंकृतम् 1186011
Page #183
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । / 181 / / द्वादश विकल्पा जीवपदे लब्धाः, एवं अजीवादिषु अपि षट्सु पदार्थेषु प्रत्येकं द्वादश द्वादश विकल्पा लभ्यते । ततो द्वादशभिः सप्तगुणिताः चतुरशीतिर्भवंति अक्रियावादिनां विकल्पाः ॥ तथा कुत्सितं ज्ञानं अज्ञानं तदेषां अस्ति इति अज्ञानिकाः, 'अतोऽनेकस्वरात् ' इति मत्वर्थीय इकप्रत्ययः, अथवा अज्ञानेन चरंति इति अज्ञानिका:- असंचित्य कृतबंधवैफल्यादिप्रतिपत्तिलक्षणाः, तथा हि-एते एवमाहुः - न ज्ञानं श्रेयः तस्मिन् सति परस्परं विवादयोगतः चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेः । तथाहि - केनचित् पुरुषेण अन्यथा देशिते सति वस्तुनि विवक्षितो ज्ञानी ज्ञानगर्वाध्मातमानसः तस्य उपरि क्लुपचित्तस्तेन सह विवादं आरभते, विवादे च क्रियमाणे तीव्रतीव्रतरचित्तकालुष्यभावतोऽहंकारतश्च प्रभूतप्रभूततराः अशुभकर्म्मबंधसंभवः, तस्मात् च दीर्घदीर्घतरसंसारः, तथा च उक्तं - " अत्रेण अन्नहा देसियंमि भावंमि नाणगव्वेणकुणै विवायं कलुसियचित्तो तत्तो य से बंधो ॥ 1 ॥ " इत्यादि, येऽपि च विनयवादिनो विनयप्रतिपत्तिलक्षणाः तेऽपि मोहात् मुक्तिपथपरिभ्रष्टाः वेदितव्याः । तथा हि-विनयो नाम मुक्तिअंगं यो मुक्तिपथानुकूलो न शेषः, मुक्तिपथथ ज्ञानदर्शनचारित्राणि, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति वचनात् ततो ज्ञानादीनां ज्ञानादिआधारणां च बहुश्रुतादिपुरुषाणां यो विनयो ज्ञानादिबहुमानप्रतिपत्तिलक्षणः स ज्ञानादिसंपत् वृद्धिहेतुत्वेन परंपरया मुक्तिअंग उपजायते । यस्तु सुरनृपत्यादिषु विनयः स नियमात् संसारहेतुर्यतः सुरनृपत्यादिषु विनयो विधीयमानः सुरनृपत्यादिभाव विषयं बहुमानं आपादयति । अन्यथा विनयकरणाप्रवृत्तेः, सुरनृपत्यादिभावश्च भोगप्रधानः, ततस्तत् बहुमाने भोगबहुमानं एवं कृतं परमार्थतो भवति इति दीर्घसंसारपथप्रवृत्तिः येऽपि च यतिविनयवादिनः तेऽपि यदि साक्षात् विनयमेव केवलं मुक्तिअंगं इच्छंति तर्हि तेऽपि असमीचीनवादिनो वेदितव्याः । ज्ञानादिरहितस्य केवलस्य विनयस्य साक्षात् मुक्तिअंगत्वाभावात्, न खलु ज्ञानदर्शन चारित्ररहिताः अवचूरिसमलंकृतम् ॥ 182 ॥
Page #184
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 182 ॥ SHAROSARKAROSAX केवलं पादपतनादिमात्रेण मुक्तिं अश्नुवते जंतवः, किंतु ज्ञानादिसहिताः, ततो ज्ञानादिकं एव साक्षात् मुक्तिअंग, न विनयः । / अवचूरिकथमेतदवसीयते ?, इति चेदुच्यते । इह मिथ्यात्वाज्ञानाविरतिप्रत्ययं कर्मजालंतत् क्षयात् च मोक्षो 'मुक्तिः कर्मक्षयादिष्टा' इति वचन । समलंकृतम् प्रामाण्यात , कर्मजालक्षयश्च न निर्मूलकारणोच्छेदमंतरेण सर्वथा संभवति । ततो मिथ्यात्वप्रतिपक्षं सम्यद्गर्शनं अज्ञानप्रतिपक्षं च ज्ञानं अविरतिप्रतिपक्षं च चारित्रं सम्यक् सेव्यमानं यदा प्रकर्षप्राप्तं भवति तदा सर्वथा कारणापगमतो निर्मलकम्मोच्छेदो भवति इति ज्ञानादिकं साक्षात् मुक्तिअंगं, न बिनयमात्रं, केवलं बिनयो ज्ञानादिषु विधीयमानः परंपरया मुक्तिअंगं साक्षात तु ज्ञानादिहेतुरिति सर्वकल्याणभाजनं तत्र तत्र प्रदेशे गीयते, यदि पुनः विनयवादिनो ज्ञानादिवृत्तिहेतुतया मुक्तिअंग विनयं इच्छंति तदा तेऽप्यस्मत्पथवर्त्तिन एव इति न कदाचिद्विप्रतिपत्तिः इति कृतं प्रसंगेन, प्रकृति अनुसंधीयते । 'सूयगडस्सणं परित्ता वायणा' इत्यादि सर्व प्राग्वत् , उद्देशानां च परिमाणं कृत्वा उद्देशसमुद्देशकालसंख्या भावनीया । तदेतत् सूत्रकृतं ॥ से किं तं ठाणे ? ठाणे जीवा ठाविजंति, अजीवा ठाविजंति, जीवाजीवे त्थाविज्ण्ति। ससमए ठाविनंति, परसमए ठाविज्जंति, ससमए परसमए ठाविजंति, लोए ठाविजंति, अलोए ठाविजंति, लोआलोए त्थाविज्ण्ति। ठाणे णं टंका कूडासेला सिहरिणोपभारा कुडाई गुहाओ आगरा दहा नईओआघविजंति ॥ 182 ॥ ठाणे णं परित्ता वायणा संखिज्जा अणुओगदारा संखिजा वेढा संखिजा सिलोगा संखिजाओ निजुत्तीओ संखिजाओ पडिवत्तीओ संखिज्जाओ संगहणीओ से णं अंगट्टयाए तइए अंगे एगे सुअक्खंधे दस अज्झयणा एगवीसं उद्देसणकाला एगवीसं समुद्देसणकाला बावत्तरि पयसहस्सा पयग्गेणं
Page #185
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 18 ॥ RSSSSSSSSSSSSSS संखिजा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबद्ध अवचूरिनिकाइआजिणपन्नता भावा आघविनंति पन्नविनंति परूविजंति दंसिर्जत्ति निदंसिर्जति उवदंसिजंति 18 समलंकृतम् से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आपविजइ । सेतं ठाणे ॥ 3 ॥ अथ किं तत् स्थानं?, तिष्ठंति प्रतिपाद्यतया जीवादयः पदार्था अस्मिन् इति स्थानं, तथा च आह सूरिः-स्थानेन स्थाने वाऽण' इति वाक्यालंकारे, जीवाः स्थाप्यंते यथावस्थितस्वरूपप्ररूपणया व्यवस्थाप्यते । शेषं प्रायो निगदसिद्धं, नवरं 'टंकं' छिन्नतटं। टंक, कूटानि पर्वतस्य उपरि यथा वैताट्यस्य उपरि सिद्धायतनकूटादीनि नव कूटानि, शैला हिमवदादयः, शिखरिणः-शिखरेण । समन्वितास्ते च वैताढ्यादयः, तथा यत् कूटोपरि कुब्जाग्रवत् कुजं तत्प्राग्भारं, यद्वा यत्पर्वतस्योपरि हस्तिकुम्भाकृतिकुब्जं विनिर्गतं तत्प्राग्भारं, कुण्डानि-गङ्गाकुण्डादीनि, गुहाः-तिमिश्रगुहादयः, आकराः-रूप्यसुवर्णाद्युत्पत्तिस्थानानि, हृदा:-पौण्डरीकादयः, नद्योगङ्गा सिन्ध्यादय आख्यायन्ते, तथा स्थानेनाथवा स्थाने 'ण' मिति वाक्यालंकारे एकाकोत्तरिकया वृद्धया दशस्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, किमुक्तं भवति? एकसंख्यायां यावत् दशसंख्यायां ये ये भावा यथा यथा अन्तर्भवंति तथा तथा ते ते प्ररूप्यंते इत्यर्थः, यथा 'एगे आया' इत्यादि, तथा 'जं इत्थं च णं लोके तं सव्वं दुपडोयारं, तं जहा-जीवा चेव अजीवा चेव' इत्यादि । 'ठाणस्स णं परित्ता वायणा' इत्यादि, सर्व प्राग्वत् परिभावनीय, पदपरिमाणं च पूर्वस्मात् पूर्वस्मात् अंगात् उत्तरस्मिन् 8| ॥ 183 ॥ उत्तरस्मिन् अंगे द्विगुणं अवसेयं । शेष पाठसिद्धं, यावत् निगमनं । से किं तं समवाए ? समवाए णं जीवा समासिनंति, अजीवा समासिज्जति, जीवाजीवा समासिजंति
Page #186
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 184 ॥ अवचूरिसमलंकृतम् ससमए समासिज्जति,परसमए समासिज्जति ससमए परसमए समासिजति, लोए समासिजति,अलोए समासिजति, लोए अलोए समासिज्जति, समवाएणं एगइआणं, एगुत्तरिआणं ठाणसयविवडिआणं भावाणं परूवणा आघविजइ दुवालसविहस्सय गणिपिडगस्स पल्लवग्गे समासिजंति,समवायस्सणं परित्ता वायणा संखिज्जा अणुओगदारा संखिजा वेड्डा संखिजा सिलोगा संखिजाओ निजुत्तीओ संखिजाओ पडिवत्तीओ संखिज्जाओ संगहणीओ से णं अंगठ्ठयाए चउत्थे अंगे एगे सुअक्संघे एगे अज्झयणे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोआले पयसयसहस्से पयग्गेणं संक्खिज अक्खरा अर्णता गमा अर्णता पजवा परित्ता तस्सा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविजति पन्नविजंति परूविजंतिदंसिज्जंति निदंसिजति उवदंसिर्जति । से एवं आया से एवं नाया से एवं विनाया से एवं चरणककणपरूवणा आपविजइ । से तं समवाए ॥ 4 ॥ अथ कोऽयं समवायः, सम्यक्वायो-निश्चयो जीवादीनां पदार्थानां यस्मात् [स] समवायः, तथा चाह सूरिः समवायेन समवाये गं' [यद्वा] इति वाक्यालंकारे, जीवाः 'समाश्रीयंते', सं इति सम्यक् यथावस्थिततया आश्रीयंते-बुद्ध्या खीक्रियते । अथवा जीवाः समस्यते-कुप्ररूपणाभ्यः समाकृष्य सम्यक् प्ररूपणायां प्रक्षिप्यंते, शेष आनिगमनं निगदसिद्धं, नवरं एकादिकानां एकोत्तराणां शतस्थानकं यावत् विवर्द्धितानां भावानां प्ररूपणा आख्यायते, अयमत्र भावार्थः-एकसंख्यायां द्विसंख्यायां यावत् शतसंख्यायां ये ये । भावा यथा यथा यत्र यत्र अंतर्भवंति ते ते तत्र तत्र तथा तथा प्ररूप्यंते, यथा 'एगे आया' इत्यादि । ॥ 18 ॥
Page #187
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 185 ॥ से किं तं विवाहे ? विवाहे णं जीवा विआहिजंति, अजीवा विआहिजंति, जीवाजीवा विआहिजांति ससमए विहिज्जति, लोए विआहिज्जति, अलोए विआहिज्जति, लोआलोए विआहिज्जति विवाहस्स णं परिता वायणा संखिया अणुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निज्बुत्तीओ संखिजाओ पडिवत्तीओ संखिजाओ संगहणीओ, से णं अंगट्टयाए पंचमे अंगे एगे सुअक्खंधे एगे साइरेगे अज्झयणसए दसौदेसगसहस्साई दस समुद्देसगसहस्साई छत्तीसं वागरणसहस्साई दोलक्खा अट्ठासी पयसहस्साई पयग्गेणं संखिज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिणचन्नता भावा आघविजंति पन्नविजंति परूविनंति दंसिज्जंति निदंसिज्ति उवदंसिज्वंति से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आघविज्जइ । से तं विवाहे ॥ 5 ॥ से किं तं नायाधम्मक हाओ ? नायाधम्मकहासु णं नायाणं नगराई उज्जाणारं चेइआई वणसंडाई समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइयपरलोइया इडिविसेसा भोगपरिचाया पव्वज्जाओ परिआया सुअपरिग्गहा तवोवहाणाई संलेहणाआ भत्तपञ्चक्खाणाई पाओग मणाई देवलोगगमणाई सुकुलपञ्चायाईओ अ पुणबोहिलाभा अंत किरियाओ, आघविज्जति, नायाधस्मकहाणं दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइआ सयाई एगमेगाए अवचूरिसमलंकृतम् ॥ 185 ॥
Page #188
--------------------------------------------------------------------------
________________ नन्दित्रम् अवचूरिसमलंकृतम ॥ 186 ॥ अक्खाइआए पंच पंच उवक्खाइआ सयाई एगमेगाए उवक्खाइआए पंच पंच अक्खाइउवक्खाइआ सयाई एवमेव सपुव्वावरेणं अबुहाओ कहाणगकोडीओ हवंतित्ति समक्खायं, नायाधम्मकहाणं परित्ता वायणा संखिजा अणुओगदारा संखिजा वेढा संखिजा सिलोगा संखिजाओ निजुत्तीओ संखिजाओपडिवत्तीओसंखिजाओसंगहणीओ, से णं अंगठ्ठयाए छट्टे अंगे दो सुअक्खंघे एगूणवीसं अज्झयणासंखिजाएगूणवीसं उद्देसणकाला एगूणवीसं समुद्देसणकाला संखिज्जा पयसहस्सा पयग्गेणं अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबदनिकाइया जिणपन्नत्ता भावा आघविजंति पन्नविजंति परुविनंति दंसिर्जति निदसिजंति उवदंसिजंति से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आधविजइ । से तं नायाध्म्म्खाओ॥6॥ अथ केयं व्याख्या ? व्याख्यायंते जीवादयः पदार्थाः अनया इति व्याख्या, 'उपसर्गादात0' इति अप्रत्ययः, तथा चाह सूरि:-'विवाहे णं' इत्यादि, व्याख्यायां जीवा व्याख्यायंते, शेषं आनिगमनं पाठसिद्धं । अथ कास्ता ज्ञाताधर्मकथाः?, ज्ञातानिउदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथाः । अथवा ज्ञातानि-ज्ञाताध्ययनानि प्रथमश्रुतस्कंधे धर्मकथा द्वितीये श्रुतस्कंधे यासु ग्रंथपद्धतिषु ताः ज्ञाताधर्मकथाः पृषोदरादित्वात् पूर्वपदस्य दीर्षांतता, सूरिराह-ज्ञाताधर्मकथासु 'ण' इति वाक्यालंकारे ज्ञातानाउदाहरणभूतानां नगरादीनि आख्यायंते, तथा 'दसधम्मकहाणं वग्गा' इत्यादि, इह प्रथमश्रुतस्कंधे एकोनविंशतिआताध्ययनानि ज्ञातानि-उदाहरणानि तत् प्रधानानि अध्ययनानि द्वितीयश्रुतस्कंधे दश धर्मकथाः धर्मस्य-अहिंसालक्षणस्य प्रतिपादिकाः कथा धर्म ॥ 186 ॥
Page #189
--------------------------------------------------------------------------
________________ | अवचूरिसमलंकृतम् नन्दिसूत्रम् कथाः, अथवा धर्मादनपेताः धाः धाश्च ताः कथाश्च धर्म्यकथाः, तत्र प्रथम श्रुतस्कंधे यानि एकोनविंशतिः ज्ञाता अध्ययनानि तेषु आदिमानि दश ज्ञातानि ज्ञातानि एव न तेषु आक्षा(ख्या?)यिकादिसंभवः, शेषाणि पुनः यानि नव ज्ञातानि तेषु एकैकस्मिन् ॥ 187 ॥ चत्वारिंशानि पंच पंचाख्यायिकाशतानि 540 भ्व्ण्ति। एकैकस्यां च पंच आख्यायिकायां पंच पंच उपाख्यायिकाशतानि 2430000 है। एकैकस्यां च उपाख्यायिकायां पंच पंच आख्यायिकोपाख्यायिकाशतानि सर्वसंख्या 1215000000 एकविंशं कोटिशतं लक्षाः पंचाशत् , ततः एवं कृते सति प्रस्तुतसूत्रस्य अवतारः, द्वितीये श्रुतस्कंधे दशधर्मकथानां वर्गाः, वर्गः समूहः, दश धर्मकथासमुदाया इत्य्र्थ्ः। तत एव च दशाध्ययनानि, एकैकस्यां धर्मकथायां-कथासमूहरूपायां अध्ययनप्रमाणायां पंच पंच आख्यायिकाशतानि, एकैकस्यां च आख्यायिकायां पंच पंच उपाख्यायिकाशतानि एकैकस्यां उपाख्यायिकायां पंच पंच आख्यायिक उपाख्यायिकाशतानि सर्वसंख्यया पंचविंशं कोटिशतं, इह नव ज्ञाताध्ययनसंबद्धाख्यायिकादि सदृशा या आख्यायिकादयः पंचशत-लक्षाधिक-एकविंशकोटिशतप्रमाणास्ताः अस्मात् पंचविंशकोटिशतप्रमाणात राशेः shodhyte। ततः शेषा अपि अपुनरुक्ता अर्द्धचतुर्थाः कथानककोट्यो भवति । तथा चाह- 'एवमेव' उक्तप्रकारेण एव गुणेन शोधने च कृते 'स पूर्वापरेण' पूर्वश्रुतस्कंधापरथुतस्कंधकथाः समुदिता अपुनरुक्ता 'अबुट्टाओऽत्ति अर्द्धचतुर्थाः कथानककोथ्यो भवंति इति आख्यातं तीर्थकरगणधरैः, तथा 'नायाधम्म कहाणं परित्ता 'वायणा' इत्यादि सर्व प्राग्वत् भावनीयं यावत् निगमनं । नवरं संख्येयानि पदसहस्राणि पदाग्रेण-पदपरिमाणेन, तानि च पंचलक्षाः षट सप्ततिः सहस्राः, पदं अपि च अत्र औपसर्गिक नेपातिकं नामिक आख्यातिकं मिश्रं च वेदितव्यं । अथवा इह पदं सूत्रालापकरूपं उपगृह्यते, ततः तथारूपपदापेक्षया संख्येयानि दीपदसहस्राणि भवंति । न लक्षाः, एकमुत्तरत्रापि भावनीयं । / ANGRECENSESEARNARIES // 187 //
Page #190
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 188 ॥ से किं तं उवासगदसाओ ? उवासगदशासु णं समणोवासयाणं नगराई उज्जाणाई चेइआई वणसंडा समोरणा रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइअपरलोइआ इड्डिविसेसा भोग परिचाया पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाई सीलव्वयगुणवेरमणपचक्वाण पोसहवासपडिवजणया पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमाई देवलोगगमणाई सुकुलपचाईओ पुणबोहिलाभा अंतकिरिआओ अ आघविनंति, उवासगदसाणं परित्ता वायणा संखेज्जा अणुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निज्जुतीओ संखिजाओ संगहणीओ संखिज्जाओ पडिवत्तीओ, से णं अंगट्टयाए सत्तमे अंगे एगे सुअ दस अज्झणा दस उद्देसणकाला दस समुद्देसणकाला संखिज्जा पयसहस्सा पयग्गेणं संखिज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिर्पन्नता भावा आघविज्जंति पन्नविनंति परुविज्जंति दंसिज्जंति उवदंसिज्जंति, से एवं आया से एवं विन्नाया एवं चरणकरणपरुवणा आघविज्जइ, से तं उवासगदसाओ ॥ 1 ॥ अथ काः ता उपाशकदशाः, 1 उपांसकाः श्रावकाः तत्गताणुव्रतगुणत्रतादिक्रियाकलापप्रतिबद्धा: - दशाध्ययनानि उपासकदशाः, तथा चाह सूरिः - 'उवासगदसासु णं' इत्यादि पाठसिद्धं यावत् निगमनं, नवरं संख्येयानि पदसहस्राणि पदाग्रेण इति दशलक्षाः द्विपंचाशत् सहस्रा इत्यर्थः । द्वितीयं तु व्याख्यानं प्रागिव भावनीयं । अवचूरिसमलंकृत ॥ 188॥
Page #191
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 189 ॥ से किं तं अंतगडदसाओ ? अंतगडदसासु णं अंतगडाणं नगराई उजाणाई चेइआई वणसंडाइं समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइयपरलोइयाइड्डिविसेसा भोगपरिचाया पव्वजाओ परिआया सुअपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई अंतकिरियाओ आपविजंति, अंतगडदसासु णं परित्ता वायणा संखिन अणुओगदारा संखिजा वेढा संखिजा सिलोगा संखिजाओ निजत्तीओ संखिजाओ पडिवत्तीओ संखिजाओ संगहणीओ से गं अंगठयाए अट्टमे अंगे एगे सुअक्खंघे अट्ट वग्गा अठ्ठ उद्देसणकाला अट्ठ समुद्देसणकाला संखिजा पयसहस्सा पयग्गेणं संखिजा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नता भावा आघविनंति पन्नविजंति परूविजंति देसिजति निदसिज्जंति उवदंसिर्जति से एवं आया से एवं नाया से एवं विनाया से एवं चरणकरणपरूवणा आघविजइ । से तं अण्त्ग्द्द्द्साओ॥8॥ अथ कास्ताः अंतकृत्दशाः ?, अंतो-विनाशः तं कर्मणः तत् फलभूतस्य वा संसारस्य ये कृतवन्तस्तेऽन्तकृतः-तीर्थकरादयः, तत् वक्तव्यताप्रतिबद्धा दशाध्ययनानि अंतकृतदशाः । तथा चाह सूरिः-अंतगडदसासु' 'ण' इत्यादि पाठसिद्धं यावत् 'अंतकिरियाउ' त्ति भावापेक्षया, अंताश्च ताः क्रियाश्च अंतक्रियाः शैलेश्यवस्थादिका गृह्यते । शेषं प्रकरार्थं यावत् 'अट्ठवम्गत्ति वर्गः समूहः, सच अंतकृतां अध्ययनानां वा वेदितव्यः, सर्वाणि च अध्ययनानि च वर्गवर्गान्तर्गतानि युगपदुद्दिश्यन्ते, अत आह-उद्देशा अष्टौ उद्देशन ॥ 189 ॥ न. सू.16
Page #192
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 190 ॥ काला अष्टौ समुदेशन कालाः, संख्येयानि पदसहस्राणि पदाग्रेण तानि च किल त्रयोविंशति लक्षाः चत्वारश्च सहस्राः, शेषं पाठसिद्धं निगमनं ॥ यावत् से किं तं अणुत्तरोववाइअदसाओ ? अणुत्तरोववाइअदसासु णं अणुत्तरोववाह आणं नगराई उज्जाणाई AI वणसंडाणं समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइयपरलोइयाडबिसेसा भोगपरिचाया पव्वज्जाओ परिआया सुअपरिग्गहा तवोवहाणाई पडिमाओ उवसग्गा संदेहणाओ भत्तपञ्चक्खाणाई पाओवगमणाई अणुत्तरोववाइत्ते उबवत्ती सुकुलपचायाईओ पुणबोहिलाभा अंत किरियाओ आघविजंति, अणुत्तरोववाइअदसासु णं परिता वायणा संखिज्जा अणुओगदारा संखिज्जा वेढा संखिजा सिलोगा संखिजाओ निज्जुत्तीओ संखिज्जाओ पडिवत्तीओ संखिजाओ संगहणीओ से णं अंगट्टयाए नवमे अंगे एगे सुअक्खंधे तिन्निवग्गा तिन्नि उद्देसणकाला तिन्नि समुद्दे सणकाला संखिज्जा पयसहस्साई पयग्गेणं संखिज्जा अक्खरा अणंता गमा अनंता पज्जवा परिता तसा अनंता थावरा सासयकडनिवद्धनिकाइया जिणपन्नता भावा आघविजंति पन्नविज्जंति परूविजंति दंसिजति निदंसिजंति उवदंसिजंति से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आघविज्जइ । से तं अणुत्तरोववाइअदसाओ ॥ 9 ॥ अथ कास्ताः अनुत्तरौपपातिकदशाः 1, न विद्यते उत्तरः- प्रधानो येभ्यस्तेऽनुत्तराः - सर्वोत्तमा इत्यर्थः । उपपातेन निर्वृत्ता अवचूरि समलंकृतम् ॥ 190 ॥
Page #193
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 191 ॥ औपपातिकाः अनुत्तराश्च ते औपपातिकाथ अनुत्तरौपपातिकाः, विजयादि अनुत्तरविमानवासिनः इत्यर्थः । तत् बक्तव्यताप्रतिबद्धा दशा अनुत्तरोपपातिकदशाः । तथा चाह सूरिः - ' अणुत्तरोववाइयदसासु णं' इत्यादि पाठसिद्धं यावत् निगमनं, नवरं अध्ययनसमूहो वर्गः, वर्गे वर्गे च दश दश अध्ययनानि, वर्गश्च युगपदेव उद्दिश्यते इति त्रय एवं उद्देशनकालाः श्रय एवं समुद्देशनकालाः, संख्येयानि च पदसहस्राणि - सहस्राष्टाधिकपट्चत्वारिंशत् लक्षाः प्रमाणानि वेदितव्यानि ॥ से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अत्तरपसिणसयं अदुत्तरं अपसिणसयं अद्भुत्तरं परिणापसिणस, तंजहा - अंगुहपसिणाई बाहुपसिणाई अद्यागपरिणाहं अन्नेवि विचित्ता विजाइसया नागसुवन्नेहिं सद्धिं दिव्वा संवाया आघविअंति पण्हावागरणाणं परित्ता वायणा संखिज्जा अगर्दारा संखिज्जा वेढा संखिजा सिलोगा संखिजाओ निजुत्तीओ संखिजाओ संगहणीओ संखिजाओ पडिवत्तीओ, से णं अंगट्टयाए दसमे अंगे एगे सुअक्खंधे पणयालीसं अज्झयणा पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखिज्जा पयसहस्साइं पयग्गेणं संखिज्जा अक्खरा अता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नता भावा आघविज्जति पन्नविज्जंति परूविजंति दंसिजंति निदंसिजांति उवदंसिज्यंति से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आघविज्जइ । से तं पण्हावागराणाहं ॥ 10 ॥ अथ कानि प्रश्नव्याकरणानि ? प्रश्नः - प्रतीतः तत् विषयं निर्वचनं व्याकरणं, तानि च बहूनि ततो बहुवचनं, तेषु प्रश्नव्याकरणेषु अवचूरिसमलंकृतम् । / 191 ॥
Page #194
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 192 ॥ अष्टोत्तरं प्रश्नशतं-या विद्या मंत्रा का विधिना जप्यमाना पृष्टा एव संतः शुभाशुभं कथयति ते प्रश्नाप्रश्नाः तेषां अष्टोत्तरं शतं आख्यायते । तथा अन्येऽपि च विविधाविद्यातिशयाः कथ्यंते, तथा नागकुमारैः सुवर्णकुमारैः अन्यैश्च भवनपतिभिः सह साधनां दिव्याः संवादा-जल्पविधयः कथ्यंते, यथा भवंति तथा कथ्यते इत्यर्थः, शेषं निगदसिद्धं, नवरं संख्येयानि पदसहस्राणि द्विनवतिलक्षाः षोडश सहस्रा इत्य्र्थ्ः॥ से किं तं विवागसुयं ? विवागसुए णं सुकडदुक्कडाणं कम्माणं फलविवागे आघविजइ, तत्थ णं दस दुहविवागा दस सुह्विवागा। से किं तं दुहविवागा ? दुहविवागेसु णं विवागाणं नगराइं उजाणाई चेहआई वणसंडाइं समोसरणाई रायाणो अम्मापियरोधम्मायरिया धम्मकहाओ इहलोइयपरलोइय इड्डिविसेसा निरयगमणाई संसारभवपवंचा दुहपरंपराओ दुकुलपचायाईओ दुलहयोहिअत्तं आपविजंति से तं दुह्विवागा। से किं तं सुहविवागा? सुहविवागेसु णं सुहविवागाणं नगराई उजाणाई चेइआई वणसंडाई समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइयपरलोइयाइविविसेसा भोगपरिचाइया पव्वजाओ परिआया सुअपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपचक्खाणाई देवलोगगमणाई सुहपरंपराओ सुकुलपच्चायाईओ पुणयोहिलामा अंतकिरियाओ आपविजंति, विवागसुयस्स णं परित्ता वायणा संखिज्जा अणुओगदारा संखिज्जा वेढा संखिजा सिलोगा संखिजाओ निजुत्तीओ संखिजा संगहणीओ संखिजाओ पडिवत्तीओ से णं अंग 192 ॥
Page #195
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् 193 ॥ या एक्कारसमे अंगे दो सुअक्खंधे वीसं अज्झयणा वीसं उद्देसणकाला वीसं समुदेसणकाला संखिज्जा पयसहस्साई पयग्गेणं संखिज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकड निबद्धनिकाइया जिणपन्नत्ता भावा आधविज्वंति पन्नविजंति परूविजंति दंसिजंति निदंसिज्जंति उवदंसिजंति से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आघविजह से तं विवागसुयं ॥ 11 ॥ अथ किं तत् विपाकश्रुतं ?, विपचनं विपाकः शुभाशुभकर्म्मपरिणाम इत्यर्थः । तत् प्रतिपादकं श्रुतं विपाकश्रुतं, शेषं सर्व आनिगमनं पाठसिद्धं, नवरं संख्येयानि पदसहस्राणि इति एकाशीति एका कोटी चतुरशीति लक्षाः द्वात्रिंशच सहस्राणि ॥ से किं तं दिट्टिवाए ? दिट्टिवाए णं सव्वभावपरूवणा आवविनंति से समासओ पंचविहे पन्नते, तंजा परकम्मे सत्ताई पुनए अणुओंगे चूलिया से किं तं परिकम्मे ? परिकम्मे सत्तविहे पन्नत्ते, तंजहा- सिद्धसेणिआपरिकम्मे, मणुस्स से णि आपरिकम्मे, पुट्टसेणिआपरिकम्मे, ओगाढसेणिआपरिकम्मे, उवसंपज सेणिआपरिकम्मे, विप्पजहसेणिआपरिकमे आचुअसेणिआपरिकम्मे । से किं तं सिद्धसेणिआप रिकम्मे ? सिद्धसेणिआ परिकम्मे चौदसविहे पन्नत्ते, तं जहा- माउगापेयाई, एगडिअपेयाई, अट्ठपइयाई, पाढोआमासंपयाई, अवचूरिसमलंकृतम् ॥ 193 ॥
Page #196
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 194 ॥ के भूअं, रासिद्धं, एगैगुणं, दुर्गुणं, तिगुंणं, केउ भूअं, पडिंग्गहो, संसारपर्डिंग्गहो, नंदावंत्तं, सिद्धावत्तं । सेतं सिद्धसेणिआपरिकम्मे ॥ 1 ॥ से किं तं मणुससेणिआपरिकम्मे ? मणुस्ससेणिआपरिकम्मे चौदसविहे पन्नत्ते, तंजा माउगाएंयाई, एगद्विअपेयाई, अट्ठपइयाई, पाढोआमासयाई, केउ भूअं, रासिबद्ध, एगगुणं, दुर्गुणं, तिगुणं के भूंअं, पडिग्गहो, संसारपडिग्गहो, नंदावत्तं, मणुस्सार्वत्तं ? सेतं मणुस्ससेणिआपरिकम्मे ॥ 2 ॥ से किं तं पुसेणिआपरिकम्मे ? पुट्ठसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहा - पाढोआमासपाई, भूअं, रासिद्धं, एगगुणं, दुगुणं, तिगुणं, केउ भूअं, पडिग्गहो संसारपडिंग्गहो, नंदावंत्तं पुट्ठावंत्तं, से तं पुसेणिआपरिकम्मे ॥ 3 ॥ से किं तं ओगाढ सेणिआपरिकम्मे ? ओगाढसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहा पाढोआमासयाई, केउ भूयं, रासिंबद्धं, एगंगुणं दुगुणं, तिगुणं, केउभूअं, पडिग्गहो, संसारपडिग्गहो, नंदात्तं, ओगाढीवत्तं, से तं ओगाढसेणिआपरिकम्मे ॥ 4 ॥ से किं तं उपसंपज सेणिआपरिकम्मे ? उपसंपजणसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहापाढो आमासयाई, भूअं, रासिद्ध, एगैगुणं दुगुणं, तिर्गुणं, केउ भूअं, पर्डिंग्गहो, संसारपडिंग्गहो, नंदावंत्तं, उपसंपणावत्तं, से तं उपसंपज्जण सेणिआपरिकम्मे ॥ 5 ॥ अवचूरिसमलंकृतम् । / 194 ॥
Page #197
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 195 ॥ से किं तं विप्पज्जहणसेणिआपरिकम्मे ? विप्पजहणसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहा - पाढोआमासर्पयाई, केउभूअं, रासिंबद्धं, एगगुणं दुगुणं, तिगुणं, केउ~ भूअं, पर्डिंग्गहो, संसारपडिंग्ग हो, नंदावत्तं, विप्पज्जहणावत्तं, से तं विप्पज्जहणसेणिआपरिकम्मे ॥ 6 ॥ से किं तं चुआचुअसेणिआपरिकम्मे ? चुआचुअसेणिआपरिकम्मे एक्कारस्सविहे पन्नत्ते, तं जहा - पाढोआमासयाई, केउ भूअं, रासिद्धं, एगैगुणं, दुगुणं, तिगुणं, केउ भूअं, पडिग्गहो, संसार पडिग्गहो, नंदावंत, चुआचुअवत्तं, से तं चुआचुअसेणिआपरिकम्मे ॥ 7 ॥ अथ कोऽयं दृष्टिवादः ?, दृष्टयो- दर्शनानि वदनं वादः दृष्टीनां वादो यत्र स दृष्टिवादः । अथवा पतनं पातो दृष्टीनां पातो यत्र दृष्टिपातः तथाहि तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः- दृष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिपाते दृष्टिवादे वा 'णं' इति वाक्यालंकारे सर्वभावप्ररूपणा आख्यायते । सर्व इदं प्रायो व्यवच्छिन्नं तथापि लेशतो यथागतसंप्रदायं किंचिद् व्याख्यायते, स दृष्टिवादो दृष्टिपातो वा समासतः पंचविधः प्रज्ञप्तः, तद्यथा - परिकर्म्मः 1 सूत्राणि 2 पूर्वगतं 3 अनुयोगः 4 चूलिकाः 5 / तत्र परिकर्म्म नाम योग्यतापादनं तत् हेतुशास्त्रं अपि परिकर्म्म, किमुक्तं भवति ? - सूत्र पूर्वगतानुयोगसूत्रार्थग्रहणयोग्यतासंपादनसमर्थानि परिकर्माणि, यथा गणितशास्त्रे संकलनादीनि आद्यानि षोडश परिकर्माणि शेषगणितसूत्रार्थग्रहणे योग्यतासंपादन समर्थानि, तथाहि यथा गणितशास्त्रे गणितशास्त्रगताद्यषोडशपरिकर्म्मगृहीतसूत्रार्थः शेपगणितशास्त्रग्रहणे योग्यो भवति, नान्यथा तथा गृहीतविवक्षितपरिकर्म्मसूत्रार्थः सन् शेषसूत्रादिरूपदृष्टिवादश्रुतग्रहणयोग्यो भवति, न इतरथा, अवचूरिसमलंकृतम् । / 195 ॥
Page #198
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरि समलंकृतम् 196 ॥ . छचउकनइआई सत्ततेरासियाई । से तं परिकम्मे ॥ 1 ॥ तच्च परिकर्मसिद्धश्रेणिकापरिकर्मादि मूलभेदापेक्षया सप्तविधं, मातृकापदाद्युत्तरभेदापेक्षया अशीतिविध, तच समू- लोत्तरभेदं सकलमपि सूत्रतोऽर्थतश्च व्यवच्छिन्नं, यथागतसंप्रदायतो वा वाच्यं, एतेपां च सिद्धश्रेणिकापरिकादीनां सप्तानां अपि परिकाणां । आद्यानि षट्परिकर्माणि खसमयवक्तव्यतानुगतानि खसिद्धांतप्रकाशकानि इत्यर्थः । ये तु गोशालप्रवर्चिता आजीविका पाखंडिनः तत्मते च्युताच्युतश्रेणिका परिकर्मसहितानि सप्तापि परिकर्माणि प्रज्ञाप्यते । संप्रति एतेषु एव परिकर्मसु नयचिंता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विधा-सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स संग्रहं प्रविष्टो यस्तु विशेषग्राही स व्यवहार, शब्दादयश्च त्रयोऽपि नया एक एव नयः प्रिक्ल्प्य्ते। तत एवं चत्वार एव नयाः, एतैश्चतुर्भिः नयः आयानि पट्परिकर्माणि स्वसमयवक्तव्यतया परिचिंत्यते । तथा चाह मूत्रकृत्-छ 'चौक्कनैयाई ति आद्यानि षट् परिकर्माणि चतुर्नयकानि। चतुर्णयोपेतानि, तथा त एव गोशालकप्रवर्तिता आजीविकाः पाखंडिनः त्रैराशिका उच्यते । कस्मादिति चेदुच्यते ?, इह ते सर्व वस्तु व्यात्मकं इच्छंति, तत्यथा जीवो अजीवो जीवाजीवश्च, लोकाः अलोको लोकालोकश्च, सदसत् सदसत्, नयचिंतायां अपि त्रिविधं नयं इच्छंति, तद्यथा-द्रव्यास्तिकं पर्यायास्तिकं उभयास्तिकं च, तत् त्रिभिः राशिभिः चरंति इति त्रैराशिकाः तत्मतेन सप्तापि परिकर्माणि उच्यते, तथा चाह-सूत्रकृत्-'सत्ततेरासीया' इति, सप्त परिकर्माणि त्रैराशिकानि त्रैराशिकमतानुयायीनि, एतत् उक्तं भवति पूर्व सूरयो नयचिंतायां त्रैराशिकमतं अवलंबमानाः सप्तापि परिकर्माणि त्रिविधयापि नयचिंतया चिंतयंति स्म इति, तदेतत् परिकर्म । से किं तं सुत्ताई ? सुत्ताई बावीसं पन्नत्ताई, तंजहा-उज्जुसुयं, परिणयापरिणयं, बहुभंगिअं, विजय ॥ 196 ॥ GER
Page #199
--------------------------------------------------------------------------
________________ नन्दिसत्रम् ॥ 197 ॥ चरियं, अनंतरं, परंपरं, मासाणं, संजूह, संभिन्नं, आहव्वीर्य, सोवस्थिआवत्तं, नंदावतं, बहुलं, पुट्ठा, वित्तं, एवंभूअं, दुयावत्तं वत्तमाणप्पयं, समर्भिरुढं, सबओभ, परसांस, दुप्पडि*गहं, इच्चेइआई बावीस सुत्ताई छिन्नच्छेअनइआणि ससमयसुत्तपरिवाडीए, इचे AI बावीस सुत्ताइं अच्छिन्नच्छेअनइआणि आजीविअसुत्तपरिवाडीए, इचेइआई बावीस सुत्ताइं तिगणइयाणि तेरासिअमुत्तपरिवाडीए, इच्चेइआई बावीस सुत्ताई चउक्कनइआणि ससमयसुत्त परिवाडीए एवामेव सावरेणं अट्ठासीई सुत्ताइं भवतीति मक्खायं । से तं सुत्ताई ॥ 2 ॥ से किं तं पुचगए ? पुधगए चौदसविहे पन्नत्ते, तंजहा - उप्पायपुत्रं, अग्गाणीयं, वीरियं', अत्थिनत्थिएसरि, नाणपवार्य, सचप्पवायं, आय पवार्य, कम्म पवार्य, पञ्चकखाणपवार्य विज्ञाणुष्पैवायं, अवझं, पाऊ, किरियाविसालं, लोगबिंदुसारं । उप्पायपुञ्वस्स णं दसवत्थू चत्तारि चूलिआवत्थू पन्नत्ता, अग्गाणीयपुवस्स णं चौदसवत्थू दुवालस चूलिआवत्थू पन्नत्ता, वीरिपुवस्स अट्ठवत्थू अट्ठचूलिआवत्थू पन्नत्ता । अत्थिनत्थिप्पवायपुवस्स णं अट्ठारसवत्थू दस चूलिआवत्थू पन्नत्ता । नाणवायरस णं बारस्स वत्थू पन्नत्ता । सञ्चप्पवायपुवस्स णं दोन्नि वत्थू पन्नत्ता, आयप्पवायपुव्वस्स णं सोलसवत्थू पन्नत्ता । कम्मप्पवायपुत्र्वस्स णं तीसं वत्थू पन्नत्ता । पञ्चकखाणपुवस्स णं अरि वत्थू पन्नत्ता । विज्ञाणुप्पवायस्स णं पन्नरस वत्थू पन्नत्ता । अवंज्झ पुत्र्वस्स णं बारस वत्थू अवचूरिसमलंकृतम् ॥ 197 ॥
Page #200
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 198 ॥ पन्नत्ता । पाणाउपुव्वस्स णं तेरस वत्थू प्न्न्त्ता। किरियाविसालपुवस्स णं तीसं वत्थू प्न्न्त्ता। लोगबिंदुसारपुव्वस्स णं पणवीसं वत्थू प्न्न्त्ता। 'दस चोदस अट्ठ अट्ठारसेव बारस दुवे अ व्त्थून्नि। सोलस तीसा वीसा पन्नरस अणुप्पवायंमि ॥ 1 ॥ बारस इक्कारसमे बारसमे तेरसेव व्त्थून्नि। तीसा पुण तेरसमे चौदसमे पन्नविसाओ ॥ 2 ॥ चत्तारि दुवालस अट्ट चेव दस चेव चूल्लवत्थूणि । आइल्लाण चौपहं सेसाणं चूलिआ नत्थि' ॥ 3 ॥ से तं पुव्व्गे। से किं तं अणुओगे? अणुओगे दुविहे पन्नत्ते, तंजहा-मूलपढमाणुओगे, ग्ण्द्दीआन्नुओगे। से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगेणं अरहंताणं भगवंताणं पुब्वभवा देवगमणइं आउंचवणाई जम्मणाणि अभिसेआ रायवरसिरीओ पव्वज्जाओ तवा य उग्गा केवलनाणुप्पयाओ तित्थपवत्तणाणि अ सीसा गणा गणहरा अजपवत्तिणीओ संघस्स चउव्विहस्स जं च परिमाणं जिणमणपज्जव ओहिनाणी सम्मत्तसुअनाणिणो अवाई अणुत्तरगई अ उत्तरवेउविणो अ मुणिणो जत्तिआ सिद्धा सिद्धिपहो जह देसिओ जचिरं कालं पाओवगया जे जहिं जत्तिआई भत्ताइं छेइत्ता अंतगडे मुणिवरुत्तमे तिमिरओघविप्पमुक्के मुक्खसुहमणुत्तरं च प्त्ते। एवमन्ने एवमाइभावा मूलपढमाणुओगे खिआ। से तं मूलपढमाणुओगे । से किं तं गंडिआणुओगे? गंडिआणुओगे कुलगरगंडिआओ, ॥ 198 ॥
Page #201
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरि समलंकृतम् ॥ 199 / / तित्थयरगंडिआओ, चक्कवद्विगंडिआओ, दसारगडिआओ, बलदेवगंडिआओ, वासुदेवगंडिआओ, गणधरगंडिआओ, भद्दवाहुगंडिआओ, तवोकम्मगंडिआओ, हरिवंसगंडिआओ, उस्सप्पिणी गंडिआओ, ओसप्पिणीगंडिआओ, चित्तंतरगंडिआओ अमरनरतिरिअनिरयगैगमणविविहपरियणेसु एवमाईआओगंडिआओ आघविजंति पन्नविनंति से तं ग्ण्द्दिआन्नुओगे|सेत्ण् अन्नूओगे॥4॥ से किं तं चूलिआओ? चूलिआओ आइल्लाणं चउण्हं पुब्वाणं चूलिआ, सेसाई पुव्वाइं अचूलिआई, से तं चूलिआओ ॥ 5 ॥ दिहिवायरस णं परित्ता वायणा संखिजा अणुओगदारा संखिजा वेढा संखिजा सिलोगा संखिज्जाओ निनुत्तिओसंखिजाओ पडिवत्तिओसंखिज्जाओसंगहणीओ से णं अंगट्टयाए बारसमे अंगे एगे सुअक्खंधे चौदस पुब्वाइं संखिजा वत्थू संखिजा चूलवत्थू संखिजा पाहुडा संखिज्जा पाहुडपाहुडा संखिज्जाओ पाहुडिआओ संखिजाओ पाहुडपाहुडिआओ संखिजाई पयसहस्साई पयग्गेण संखिजा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आधविनंति पन्नविजंति परूविजंति दंसिज्जति निदंसिर्जति उवदंसिजंति से एवं आया से एवं नाया से एवं विनाया से एवं चरणकरणपरूवणा आघविजइ । से तं दिविवाए ॥ 12 ॥ अथ कानि सूत्राणि, सर्वस्य पूर्वगतसूत्रार्थस्य सूचनात् सूत्राणि, तथाहि-तानि सूत्राणि सर्वद्रव्याणां सर्वपर्यायाणां 199 ॥
Page #202
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ सर्वनयानां सर्वभंगविकल्पानां प्रदर्शकानि, आचार्य आह-त्राणि द्वाविंशतिः प्रज्ञप्तानि, तद्यथा-'ऋजुत्रं' इत्यादि, एतानि अपि अवचूरि संप्रति सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसंप्रदायतो वा वाच्यानि, एतानि च सूत्राणि नयविभागतो विभिद्यमानानि अष्टाशीति समलंकृत ॥ 20 ॥ संख्यानि भवंति । कथमिति चेत् ?, अत आह-'इच्चेइयाई बावीसं सुतं' इत्यादि । इह यो नाम नयः सूत्रं छेदेन छिन्नं एव अभिप्रेतेन द्वितीयेन सूत्रेण सह संबंधयति । यथा 'धम्मो मंगलमुकिट्ठ' इति श्लोकः, तथा हि-अयं श्लोकः छिन्नछेदनयमतेन व्याख्यायमानो न द्वितीयादीन् श्लोकान् अपेक्षते नापि द्वितीयादयः श्लोका अमुं, अयं अत्राभिप्रायः-तथा कथंचनापि अमुं श्लोकं पूर्वसूरयः च्छिन्नछेदनयमतेन व्याख्यांति स्म यथा न मनाग् अपि द्वितीयादिश्लोकानां अपेक्षा भवति । द्वितीयादीनपि श्लोकान् तथा व्याख्यांति स्म यथा न तेषां प्रथमश्लोकस्यापेक्षा, तथा सूत्राणि अपि यन्नयाभिप्रायेण परस्परं निरपेक्षाणि व्याख्याति स्म स छिन्नछेदनयः, छिन्नोद्विधा कृतः पृथक् कृतः छेदः-पर्यंतो येन स छिन्नच्छेदः प्रत्येकं कल्पितपर्यंत इत्यर्थः । स चासौ नयश्च छिन्नच्छेदनयः, इति एतानि द्वाविंशतिः सूत्राणि स्वसूत्रसमयपरिपाट्या-खसमयवक्तव्यता अधिकृत्य सूत्रपरिपाट्यां विवक्षितायां छिन्नछेदनयिकानि, अत्र 'अतो अनेकखरादि' ति मत्वर्थीय इक् प्रत्ययः, ततोऽयमर्थः-छिन्नछेदनयचंति द्रष्टव्यानि, तथा इत्येतानि द्वाविंशतिः सूत्राणि आजीविक- 12 सूत्रपरिपाट्यां-गोशालप्रवर्तिताजीविकपाखंडिमतेन सूत्रपरिपाट्यां विवक्षितायां अच्छिन्नच्छेदनयिकानि, इयमत्र भावना-अच्छिन्नच्छेदनयो नाम यः सूत्रं सूत्रांतरेण सह अच्छिन्नं अर्थतः संबंधं अभिप्रेति, यथा 'धम्मो मंगलमुकिई' इति श्लोकं, तथा हि-अयं श्लोकः ॥ 20 ॥ अच्छिन्नछेदनयमतेन व्याख्यायमानो द्वितीयादीन् श्लोकान् अपेक्षते द्वितीयादयोऽपि श्लोका एनं श्लोकं, एवमेतानि अपि द्वाविंशतिः Baa सूत्राणि अक्षररचना अधिकृत्य परस्परं विभक्तानि अपि स्थितानि acchinnacchedanayamatena'rthasaMbaMdha अपेक्ष्य सापेक्षाणि वर्तते । 25624
Page #203
--------------------------------------------------------------------------
________________ अवचरि नन्दिसूत्रम् ॥ 201 ॥ MARACK तदेवं नयाभिप्रायेण परस्परं सूत्राणां संबंधासंबन्धावधिकृत्य मेदो दर्शितः, संप्रति अन्यथा नयविभाग अधिकृत्य भेदं दर्शयति । इत्येतानि द्वाविंशतिसूत्राणि त्रैराशिकसूत्रपरिपाट्यां-त्रैराशिकसूत्रनयमतेन सूत्रपरिपाट्यां विवक्षितायां त्रिकनयिकानि, त्रिकेति प्राकृतत्वात खार्थे का प्रत्ययः, ततोऽयमर्थः-त्रितयिकानि-त्रिनयोपेतानि, किमुक्तं भवति । त्रैराशिकमतं अवलम्ब्य द्रव्यास्तिकादिनयत्रिकेण चिंत्यंते इति । तथा इत्येतानि सूत्राणि द्वाविंशतिसूत्राणि स्वसमयसूत्रपरिपाट्या-खसमयवक्तव्यता अधिकृत्य सूत्रपरिपाटयां विवक्षितायां चतुर्नयकानि-संग्रहव्यवहारऋजुसूत्रशब्दरूपनयचतुष्टयोपेतानि, संग्रहादिनयचतुष्टयेन चिंत्यंते इत्यर्थः, एवमेव-उक्तनैवप्रकारेण 'पुव्वावरेणं' ति पूर्वाणि च अपराणि च पूर्वापरं समाहारप्रधानो द्वंद्वः, पूर्वापरसमुदाय इत्यर्थः । ततः एतदुक्तं भवतिनयविभागतो विभिन्नानि पूर्वाणि अपराणि च सूत्राणि समुदितानि सर्वसंख्यया अष्टाशीतिः सूत्राणि भवति, चतसृणां द्वाविंशतीनां अष्टाशीतिमानत्वात् , इत्याख्यातं तीर्थकरगणधरैः, तानि एतानि सूत्राणि । अथ किं तत् पूर्वगतं ?, इह तीर्थकरः तीर्थप्रवर्तनकाले गणधरकान् सकलश्रुतार्थावगाहनसमर्थान् अधिकृत्य पूर्व पूर्वगतं सूत्रार्थ भाषते । ततस्तानि पूर्वाणि उच्यते, गणधराः पुनः सूत्ररचनां विदधत आचारादिक्रमेण विदधति स्थापयति वा, अन्ये तु व्याचक्षते-पूर्व पूर्वगतस्त्रार्थ अर्हद्भापते, गणधरा अपि पूर्व पूर्वगतसूत्रं विरचयंति पश्चादाचारादिकं, अत्र चोदक आह-ननु इदं पूर्वापरविरुद्धं यसादादौ नियुक्तौ उक्तं-'सब्बेसि आयारो पढमो' इत्यादि, ततः स्थापना अधिकृत्य उक्तं, अक्षररचना अधिकृत्य पुनः पूर्व पूर्वाणि कृतानि ततो न कश्चित् पूर्वापरविरोधः, सूरिराह पूर्वगतं श्रुतं चतुर्दशविधं प्रज्ञप्तं, तद्यथा-'उत्पादपूर्व' इत्यादि तत्र उत्पादप्रतिपादकं पूर्व उत्पादपूर्व, तथाहि तत्र सर्वपर्यायाणां सर्वद्रव्याणां च उत्पादं अधिकृत्य प्ररूपणा क्रियते । तस्य पदपरिमाणं एका पदकोटी । द्वितीयं अग्रायणीयं, अग्र-परिमाणं तस्य । ॥ 20 ॥
Page #204
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 202 ॥ आयनं गमनं परिच्छेद इत्यर्थः तस्मै हितं अग्रायणीयं सर्वद्रव्यादिपरिमाणपरिच्छेदकारीति भावार्थ:, तथा हि-तत्र सर्वद्रव्याणां पर्यायाणां सर्वजीवविशेषाणां च परिमाणं उपवर्ण्यते, तस्य पदपरिमाणं पण्णवतिः पदशतसहस्राणि । तृतीयं पूर्व 'विरियं' ति पदैकदेशे पदसमुदायोपचारात्' वीर्यप्रवादं, 'कर्म्मणोऽण' इति अणू प्रत्ययः, तस्य पदपरिमाणं सप्ततिपदशतसहस्राणि चतुर्थ अस्ति । नास्ति प्रवादं तत्र यद् वस्तु लोकेऽस्ति धर्मास्तिकायादि यच्च नास्ति खरशृंगादि तत् प्रवदति इति अस्तिनास्तिप्रवादं, अथवा सर्व वस्तु स्वरूपेण अस्ति पररूपेण नास्ति इति प्रवदति इति अस्ति नास्ति प्रवादं तस्य पदपरिमाणं षष्टिः पदशतसहस्राणि । पंचमं ज्ञानप्रवादं ज्ञानं मतिज्ञानादिभेदभिन्नं पंचप्रकारं तत् प्रपंचं वदति इति ज्ञानप्रवादं तस्य पदपरिमाणं एका पदकोटी पदेन एकेन न्यूना । पष्टं सत्यप्रवादं सत्यं - संयमो सत्यवचनं वा तत् सत्यं संयमं वचनं वा प्रकर्षेण सप्रपंचं वदति इति सत्यप्रवादं तस्य पदपरिमाणं एका पदकोटी पभिः पदैः अभ्यधिका । सप्तमं पूर्व आत्मा प्रवादं, आत्मानं जीवं अनेकधा नयमतभेदेन यत् प्रवदति तत् आत्मप्रवादं तस्य पदपरिमाणं पविंशतिः पदकोटयः । अष्टमं कर्म्मप्रवादं कर्म्म- ज्ञानावरणीयादिकं अष्टप्रकारं तत् प्रकर्षेण-प्रकृतिस्थिति - अनुभागप्रदेशादिभिः भेदैः सप्रपंचं वदति इति कर्म्मप्रवादं तस्य पदपरिमाणं एका पदकोटी अशीतिश्च पदसहस्राणि । नवमं 'पच्चक्खाणं' ति अत्रापि पदैकदेशे पदसमुदायोपचारात्' प्रत्याख्यानप्रवादं इति द्रष्टव्यं प्रत्याख्यानं सप्रभेदं यद्वदति तत् प्रत्याख्यानप्रवादं तस्य पदपरिमाणं चतुरशीतिः पदलक्षाणि । दशमं विद्यानुप्रवादं विद्या-अनेक अतिशयसंपन्ना अनुप्रवदति - साधनानुकूल्येन सिद्धिप्रकर्षेण वदति इति विद्यानुप्रवादं तस्य पदपरिमाणं एका पदकोटी दश च पदलक्षाः । एकादशं अवंध्यं, वंध्यं नाम निष्फलं न लघुतरं चुल्लकं वस्तु, तानि च आदिमेषु एव चतुर्षु, न शेषेषु, तथा चाह- 'आइल्लाणं चउन्हं सेसाणं चुल्लिया णत्थि । ' तदेतत्पूर्वं गतं । अवचूरिसमलंकृतम् ॥ 202 ॥
Page #205
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 20 ॥ ROCKMROSAGARMERENCE अथ कोऽयं अनुयोगः । ? अनुरूपोऽनुकूलो वा योगोऽनुयोगः-सूत्रस्य स्वेनाभिधेयेन सार्द्ध अनुरूपः संबंधः । स च द्विधामूलप्रथमानुयोगो गंडिकानुयोगश्च, इह मूलं-धर्मप्रणयनात् तीर्थकरास्तेषां प्रथम-सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः । ईश्चादीनां पूर्वापरपर्वपरिच्छिन्नो मध्यभागो गंडिका गंडिका इव गंडिका-एकार्थाधिकाराः ग्रंथपद्धतिः इत्यर्थः । | तस्या अनुयोगो गंडिकानुयोगः । अथ कोऽयं मूलप्रथमानुयोगः ? आचार्य आह-मूलप्रथमानुयोगेन अथवा मूलप्रथमानुयोगे णं इति वाक्यालंकारे अर्हतां भगवतां सम्यक्त्वभवात् आरभ्य पूर्वभवात् देवलोकगमनानि तेषु पूर्वभवेषु देवभवे यत् देवदेवलोकेभ्यः । च्यवनं तीर्थकरभवत्वेन उत्पादः ततो जन्मानि ततः शैलराजे सुरासुरैः विधीयमाना अभिषेका इत्यादि पाठसिद्धं यावत् निगमनम् । अथ कोऽयं गंडिकानुयोगः? सूरिराह-गंडिकानुयोगेन 'ण' इति वाक्यालंकारे, कुलकरगंडिकाः । इह सर्वत्रापि अपांतरालवर्तिन्यो बहव्यां प्रतिनियतैकार्थाधिका रूपा गंडिकाः ततो बहुवचनं, कुलकराणां गंडिकाः कुलकरगंडिकाः, यासु कुलकराणां विमलवाहनादीनां पूर्वभेवजन्मनामादीनि सप्रपंच उपवर्ण्यते । एवं तीर्थकरगंडिकादिषु अपि अभिधानवशतो भावनीयं । 'जाव चित्तंतर गंडिआई' त्ति चित्ता-अनेका अर्थांतरे-ऋपभाजिततीर्थकरापांतराले गंडिकाः चित्रांतरगंडिकाः, एतत् उक्तं भवति-ऋपभाजिततीर्थकरांतरे ऋषभवंशसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपात्ते प्राप्तिप्रतिपादिका गंडिकाः चित्रांतरगंडिकाः, तासां च प्ररूपणा पूर्वाचायैरेवमकारि-इह सुबुद्धिनामा सगरचक्रवर्तिनो महामात्योऽष्टापदपर्वते सगरचक्रवर्तिसुतेभ्यः आदित्ययशःप्रभृतीनां है भगवत् वृषभवंशजानां नरपतीनां एवं संख्यां आख्यातुं उपक्रमते स्म । आदित्ययशःप्रभृतयो भगवत् नामेयवंशजाः त्रिख्ण्द्द्भ्र्ताई। अनुपाल्य पर्यते पारमेश्वरीं दीक्षां अभिगृह्य तत्प्रभावतः सकलकर्मक्षयं कृत्वा चतुर्दशलक्षा निरंतरं सिद्धिमगमन् । ततः एकः सर्वार्थ RECESTaka ॥ 203:
Page #206
--------------------------------------------------------------------------
________________ मन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 204 ॥ सिद्धौ, ततो भूयोऽपि चतुर्दशलक्षा निरंतरं निर्वाणे, ततोऽपि एकः सर्वार्थसिद्ध विमाने महाविमाने, एवं चतुर्दश 2 लक्षांतरिताः सर्वार्थसिद्धौ एकैकः तावद् वक्तव्यो यावत् तेऽपि एकका असंख्येया भवंति । ततो भूयः चतुर्दश लक्षा नरपतीनां निरंतरं निर्वाणे ततो द्वौ सर्वार्थसिद्धेस्ततः पुनरपि चतुर्दश लक्षा निरंतरं निर्वाणे ततो द्वौ सर्वार्थसिद्धे, ततः पुनः अपि चतुर्दश लक्षा निरंतरं निवाणे ततो भूयो द्वौ सर्वार्थसिद्धे, एवं चतुर्दश 2 लक्षांतरितौ द्वौ द्वौ सर्वार्थसिद्ध तावद् वक्तव्यौ । यावत् तेऽपि द्विकद्विकसंख्या असंख्येया भवति । एवं त्रिक 2 संख्यादयोऽपि प्रत्येकं असंख्येया भवंति । एवं त्रिकसंख्यादयोऽपि प्रत्येकं असंख्येयाः तावद्वक्तव्या यावत् निरंतरं चतुर्दश लक्षा निर्वाणे ततः पंचाशत् सर्वार्थसिद्धे ततो भूयोरपि चतुर्दश लक्षा निर्वाणे ततः पुनरपि पंचाशत् सर्वार्थसिद्धे; एवं पंचाशत संख्याकाः अपि चतुर्दश लक्षांतरिताः तावद्वक्तव्याः यावत्तेऽपि असंख्यया भवति । उक्तं च-"चउद्दसलक्खा सिद्धा निवईपोको य होइसबढे । एवेकिक्के द्वाणे पुरिसजुगा टुति असंखिजा ॥ 1 ॥ पुनरवि चउद्दस लक्खा सिद्धा निवईण दोवि सबढे । दगठाणे वि असंखा पुरिसजुगा हुंति नायव्वा ॥ 2 ॥ जाव य लक्खा चउद्दस सिद्धा पन्नास hu~ti सबढे । पन्नास टाणेवि उ पुरिस जुगा hu~ti असंखिज्जा ॥ 3 ॥ एगुत्तरा उ ठाणा सबढे चेव जाव पन्नासा । एकेकंतर ठाणे पुरिसजुगा hoti'saMkhejA ॥ 4 // स्थापना 14 । 14।14।14।14|14|14|14|14|14| // 204 // ततोऽनंतरं चतुर्दश लक्षा नरपतीनां निरंतरं सर्वार्थसिद्धे एकः सिद्धौ, भूयः चतुर्दश लक्षाः । सर्वार्थाः एकः सिद्धौ, एवं चतुर्दश 2 लक्षांतरितैः एकः सिद्धौ । एवं चतुर्दश 2 लक्षांतरितकैकः सिद्धौ । एवं चतुर्दश 2 लक्षांतरितैकैकः सिद्धौ । तावत् वक्तव्यो
Page #207
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 205 ॥ यावत् तेऽपि एकका असंख्येया भवंति । ततो भूयोऽपि चतुर्द्दश लक्षा नरपतीनां निरंतरं सर्वार्थसिद्धौ ततो द्वौ निर्धाणे, ततः पुनरपि चतुर्द्दश लक्षाः सर्वार्थसिद्धे ततो भूयोऽपि द्वौ निर्व्वाणे ततः पुनरपि चतुर्द्दश लक्षा सर्वार्थसिद्धे भूयोऽपि द्वौ निर्धाणे । एवं चतुर्दश लक्षांतरितौ द्वौ द्वौ निर्वाणे तावत् वक्तव्यौ यावत् तेऽपि द्विकसंख्या असंख्येया भवंति । एवं त्रिकत्रिकसंख्यादयोऽपि यावत् पंचाशत् संख्याः चतुर्द्दश चतुर्द्दश लक्षांतरितौ सिद्धौ प्रत्येकं असंख्येया वक्तव्याः । उक्तं च-" विवरीयं सव्वहे चौदस लक्खाउ frogs एगो । सब्वे य परिवाडी पंनासा जाब सिद्धीए ॥ 1 ॥ " स्थापना 1 2 3 4|5 6 7 8 9 14 14 14 14 14 14 14 14 14 10 | 50 14 14 ततः परं द्वे लक्षे नरपतीनां निरंतरं निर्वाणे, ततो द्वे लक्षे निरंतरं सर्वार्थसिद्धौ, ततस्तिस्रो लक्षा निर्माणे, ततो भूयोऽपि तिस्रो लक्षाः सर्वार्थसिद्धे, ततश्चतस्रो लक्षा निर्वाणे, ततः पुनरपि चतस्रो लक्षाः सर्वार्थसिद्धे, एवं पञ्च पञ्च षट् 2 यावदुभयत्राप्यसंख्येया लक्षा वक्तव्याः, आह च - " तेण परं दुलकखाइं दो दो ठाणा य समग बच्चेति । सिवगसबहिं इणमो तेसिं विही होइ ॥ 1 ॥ दो लक्खा सिद्धीए दो लक्खा नरवईण सव्वट्टे । एवं तिलक्ख चौ पंच जाव लक्खा असंखेजा ॥ 2 ॥ " स्थापना 7 10 6 ततः परं चतस्रः चित्रांतरगंडिकाः, तद्यथा- प्रथमा एकादिका एकोत्तरा द्वितीया एकादिका द्विउत्तरा तृतीया एकोतरा अवचूरिसमलंकृतम् ॥ 205 ॥
Page #208
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् 206 ॥ व्युत्तरा, चतुर्थी व्यादिका द्वयादिविषमोत्तरा, आह च-"सितगैसबहिं चित्तंतरगंडिया तओ चौरो । एगा एगुत्तरिया एगाइ विउत्तरा विया ॥ 1 ॥ एगाइ तिउत्तराए गाइ विसमुत्तरा चउत्थी उ । " प्रथमा भाव्यते प्रथममेकः सिद्धौ ततो द्वौ सर्वार्थसिद्धे ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वाथें ततः पञ्च सिद्धौ ततः षट् सर्वार्थे एवमेकोत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्याः यावदुभयत्राप्यसंख्येया भवन्ति, उक्तं च-"पढमाए सिद्धेको दोन्नि उ सचट्ठसिद्धंमि ॥ 2 ॥ ततो तिनि नरिंद सिद्धा चत्तारि । होति सबढे । इय जाव असंखेजा सिक्गैसव्वट्ठसिद्धेहिं । / 3 / / " स्थापना CALLSCREENA । 2 ||6| संप्रति द्वितीया भाव्यते, ततः ऊर्द्धमेकः सिद्धौ त्रयः सर्वार्थे ततो नर सिद्धौ एकादश सर्वार्थे ततः त्रयोदश सिद्धौ पश्चदश सर्वार्थे एवं झुत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्यौ यावदुभयत्राप्यसंख्यया भवन्ति, उक्तं च-"ताहे दिउत्तराए सिद्धेको तिन्नि होंति सबढे । एवं पंच य सत्त य जाव असंखेज दोणि वि ॥ 1 ॥ " स्थापना 206 ॥ |3 7 । 11 | 15 19 23 | 27 सम्प्रति तृतीया भाव्यते, ततः परमेकः सिद्धौ चत्वारः सर्वार्थे, ततः सप्त सिद्धौ दश सर्वार्थे, ततस्त्रयोदश सिद्धौ षोडश सवोर्थे, एवं व्युत्तरया वृझ्या शिवगतौ सर्वार्थे च क्रमेण ताबदवसेयं यावदुभयत्राप्यसङ्खयेया गता भवन्ति, उक्तं च-"एग चौ सत्त
Page #209
--------------------------------------------------------------------------
________________ दसगं जाव असंखेज होति ते दोवि । सिवगयसबढेहिं तिउत्तराए उ नायब्वा ॥ 1 ॥ " स्थापना-चेयंति नन्दित्रम् ॥ 207 ॥ अवचूरिसमलंकृतम् चतुर्थी भाव्यते, सा च विचित्रा, ततस्तस्याः परिज्ञानार्थमयमुपायः पूर्वाचार्यैर्दर्शितः, इह एकोनत्रिंशसंख्यात्रिका ऊधिःपरिपाट्या पट्टिकादौ स्थाप्यन्ते, तत्र प्रथमे त्रिके न किंचिदपि प्रक्षिप्यते । , द्वितीये द्वौ प्रक्षिप्येते, तृतीये पंच, चतुर्थे नव, पंचमे त्रयोदश, षष्ठे सप्तदश, सप्तमे द्वाविंशतिः, अष्टमे पह, नवमे अष्टौ, दशमे द्वादश, एकादशे चतुर्दश, द्वादशे अष्टाविंशतिः, त्रयोदशे पड्विंशतिः, चतुर्दशे पंचविंशतिः, पंचदशे एकादश, षोडशे त्रयोविंशतिः, सप्तदशे सप्तचत्वारिंशत् , अष्टादशे सप्ततिः, एकोनविंशे सप्तसप्ततिः, विशे एकः, एकविंशे द्वौ, द्वाविंशे सप्ताशीतिः, त्रयोविंशे एकसप्ततिः, चतुर्विशे द्विषष्टिः, पंचविंशे एकोनसप्ततिः, षड्विशे चतुर्विंशतिः, सप्तविंशे षट्चत्वारिंशत् , अष्टाविंशे शतं, एकोनत्रिंशे षट्विंशतिः, उक्तं च-" ताहे तियगाइविसमुत्तराए औणतीसंतु तियग ठावेउं । पढमे नत्थि उक्खेवो । सेसेसु इमो भवे खेवो ॥ 1 ॥ दुग 2 पण 5 नवगं 9 तेरस 13 सत्तरस 17 दुवीसं 22 छच्च 6 अद्वेव 8 / बारस 12 चउद्दस 14 तह अढवीस 28 छब्बीस 26 पणुवीसा 25 ॥ 2 ॥ एक्कारस 11 तेवीसा 23 |सीयाला 47 / सयरि 70 सत्तहत्तरिया 77 / इग 1 दुग 2 सत्तासीई 87 एगहत्तरि 71 चेव बावट्ठी 62 / / 3 / / औणहत्तरि ।8। ॥ 207 ॥ 69 चउवीसा 24 छायाल 46 सय 100 तहेव छव्वीसा 26 ए ए रासिक्खेवातिगं अंतता जहा कमसे ॥ 4 ॥ " एतेषु च राशिषु प्रक्षिप्तेषु यत् भवति । तावंतः 2 क्रमेण सिद्धौ सर्वार्थे च इत्येवरूपेण वेदितव्याः । तद्यथा-त्रयः सिद्धौ पंच सर्वार्थे ततः
Page #210
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 208 ॥ | सिद्धौ अष्टौ द्वादश सर्वार्थे ततः पोडश सिद्धौ सार्थे विंशतिः ततः पंचविंशतिसिद्धौ नत्र साथै ततः एकादश सिद्धौ पंचदश सर्वार्थे ततः समदश सिद्धौ एकत्रिंशत्सर्वार्थे तत एकोनत्रिंशत् सिद्धौ अष्टाविंशतिः सर्वार्थ ततः सिद्वौ चतुर्दश पइविंशतिः सर्वार्थे ततः पंचाशत सिद्धौ त्रिसप्ततिः सर्वार्थ ततोऽशीतिसिद्धौ चत्वारः सर्वार्थे ततः पंच सिद्धौ नवतिः साथै ततः चतुःसप्ततिः मुक्तौ पंचषष्टिः सर्वार्थे ततः सिद्धौ द्विसप्ततिः सप्तविंशतिः सर्वार्थे ततः एकोनपंचाशत् मुक्तौ त्रिउत्तरशतं सार्थे ततः एकोनत्रिंशत् सिद्धौ । उक्तं ca"sivagaisavvadvehiM दो दो ठाणा विसमुत्तरा नेया । जाव औणतीसहाणे गुणतीसं पुण छब्बीसाए ॥ 1 ॥ " अत्र 'जाव' इत्यादि यावत् एकोनत्रिंशत्तमे स्थाने त्रिकरूपे षडावेशती प्रक्षिप्तायां एकोनत्रिंशत् भवति, स्थापना वेयं L38 । 16 । 25 । 11 | 17 / 1450180 / 5 / 74 41/ 29 / / CREARSHA एवं धादिविषमोत्तरा गंडिकाः असंख्येयाः, तावत् वक्तव्या यावत् अजितखामिपिता जितशत्रुः समुत्पन्नः, नवरं पाश्चात्यायां गंडिकायां यत् अंत्यं अंकस्थानं तत् उत्तरस्यां उत्तरस्यां आदिमं द्रष्टव्यं । तथा प्रथमायां गंडिकायां आदिम अं स्थानं सिद्धौ द्विती. यस्यां सर्वार्थे तृतीयस्यां सिद्धौ चतुर्2या सर्वार्थ, एवं असंख्येयासु अपि गंडिकासु आदिमानि अंकस्थानानि क्रमेण एकांतरितानि शिवगतौ सर्वार्थे च वेदितव्यानि, एतदेव दिग्मात्रप्रदर्शनतो भाव्यते । तत्र प्रथमायां गंडिकायां अं अंकस्थानं एकोनत्रिंशत् वारान सा एकोनत्रिंशतूधिः क्रमेण स्थाप्यते । तत्र प्रथमे अंके नास्ति प्रक्षेपः, द्वितीयादिषु च अंकेषु 'दुगपणनवगंतेरस' इत्यादया क्रमेण प्रक्षेपणीया राशयः प्रक्षिप्यते । तेषु च प्रक्षिप्तेषु च सत्सु यत् यत् क्रमेण भवति तावतः2 क्रमेण सिद्धौ सर्वार्थ सिद्धौ सार्थ इत्येवं वेदि. 208 ॥
Page #211
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 20 ॥ 9NESARkakara तव्याः । तद्यथा-एकोनत्रिंशत् सर्वार्थ सिद्धौ एकत्रिंशत् ततश्चतुर्विंशत् सर्वार्थ सिद्धौ अष्टत्रिंशत् ततो द्विचत्वारिंशत् सर्वार्थ षट्चत्वारिंशत् ल अवचूरिसिद्धौ । तत एकपंचाशत् सर्वार्थे पंचत्रिंशत् सिद्धौ सप्तत्रिंशत् सर्वार्थ सिद्धौ एकचत्वारिंशत् त्रिचत्वारिंशत् सर्वार्थे सप्तचाशत् सिद्धौसमलंकृतम् ततः पंचपंचाशत् सार्थे चतुःपंचाशत् सिद्धौ चत्वारिंशत् सार्थे द्विचत्वारिंशत् सिद्धौ सर्वार्थे षट्सप्ततिः सिद्धौ नवनवतिः षटुत्तरं शतं सर्वार्थे त्रिंशत् सिद्धौ एकत्रिंशत् सर्वार्थ सिद्धौ षोडशाधिकं शतं शतं सर्वार्थे सिद्धौ एकनवतिः सर्वार्थेऽष्टानवतिः त्रिपंचाशत् सिद्धौ पंचसप्ततिः सर्वार्थ सिद्धी एकोनत्रिंशं शतं पंचपंचाशन सर्वार्थ, स्थापना चेयं ।29।34।4shaa37/435/40606|1|100| 98aa 7555 / 31 38 46 | 35 41 / 57544299 30 316/ 95 53/129| . एषा द्वितीया गण्डिका, अस्यां च गण्डिकायामन्त्यमकस्थानं पंचपंचाशत् ततः तृतीयस्यां गंडिकायां इदं एवं आदिम अंकस्थान, ततः पंचपंचाशत् एकोनत्रिंशत् वारान् स्थाप्यते तत्र प्रथमे अंके नास्ति प्रक्षेपो द्वितीयादिषु च अंकेषु क्रमेण द्विकपंचनवकत्रयोदशादयः पूवोक्तराशयः क्रमेण प्रक्षेपणीयाः प्रक्षिप्यते । इह च आदिमं अंकस्थानं सिद्धौ ततस्तेषु प्रक्षेपणीयेषु राशिषु प्रक्षिप्तेषु सत्सु यद्यत्क्रमेण भवति तावंतः 2 प्रथमादंकात् आरभ्य सिद्धौ सर्वार्थे इत्येवंक्रमेण वेदितव्याः, एवं अन्यासु अपि गंडिकासु उक्तप्रकारेण । भावनीयं, ॥ 1 ॥ उक्तं च-"विसमुत्तरा य पढमा एवमसंखविसमुत्रा नेया । सव्वत्थवि अंतिल्लं अन्नाए आइमं ठाणं ॥ 1 ॥ 209 ॥ औणत्तीसं वारा ठावेउं नत्थि पढम उक्खेवो । सेसे अडवीसाए सव्वत्थ दुगाइउक्खेवो ॥ 2 ॥ सिवगइ पढमादीए वीआए तह य होइ सबढे । इय एगंतरियाई सिवगैसव्वट्ठठाणाई । / 3 / / एवमसंखेजाओ चित्तरगंडिया मुणेयव्वा । जाव जियसरातुया अजिय
Page #212
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसालंकृतम् ॥ 21 ॥ जिणपिया समुप्पण्णो ॥ 4 ॥ " तथा 'अमर' इत्यादि, विविधेषु परिवर्तेषु-भवभ्रमणेषु जंतूनां इति गम्यते । अमरनरतिर्यगनिरयगतिगमनं, एवमादिका गंडिका बहब आख्यायंते । सोऽयं ग्ण्द्दिकानुयोग्ः। अथ कास्ताः चूलाः ?, इह चूला शिखरं उच्यते । यथा मेरौ चूला, तत्र चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगोऽनुक्तार्थ संग्रहपरा ग्रंथपद्धतयः, अत्र सूरिगह-चूला आदिमानां चतुर्णा पूर्वाणां, शेषाणि पूर्वाणि अचूलकानि, ता एव चूला आदिमानां चतुर्णा पूर्वाणां प्राक् पूर्ववक्तव्यताप्रस्तावे चूलावस्तूनि इति भणिताः, एताश्च सर्वस्यापि दृष्टिवादस्य उपरि किल स्थापिताः तथैव च पठ्यते । ततः श्रुतपूर्वते चूला इव राजते इति चूला इति उक्तः, तासां च चूलानां इयं संख्या-प्रथमपूर्वसत्काः चतस्रः द्वितीयसत्का द्वादश तृतीयपूर्वसत्का अष्टौ चतुर्थपूर्वसत्का दश । सर्वसंख्यया चूलिका चतुस्त्रिंशत् । अथ एता चूलिकाः । / दिहिवायस्सणं' इत्यादि, पाठसिद्धं, नवरं संख्येयानि वस्तूनि, तानि च पंचविसतिउत्तरे द्वे शते, कथं चेदिति उच्यते । इह प्रथमे पूर्व दश वस्तूनि द्वितीये चतुर्दश तृतीये अष्टौ चतुर्थे अष्टादश पंचमे द्वादश षष्ठे द्वे सप्तमे षोडश अष्टमे त्रिंशत् नवमे विंशति दशमे पंचदश एकादशे द्वादश द्वादशे त्रयोदश त्रयोदशे त्रिंशत् चतुर्दशे पंचविंशतिः । सर्वसंख्यया च अमूनि द्वे शते पंचविंशति अधिके, तथा संख्येयानि चूलवस्तूनि, तानि च चतुस्त्रिंशत् संख्यकानि । वस्त्वंतरवर्ती अधिकारविशेषः प्राभृतं प्राभृतांतरवर्ती अधिकारविशेषः प्राभृतप्राभृतं । सांप्रतं ओघतो द्वादशांगाभिधेयं उपदर्शयति । इच्चेइयंमि दुवालसंघे गणिपिडगे अणंता भावा अणंता अभावा अणंता हेउ अणंता अहेड अणंता ॥ 21 ॥
Page #213
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥ 21 ॥ CARRE SOSIASA कारणा अणंता अकारणा अणंता जीवा अणता अजीवा अणंता भवसिद्धिया अणंता अभवसिद्धिया अणंता सिद्धा अणंता असिद्धा पन्नता भावमभावा हेउमहेउ कारणमकारणे चेव ॥ जीवाजीवा भविअमभविआ सिद्धा असिद्धा y॥1॥ इच्चेइ दुवालसंग गणिपिडगं तीए काले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अन्नुप्रिअहिण्सु। इच्चेइ दुवालसंगं गणिपिडगं पडुपन्नकाले परित्ता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरिआहिति । इच्चेइअं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरतं संसारकंतारं अणुपरिअहिस्संति । इच्चेइअं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकतारं वीईवइंसु । इचेइ दुवालसंगं गणिपिडगं पडुपन्नकाले परित्ता जीवा आणाए आराहित्ता चाउरंतं संसारकतारं viiiivyNti॥ iccei दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरतं संसारकंतारं वीईवैस्संति । इच्चेइ दुवालसंग गणिपिडगं न कयाइ नासी न कयाइ न भवै न कयाइ न भविस्सइ भुवि च भवै अभविस्सइअ धुवे निअए सासए अक्खए अव्वए अविहिए निचे से जहा ॥ 21 ॥ CRUCINGS
Page #214
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 212 ॥ ALSOGRESORRECAME नामए पंचत्थिकाए न कयाइ नासीन कयाइ नत्थिन कयाइ न भविस्सइ भुवि च भवै अ भविस्सइ अवचूरिअ धुवे नियए सासए अक्खए अव्वए अवट्टिए निचे एवामेव दुवालसंगे गणिपिडगे न कयाइ नासी द समलंकृत न कयाइ नत्थिन कयाइ न भविस्सइ भुवि च भवै अभविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निचे से समासओ चउविहं पन्नत्तं तं झा-द्वो। खित्तओ । कालो। भावो। तत्थ दवओणं सुअनाणी उवउत्ते सब्ब दव्वाइं जाणइ पासइ । खित्तओणं सुअनाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ । कालओ णं सुअनाणी उवउत्ते सव्वं कालं जाणइ पासइ । भावओ णं सुअनाणी उवउत्ते सव्वे भावे जाणइ पासि। इत्येतस्मिन् द्वादशांगे गणिपिटके एतत् पूर्ववत् एव व्याख्येयं, अनंता भावा-जीवादयः पदार्थाः प्रज्ञप्ता इति योग्ः। तथा अनंता अभावा:-सर्वभावानां पररूपेणाऽसत्रात् त एव अनंता अभावा द्रष्टव्याः, तथा हि-वपरसत्ताभावाभावात्मकं वस्तुतत्वं, तथा जीवो जीवात्मना भावरूपो अजीवात्मना चाभावरूपः, अन्यथाऽजीवत्वप्रसंगात् , अत्र बहु बक्तव्यं तत्तु नोच्यते ग्रन्थगौरवमयादिति, तथाऽनन्ता 'हेतवो' हिनोति गमयति जिज्ञासितधर्मविशिष्टमर्थमिति हेतुः, ते चानन्ताः, तथा हि वस्तुनोऽनन्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्ट-18॥ वस्तुगमकास्ततोऽनन्ता हेतवो भवन्ति, यथोक्तहेतुप्रतिपक्षभूता अहेतवः, तेऽपि अनन्ताः, तथा अनन्तानि कारणानि घटपटादीनां ॥ 212 ॥ निर्वतकानि मृत्पिण्डतन्वादीनि, अनन्तान्यकारणानि सर्वेषामपि कारणानां कार्यान्तराण्यधिकृत्याकारणत्वात, तथा जीवा:-प्राणिनः, अजीवा:-परमाणुव्यणुकादयः, भव्या-अनादिपारिणामिकसिद्धिगमनयोग्यतायुक्ताः, तद्विपरीता अभव्याः, सिद्धा अपगतकर्ममल ऋ ROCK
Page #215
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । कलंकाः, असिद्धाः संसारिणः, एते सर्वेऽप्यनन्ताः प्रज्ञप्ताः, इह भव्याभच्यानामानन्त्येऽभिहितेऽपि यत्पुनरसिद्धा अनन्ता इत्यभिहितं ॥ अवचरि तसिद्धेभ्यः संसारिणामनन्तगुणताख्यापनार्थ । सम्प्रति द्वादशाङ्गविराधनाफलं त्रैकालिकमुपदर्शयति-इत्येतत द्वादशांगं ग्न्निपित्त्क्म्॥213॥ तीते कालेऽनन्ता जीवा आशया-यथोक्ताज्ञापरिपालनाऽभावतो विराध्य चतुरन्तं संसारकान्तारं-विविधशारीरमानसानेकदुःखविटपिशतसहस्रदुस्तरं भरगहनं अनुयगवृत्तवन्त आसन्, इह द्वादशांङ्ग सूत्रार्थोभयभेदेन त्रिविधं, द्वादशांगमेव चाऽऽज्ञा, आज्ञाप्यते जन्तुगणो हितप्रवृत्ती यया साऽज्ञेति व्युत्पत्तेः, ततश्चाज्ञा त्रिविधा, तद्यथा-सूत्राज्ञा अर्थाज्ञा उभयाज्ञा च, सम्प्रति अमूपामाज्ञानां विराधनाश्चिन्त्यन्ते-तत्र यदाभिनिवेशवशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना, सा च यथा जमालिप्रभृतीनां, यदा त्वभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थ प्ररूपयति तदाऽर्थाज्ञाविराधना, सा च गोष्ठामाहिलादीनामवसेया, यदा पुनरभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो या द्वादशाङ्गस्य सूत्रमर्थ च विकुट्टयति तदा उभयाज्ञाविराधना, सा च दीर्घसंसारिणामभव्यानां चानेकेषां विज्ञेया, अथवा पञ्चविधाचारपरिपालनशीलस्य परोपकारकरणैकतत्परस्य गुरोहितोपदेशवचनं आज्ञा, तामन्यथा समाचरन् परमार्थतो द्वादशांगं विराधयति । तदेवं अतीते काले विराधनाफलमुपदय सम्प्रति वर्तमानकाले दर्शयति-'इच्चेइयं' इत्यादि सुगमं, नवरं 'परित्ता' इति परिमिता न तु अनंता असंख्येया वा, वर्तमानकालचिन्तायां विराधकमनुष्याणां संख्येयत्वात् , अनुपरावर्तन्ते-भ्रमन्तीत्यर्थः, भविष्यति काले विराधनामुपदर्शयति-'इच्चेइयं' इत्यादि, इदमपि पाठसिद्धं, नवरं अनुपरावर्तिष्यंति-पर्यटिष्यंति इत्यर्थः, तदेवं विराधनाफलं त्रैका- ॥ 213 ॥ लिकमुपदश्य संप्रति आराधनाफलं त्रैकालिकं दर्शयति- इच्चेइय' मित्यादि, सुगम नवरं व्यतिक्रांततः व्यतिक्रमति संसारकांतारं स. सू. 18|उल्लंध्य मुक्ति अवाप्ता इत्यर्थः । व्यतिक्रमिष्यति, एतच त्रैकालिकं विराधना आराधनाफलं च द्वादशांगस्ख सदावस्थायित्वे सति युज्यते
Page #216
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ ॥ 214 ॥ नान्यथा, ततः सदावस्थायित्वं तस्य आह-इत्येतत् द्वादशांगं गणिपिटकं न कदाचित् नासीत् , सर्वदा एव आसीदिति भावः, अनादि- ||| अवचूरित्वात् , तथा न कदाचित् न भवति, सर्वदा एव वर्तमानकालचिंतायां भवति इति भावः, सदैव भावान , तथा न कदाचिन्न भविष्यति, समलंकृतम् किन्तु भविष्यचिन्तायां सदा एव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिपे, विधाय संप्रति अस्तित्वं प्रतिपादयति । अभृद्भवति भविष्यति च इत्येवं त्रिकालावस्थायित्वात् ध्रुवं मेर्वादिवत् । ध्रुवत्वादेव सदा एव । जीवादिषु पदार्थेषु प्रतिपादकत्वेन नियतं पंचास्तिकायेषु लोकवचनवत् नियतत्वादेव च शाश्वतं-शाश्वत् भवनखभावं शाश्वतत्वात् एव सततं गंगासिंधुप्रवाहप्रवृत्तौ अपि पौंडरीकहूद इव वाचनादिप्रदानेऽपि अक्षयं-नास्य क्षयोऽस्ति इति अक्षयं अक्षयत्वात् एव अव्ययं । मानुपोत्तरात् बहिः समुद्रवत् , अव्ययत्वात् एव सदा एव स्वप्रमाणे अवस्थितं जंबूद्वीपादिवत् । एवं च सदा अवस्थानेन चिंत्यमानं नित्यं आकाशवत् । सांप्रतं अत्र एव दृष्टान्तमाह तद्यथा-नाम पंचास्तिकायाः-धर्मास्तिकायादयः न कदाचित् नासीत् इत्यादि पूर्ववत् , 'एवमित्येव' इत्यादि निगमनं निगदसिद्धं । तत् द्वादशांगं समासतश्चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'ण' इति वाक्यालंकारे श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति पश्यति, तत्राह-ननु पश्यति इति कथं ?, नहि श्रुतज्ञानी श्रुतज्ञान यानि सकलानि वस्तूनि पश्यति, न एष दोषः ॥ उपमाया अत्र विवक्षितत्वात , पश्यति इति पश्यति । तथा हि। मेरु आदीन पदार्थान् अदृष्टानपि आचार्यः शिष्येभ्यः आलिख्य दर्शयति । ततस्तेषां श्रोतृणां एवं बुद्धिः उपाजयते भगवान् एप गणी ॥ 214 ॥ साक्षात् पश्यन् इव व्याचष्टे इति । एवं क्षेत्रादिषु अपि भावनीयं, ततो न कश्चिद्दोषः, अन्ये तु न पश्यति इति पठति । तत्र चोद्यस्य अनवकाश एव, श्रुतज्ञानी चेहाभिन्नदशपूर्वधरादिश्रुतकेवली परिगृह्यते, तस्य एव नियमतः श्रुतज्ञानबलेन सर्वद्रव्यादिपरिज्ञानसंभवात् ,
Page #217
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् । ॥ 215 ॥ नव अवचूरि। समलंकृतम् तत् आरतस्तु ये श्रुतज्ञानिनः ते सर्वद्रव्यादिपरिज्ञाने भजनीयाः । केचित् सर्वद्रव्यादि जानंति केचित् न इति भावः, इत्थंभूता च भजनां मतिवैचित्र्यात् वेदितव्याः । सम्प्रति संग्रहगाथामाह अक्खरसन्नी सम्मं । साइअ खलु सपज्जवसिअंच । गमिअं अंगपविढें । सत्तवि एए सपडिवक्खा ॥ 1 ॥ आगम सत्थग्गहणं । जं बुद्धिगुणेंहिं अट्ठहिं दिहू~ / विति सुअनाण लंभं । तं पुब्ब विसारया धीर्। ॥ 2 ॥ सुस्सूसई पडिपुच्छई । परोई गिण्हों ईहेयाव्। तत्तो अपोहए वा । धारे करेइ वा सम्मं ॥ 3 ॥ मूअं हुंकारं वा वाढक्कार प्द्दिपुच्छ्विम्ण्सा। तत्तो पसंग पारायणं च परिनिट्ठ सत्तमाए ॥ 4 ॥ सुत्तत्थो खलु पढमो बीओ निज्जुत्ति मीसिओ भ्न्निओ। तइओ य निरवसेसो एस विही होइ अणुओगे ॥ 5 ॥ सेत्तं अंगपविट्ठ । सेत्तं सुअनाणं । सेत्तं परोक्खनाणं । सेत्तं नंदी स्म्म्त्ता। ॥ इति श्री न्ण्दीसूत्र्मूल्पात्थ्ः॥ ॥ 215 ॥
Page #218
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 216 ॥ 'akkharasannI'tyAdi गतार्था, नवरं सप्तापि एते पक्षाः सप्रतिपक्षाः, ते च एवं-अक्षरश्रुतं अनक्षरश्रुतमित्यादि । इदं च ॥ अवचूरिश्रुतज्ञानं सर्वातिशयरत्नकल्पं प्रायो गुर्वधीनं च ततो विनेयजनानुग्रहार्थ यो यथा च अस्य लाभस्तं तथा दर्शयति-1 'आगमे' समलंकृतम् त्यादि, A-अभिविधिना सफलश्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थिलप्ररूपणारूपया गम्यते-परिच्छिद्यते अर्था येन स आगमः, स च एवं व्युत्पत्या अवधिकेबलादिलक्षणोऽपि भवति ततस्तद्व्यवच्छेदार्थ विशेषणांतरं आह-शास्त्रे ऽति शिष्यते अनेन इति शास्त्रं आगमरूपं शाखं आगमशाखं, आगमग्रहणेन षष्टितंत्रादिकुशास्त्रव्यवच्छेदः, तेषां यथावस्थितार्थप्रकाशनाभावतो न आगमत्वात् आगमशास्त्रस्य ग्रहणं आगमग्रहणं यत् बुद्धिगुणैः वक्ष्यमाणैः कारणभूतैः अष्टभिः दृष्ट, तत् एव ग्रहणं श्रुतज्ञानस्य लाभं अवते पूर्वेषु विशारदा-विपश्चिताः धीराः व्रतपालने स्थिराः, किं उक्तं भवति यदेव जिनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेपं इति । बुद्धिगुणैः अष्टभिः इत्युक्तं । ततस्तानेव बुद्धिगुणानाह-'सुस्सून' इत्यादि, पूर्व तावत् शुश्रूषते-विनययुक्तो गुरुवदनारविंदात विनिर्गच्छत् वचनं श्रोतुमिच्छति, यत्र शंकितं भवति तत्र भूयोऽपि विनयनम्रतया वचसा गुरुमनःप्रल्हादयन् पृच्छति । पृष्टे च सति यद्गुरुः कथयति तत्सम्यक व्याक्षेपपरिहारेण सावधानः शृणोति श्रुत्वा च अर्थरूपतया गृह्णाति, गृहीत्वा च ईहते-पूर्वापराविरोधेन पर्यालोचयति । चशब्दः समुच्चयार्थः, अपिशब्दः पर्यालोचयन किंचित स्वयुद्ध्यापि उत्प्रेक्षिते इति सूचनार्थः । ततः स पर्यालोचनानंतरं अपोहते । एवं तत् यदादिष्टं आचार्यण न अन्यथा इति अवधारयति, ततस्तं अर्थ निश्चितं वचेतसि विस्मृत्य भावार्थ सम्यम् X ॥ 216 ॥ | धारयति, करोति च सम्यग्-यथोक्तं अनुष्ठानं, यथोक्तानुष्ठानं अपि श्रुतज्ञानप्राप्तिहेतुः । तत् आवरणक्षयोपशमनिमित्तत्वात् । तदेवंद । गुणा व्याख्याताः ॥ 3 ॥ संप्रति यत शुश्रूपते इति उक्तं तत्र श्रवगविधि आह-'मूकं' इति प्रथमतो मूकं शृणुयात्, किं उक्तं भवति ?
Page #219
--------------------------------------------------------------------------
________________ नन्दिसूत्रम् ॥ 217 ॥ प्रथमश्रवणे संयमगात्रस्तूष्णीं आसीत् । ततो द्वितीये श्रवणे हुंकारं दद्यात्, वंदनं कुर्यादित्यर्थः, तृतीये वा ढकारं कुर्यात्, बाढं एवमेतत् न अन्यथा इति, ततः चतुर्थश्रवणे तु गृहीतपूर्वापरसूत्रामिमायो मनाक् प्रति पृच्छां कुर्यात्, कथं एतदिति ?, पंचमे मीमांसां प्रमाणजिज्ञासां कुर्यादिति भावः, षष्ठे श्रवणे तत् उत्तरोत्तरगुणप्रसंग H पारगमनं च अस्य भवति । ततः सप्तमे श्रवणे परिनिष्ठा-गुरुवदनुभाषते । एवं तावत् श्रवणविधिः उक्तः ॥4॥ संप्रति व्याख्यानविधिं अभिधित्सुराह - 'सुत्तत्थो' इत्यादि, प्रथमानुयोगः सूत्रार्थ:सूत्रार्थ - प्रतिपादनपरः, खलु शब्द एवकारार्थः, स च अवधारणे, ततोऽयमर्थः - गुरुणा प्रथमोऽनुयोगः सूत्रार्थाभिधानलक्षण एव कर्त्तव्यः । माभूत् प्राथमिकविनेयानां मतिमोहः, द्वितीयोऽनुयोगः सूत्रस्पर्शिकनिर्युक्तिमिश्रितो भणितस्तीर्थकरगणधरैः, सूत्रस्पर्शिकनिर्युक्तिमिश्रितं द्वितीयं अनुयोगं गुरुः विदध्यात् इति आख्यातं तीर्थकरगणधरैः इति भावः, तृतीयश्च अनुयोगो निरवशेषः - प्रसक्तानुप्रसक्तप्रतिपादनलक्षणः इत्येषः - उक्तलक्षणो विधिः भवति । अनुयोगे व्याख्यायां आह-परिनिष्ठा सत्तमे इति उक्तं त्रयथ अनुयोगप्रकाराः तदेतत् कथं ? उच्यते, त्रयाणां अनुयोगानां अन्यतमेन केनचित् प्रकारेण भूयो भूयो भाव्यमानेन सप्त वारा: श्रवणं कार्यते ततो न कश्चित् दोषः । अथ किंचित् मंदमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं न पुनः एष एव सर्वत्र श्रवणविधिनियमः, | उद्घटितज्ञविनेयानां सकृत् श्रवणत एव अशेषग्रहणदर्शनात् इति कृतं प्रसंगेन, तदेतत् श्रुतज्ञानं, तदेतत् परोक्षं ॥ इति ॥ श्रीनन्यध्ययन अवचूरी परिसमाप्तिमगमत् ॥ अवचूरिसमलंकृत ॥ 217 ॥
Page #220
--------------------------------------------------------------------------
________________ शेठ देवचंद लालभाइ जैन पुस्तकोद्धार फंड हालमां मळता ग्रन्थो ग्रंथांक rUA.A. ग्रंथांक 86 लोकप्रकाश मूळ चोथो विभाग (प्रत ) 87 भरतेश्वरबाहुबलिवृत्ति द्वितीय विभाग संपूर्ण ... 9-0 ... 2-o 28 प्रशमरतिप्रकरण-बृहद्गच्छीय श्रीहरिभद्रसूरिष्कृत विवरणसमेत1-4 89 अध्यात्मकल्पद्रुम रत्नचंद्रगणिवर्धनविजयगणिकृत टीकायुक्त 3-0 90 गौतमीचकाव्य रूपचंद्रगणिकृत ... 9-0 91 सटीक वैराग्यशतकादि ग्रंथपंचकम ... 9-0 ... 8-0 2-4 ... 92 अभिधानचिन्तामणिकोश 93 जैनकुमारसंभव 94 सिद्धहेमशब्दानुशासन प्रहत्त्ववर्णिनवपाद, अवचूर्णिकार श्रीमद्मरचंद्र प वीतरागस्तोत्र अवण विवरण अने भाषांतर समेत 99 श्रमणुसूत्रादि अवसूरि 100 वंदनप्रतिक्रमण् . भक्तामरस्तोत्र पादपूर्तिरूप काव्य प्रथम विभाग टीका भाषांतर काव्य बीजो विभाग टीका भाषांतर ... ... ... *** 35 जीवसमासप्रकरण शतक स्तुतिचतुर्विशतिका सचित्रा श्रीशोभनमुनिकृत संस्कृता ... 4-0 9-4 1-0 1-8 3-0 3-8 1-2 6-0 phrA.A. ...2-7 स्तुतिचतुर्विशतिका सचित्रा श्रीबप्पभट्टीसूरिष्कृता भाषांतरयुक्ता 6-0 स्तुतिचतुर्विशतिका सचित्रा कवि धनपालता व. a~drastuti 6-0 चर्सावंशतिका जिनानंद स्तुति सचित्रा मेरूविजयकृता भाषांतरसमेता 6-0 नंद्यादि ( सससूत्र ) गाथाद्यकारादियुतो विषयानुक्रम आवश्यकसूत्र मार्गारेकृत टीकायुक्त बीजो भाग, त्रीजो भाग (दे. ला. अंक 85) लोकप्रकाश प्रथम विभाग द्रव्यलोक समे 1 थी 11 भाषांतर द्वितीय विभाग क्षेत्रलोक सर्ग 12 थी 20 वेचाणमां नवीन पुस्तको 3 27 102 श्रावकधर्मपंचाशकचूर्णि 103 दशवैकालिक अवर 104 उत्तराध्ययन वर्चुरि प्रथम विभाग 105 पिंडनिर्युक्ति अवसूरि 106 श्राद्धविधि (विधिकौमुदी) सारांस-मराठी 107 नंदी अवचूरि 109 सुत्रकृतांगदीपीका ... ... ... . ... 2-8 ..... 3-8 3-8 *** 2-0 3-0 3-0 3-0 4-0 1-7 28 3-0
Page #221
--------------------------------------------------------------------------
________________ श्रीनन्दिमूत्रम् । ॥ 21 ॥ टीकान्तर्गतौद्धरणानि । टीकान्तर्गत-उद्धरणानि पृष्ठम् उद्धरणम् । पृष्ठम् उद्धरणम् । 3 दुर्गतिप्रसृतान् 15 गर्गादेः यञ् (6-1-42). " सज्झायज्झाण बिदादेवृद्ध (6-1-41) इत्यञ् प्रत्ययः , ऐश्वर्यस्य 16 'ऋषिवृष्ण्यन्धककुरुभ्य (6-1-61). 6 पश्चाश्रवाद् विरमणं. 17 'धृञ् धारणे'. 8 'नन्यादिभ्योऽन' (सि.हे. 5-1-52) , 'लिहादिभ्य'. ., यः समः सर्वभूतेषु0 18 [स्वाथे] [वा] कश्च' 9-10 शेषाद्वेति कःप्रत्ययः (7-3-175). , एकग्रहणे तज्जातीयग्रहणम् इति. 11 'लिहादिभ्यः' इत्यच् प्रत्ययः (5-1-50) 19 पिंडविसोही0 , आपूर्णः उद्बुमायशब्द. 23 'ज्ञो जाणमुणौ~' (8-4-7) 14 [स्वार्थे] कश्च वा] इति (8-2-164) 25 'आमे घडे निहित 15 गर्गादेः यञ् (6-1-42). 27 आचार्यस्यैव तज्जाड्य , गर्गादेर्यञ् (6-1-42). 27 आयरिए सुत्तमि य परिवाओ0 ॥ 219 ॥
Page #222
--------------------------------------------------------------------------
________________ श्रीनन्दि सूत्रम् । ॥ 220 ॥ पृष्ठम् 28 30 "" एगेण विसर बीएण तावस - खौरकविणयं0 क्वाणाई दोसासव्वण्णुपाहण्णा दोसा0 " 31 'अंत्तणेण जीहाए0 मोतृण दंडदोसे0 सयमवि न पियह महिसो 0 17 21 " उद्धरणम् । "1 बुडे वि दोणमेहे 0 सेले य छिद्द चालिणि0 जलूगा व अमितो 11 32 अन्नो दोजिहि कल्ले0 सीसा पडिगच्छगाणं0 39 अणासवा धूलवयो कुसाला पृष्ठम् 40 'ज्ञा अवबोधने'0 गुणदोसविसेसण्णू 15 पगई मुद्ध अयाणिय0 11 41 किं चिम्मत्तग्गाही पल्लवगाहीय " " 42 43 11 11 23 उद्धरणम् । " "" 'उपसर्गादात, (सि.हे. 5 -3 - 110 ) इत्यप्रत्ययः, अत्यं भासह अरहा 'विनयादिभ्य' (सि.हे. 7-2-169) ' आवरण - देसविगमे0 'अशू भोजने' 0 'अशूङ् व्याप्ती' जीवो अक्खो 0 पृषोदरादय (सि हे. 3-2-155)0 अक्स पोग्गलमया0 टीकान्तर्गतौद्धरणानि । ॥ 220 ॥
Page #223
--------------------------------------------------------------------------
________________ भर पृष्ठम् shriinndisuutrm| // 221 // टीकान्तर्गतौद्धरणानि । पृष्ठम् उतरणम् । 44 इदु परमैश्वर्ये. , 'उदितो नुमिति num0 46 नाम्नी ति घप्रत्ययः प्रत्ययः शपथे ज्ञाने 48 अणुगामिओऽणुगच्छइ. 'कुत्सिताल्पाज्ञाते' (सि.हे. 7-3-33). हीयमाणं पुव्वावस्थाओ0 50 फड्डा य असंखेज्जा0 51 'अतः सौ पुंसि'0 55 नाम नाम्नकार्य समासो बहुलं (सि.हे.3-1-18) / 56 मच्छो महल्लकाओ0 56 सण्हयरा सण्हयरो 56 पढमबीएऽतिसण्हो जायै थूलो0 उदरणम् । 56 तेयाभासादब्याणमंतरा0 56 दबाई अंगुलासंखेज्जातीतभागविसयाई0 58 एक्केकागासपएस0 58 सामत्थमेत्तमुत्तं दट्ठव्वं. 58 वैदंतो पुण वाहि 58 परमोहिनाणठिओ. 59 तत्थेव य जे दव्या. 60 संखेज्जंगुलभागे आव्लियाए। 60 आवलियं मुणमाणो0 67 एग दवं पेच्छं. 68 दो पज्जवे दुगुणिए. 73 जहा णालिकेर 76 'द्वयोः प्रकृष्टे तर ॥ 22 ॥
Page #224
--------------------------------------------------------------------------
________________ श्रीनन्दि सूत्रम् । ॥ 222 ॥ पृष्ठम् 79 80 80 उद्धरणम् । तात्स्थ्यात् तद्व्यपदेश0 षिधू संराद्वौ 0 कम्मे सिप्पे0 80 कायवाङ्मनःकर्म योगः 86 सव्वदव्वाण पओगवीससामीसया 0 86 तेसि भावो सत्ता सलक्खणं * 86 वैजोग सुर्य हवर्3a तेसि 103 सट्टिकागसहस्सा0 107 आगंतॄण य तयो पडयं0 114 तुज्झ पिया मह पिउणोः 120 'अहो सीया साडी 0 121 'गोणे घोडगपडणं च रुखखाओ' 0 125 अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं 10 पृष्ठम् उद्धरणम् । 125 यः साध्यस्य उपमानभूतः स दृष्टान्त इति कथ्यते0 130 तदनन्तरं तदत्थाविच्चवणं * 137 जं च वंजणोग्गहण मिति0 137 जणावग्गहकालो0 145 न अनवगृहीतं ईआते. 145 पारे मध्यग्रेऽन्तः षष्ठथा vA0 ( 3-1-30) 146 लक्खेहि एकवीसाए0 149 क्षर संचलने 150 दव्वसुयाभावमि वि भावसुयं पत्थिवाईणं * 154 कृमिकीट पतंगाद्याः 0 155 ऐश्वर्यस्य समग्रस्य 0 156 व्यत्ययोऽप्यासां0 160 चत्तारि सागरोवमकोडाको DIo0 टीकान्तर्गतौद्धरणानि । ॥ 222 ॥
Page #225
--------------------------------------------------------------------------
________________ श्रीनन्दिसूत्रम् । ॥ 223 ॥ पृष्ठम् 166 मज्जं विसयकसाया0 166 'naMdI'tyAdi रुगमं 167 चत्तारि विचित्ताई 167 नाविगिट्टो य तत्रो 167 वासं च कोडिस हियं उद्धरणम् । 169 सज्जेगस्स कुलस्स0 169 तओ समत्ते कज्जे 0 170 जाहे तं अज्झयणं समणे निग्गंथे0 173 निग्गंथ सक0 173 वयसमणधम्मसंजमवेयावच्च 0 173 पिंडविसोही समिई0 173 काले विषए 173 निस्संकिय निक्कखिय पृष्ठम उद्धरणम् । 174 ऐसेस इढियायरिय वाई 174 पणिहाणजोगजुत्तो 174 बारसविहंमि चि तवे0 174 अणिगूहियबल विरिओ0 177 सूच पैशुन्ये0 178 न कालव्यतिरेकेण 178 किं च कालाहते नैव 178 कालाभावे च गर्भादि0 178 कालः पचति भूतानि0 178 ज्ञानमप्रतिघं यस्य0 178 अझो जन्तुरनीशो0 179 पुरुष एवेद सर्व0 179 नियतेनैव रूपेण0 टीकान्तर्गतौद्धरणानि । ॥ 223 ॥
Page #226
--------------------------------------------------------------------------
________________ श्रीनन्दि ) टीकान्तर्गतौद्धरणानि । ॥ 224 ॥ - - पृष्ठम् उद्धरणम् । 179 यत् यदेव यतो 180 क्षणिकाः सर्वसंस्कारा0 181 अतोऽनेकस्वरात् 181 अन्नेण अन्नहा देसियमि0 181 सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः 183 जं इत्थं च णं लोके taM0 200 धम्मो मंगलमुक्किट्ठ 201 सम्बेसि आयारो पढमो0 204 चउद्दसलक्खा सिद्धा0 2.4 पुनरवि चउद्दसलक्खा सिद्धा. 204 आव य लक्खा चउद्दस. 204 एगुत्तरा उठाणार उद्धरणम् । 205 विवरीयं सव्वळे चउद्दस0 205 तेण परं दुलक्खाई दो दो. 206 सिवगैसव्वद्वेहि 206 पढमाए सिद्धको 206 ताहे दिउत्तराए 206 एग चौ सत्त0 207 ताहे तिग्गाइ विसमुत्तराए. 208 सिवगैसव्वट्ठहि दो दो 209 विसमुत्तरा य पढमा0 209 सिवगइ पढमादीए. 209 एवमसंखेज्जाओ - - ॥ 224 ॥ का
Page #227
--------------------------------------------------------------------------
________________ shriinndisuutrm| // 225|| azuddham / सिहरं संघमहामं पुष्पदंत मूलसूत्राणामशुद्धिपत्रकम् । तबार कुंथु पृष्ठम् पंक्तिः अशुद्धम् । 6 2 तुंबर 6 2 पारियालस्स 6 10 संघरहस्स 8 9 अकीरिक 8 9 निच्चं ! 10 6 वरद्दढ 11 2 नियमुच्छिय 11 12 धातु 11 12 रुद्ध 13 10 सुगंधि 13 10 सुयवर मूलसूत्राणामशुद्धः शुद्धिपत्रकम् । शुद्धम् । पृष्ठम पंक्तिः शुद्धम् । 13. 10 सिहरं महामं पारियल्लम्स 13 12 पुण्फंदंत संघरहस्स भगवओ 14 4 बीए अकिरि0 14 4 तईए निच्च 15 5 मोरिय पुत्ते वरदह । 14 5 अयल भायाय नियमूसिय 14 5 मे अज्जेय धाउ 14 8 जिणि दवर वीर 15 4 जम्बु सुगन्ध 15 4 कासवं पभवं । सुयबार 16 13 हारियगुतं बीओ तइए मोरियपुतं अयलमाया य मेअज्जे य जिणिंदवरवीर जम्बू ॥ 225॥ कासवं । पमवं हारियगोतं
Page #228
--------------------------------------------------------------------------
________________ श्रीनन्दिसूत्रम् । ॥ 226 ॥ मूलसूत्राणामशुद्धिपत्रकम् । गंभीरं भूओ पुविं पृष्ठम् पंक्तिः शुद्धम् । ashuddhm। 16 13 कोसिआ कोसिस 17 7 गंभिरं 18 6 तत्तोय तत्तो य 18 8 भूआ 21 4 पुब्धि 21 5 गोवं दाणं गोविंदाणं 21 5 अणुयोगो अणुयोगे 5 विउलधारिणि विउलधारणि 21 5 दाणं निच्च' निच्च' __5 खंति दयाण खंतिदयाणं 21 5 परुवणे दुल्लभिदाणं परूवणे दुल्लभिदाणं 21 6 तत्तोय तत्तो य 21 6 संजमं विह संजमविह पृष्ठम् पंक्तिः शुद्धम् । 22 8 अप्प 22 8 रिसीण 22(1) 12 तत्थं 23 7 वखाण 23 7 पयईई 23 12 संजमं विणय 23 12 0वरयणं 23(1) 12 जुगब्व 24 1 एहि 25 3 जलुग 25 3 आमेरी ॥ 4. 1 खीरमिव । 4. 2 परिसा अशुद्धम् । अयप्प रिसीणं तत्थं [णिच्च] वक्खाण पयईए संजमविणय रयाणं जुगप्प एहि जलूग आभीरी ॥ 'खीरमिव परिसा ॥ 12 ॥ ॥ 226 //
Page #229
--------------------------------------------------------------------------
________________ श्रीनन्दिसूत्रम् । ॥ 227 ॥ शुद्धम् । ओहिनाणपञ्च0 नाणपञ्चक मूलसूत्राणामशुद्धिपत्रकम् । दोण्हं भवपञ्चइयं । पृष्ठम् पंक्तिः अशुद्धम् । शुद्धम । पृष्ठम् पंनिः अशुद्धम् । 40 3 यमुआ यभूआ 45 7 ओहिनाणं नो. 44 2 पञ्चक्ख । पच्चक्वं? 45 8 नाणंनो. 44 2 पन्नत पन्न, 44 2 पञ्चक्ख नो इंदिय पञ्चक्ख च नोइंदिय0 45 1 इंद्रियप्रत्यक्ष से कि तं इंदियपञ्चक्वं इंदिअपच्चक्वं 10 भवपच्चैयं दोहं पंचविहं पष्णत्तं, तंजहा " , पन्न सोइंदियपञ्चव , 11 मणू चक्खि दियपञ्चक्रवं घाणि दियपञ्चक्ख 49 2 गयं । रसणे दियपच्चक्ख 53 6 नाणं फासिदियपञ्चक्खं । 54 9 तस्स । से इंदियपच्चक्वं । / " " मणु0 " आण आण गयं? नाणं ? ॥ 227 ॥ तस्स
Page #230
--------------------------------------------------------------------------
________________ shriinndisuutrm| // 228 // | पृष्ठम् पंक्तिः अशुद्धम् । 67 7 पच्चईओ शुद्धम् । पञ्चइओ मूलसूत्राणामशुद्धिपत्रकम् । पृष्ठम् पंक्तिः अशुद्धम् । 55 6 ओही 59 1 खिज्जा ,, 3 जम्बू 4 असंखेज्जा शुद्धम् । ओहि. खिज्ज जम्बु0 असंखेज्जे अव्वा 72 9 गोयमा ! 73 6 गम्भम0 ,, 6 भूमिय 75 1 लयो बह गोयमा ! संजय0 गम्भवतियम भृमियगम्भवतिय. लओ यां 62 13 यर 64 2 नाणं , 3 बाल. नाणं जगणं वाल. या जो , 6 बाजोअ0 65 2 जेणं , 13 खिजा 67 7 ओहि जण मई ज. ज्ज ड्डाग0 सन्नीणं , 3 जय0 है 4 0Dga0 , 6 सन्नि , 7 तरागं खिज्जा ॥ 228 ॥ ओही
Page #231
--------------------------------------------------------------------------
________________ श्रीनन्दि सूत्रम् । ॥ 229 ॥ पृष्ठम् पंति: अशुद्धम् । 75 8 0वमस्स 19 " "" :: 12 0णव0 79 9 0 नाणं 9 0 नाणं ? 9 0 नाणं ? 9 अयोगि 10 सयोगि0 10 " " 9 अमहियतरागं 10 वावे 10 चेब 11 0मणविचि 0 12 इणं 80 11 शुद्धम् । * मस्स असंखेज्जमागं 0000 भावे चेव 0मणपरिचि 0 इअं 0pa0 नाणं ? नाणं ? नाणं अजोगि सजोगि0 11 पृष्ठम् पंक्तिः अशुद्धम् । 80 1 चरम 0 14 " 14 अचरम0 10 0 नाणं । 11 नाणं । 84 11 0 भावं "1 17 81 * * : 86 1 केवल 2 0 जोगे 87 4 परु0 15 19 "1 11 "" 4 14 6 8 "" " ** च शुद्धम् । चरिम0 11 अचरिम0 0 नाणं नाणं ? 0भावे केवलं 0 जोरगे परो0 " 29 "" च, मूलसूत्राणामशुद्धिपत्रकम् । ॥ 229 ॥
Page #232
--------------------------------------------------------------------------
________________ श्रीनन्दिसूत्रम् । ॥ 230 ॥ पृष्ठम् पंकिः अशुद्धम् । 87 9 मै a0 | मूलसूत्राणाम शुद्धिपत्रकम् । 87 9 सुअ a0 87 10 सुअ a0 89 7 नान्न्। 8 स्सियं । शुद्धम् । मइअ0 सुश्र, सुआ0 सुआ0 नाणं ? स्मियं ? कम्मि0 पृष्ठम् पंक्तिः अशुद्धम् । 124 14 स्से 124 14 ॥ 12 ॥ 126 2 घण 126 2 ॥ 12 ॥ 126 3 0च्च पु. 126 4 सिक 126 / ॥ 13 ॥ 126 4 दरि 126 6 ॥ 14 ॥ 129 10 इहा 132 4 भवति 133 12 इम । 135 4 तस्स शुद्धम् । स्सेस ॥ 10 ॥ धण ॥ 11 ॥ 8च्चपु0 "सिक्क0 / / 12 / / दरी । / 13 / / 89 9 89 9 बुद्धि चमी बुद्धी 0चमा बुद्धी साडी भवन्ति 115 6 साढी 122 14 बुद्धि । 123 2 0णाए ॥ 230 ॥ 0ण्णाग तीसे
Page #233
--------------------------------------------------------------------------
________________ शुद्धम् । shriinndisuutrm| 231 // पन्नता रसेत्ति मूलसूत्राणामशुद्धिपत्रकम् । पृष्ठम् पंक्तिः अशुद्धम् । 135 5 पनत्तं 135 5 धारणा 135 5 साधारणा 135 15 तत्थ 136 5 दुसमय 136 6 पविट्ठा 137 14 तेण । 138 4 ते 138 4 हुंति 138 9 तओ 138 10 रुवत्ति 138 11 स्वत्ति, 138 13 गंधत्ति । धरणा धारणा तत्थ य दुसमयपविट्ठा. पविट्ठा पोग्गला. तण ? पृष्ठम् पंक्तिः अशुद्धम् । 139 2 रसोत्ति 139 2 रसोत्ति, 139 4 नामए 139 6 फासोत्ति, 139 8 0णोति 139 8 सुमिणोत्ति, 139 9 सुमिणे 139 9 तओ 139 10 तओ 148 4 नाण pa0 148 5 मिच्छ. 148 5 सुर्य 148 5 सुर्य रसेत्ति नामए केई फासएत्ति? 8णेत्ति सुमिणेत्ति ? सुमिणेत्ति तओणं तओ नाणप0 मिच्छा. तओणं रूवेत्ति ॥ 23 ॥ रुवेत्ति गंधेत्ति
Page #234
--------------------------------------------------------------------------
________________ श्रीनन्दि सूत्रम् । ॥ 232 ॥ पृष्ठम् पंक्तिः अशुद्धम् । 148 5 सुयं 148 6 सुयं 148 6 सुयं 148 6 सुयं 148 6 सुयं 148 6 सुयं 148 14 सद्धाणगर्3a 149 4 सेत्तं 155 5 upa0 155 6 नं 155 8 ईद 0 155 8 दिडु0 शुद्धम् । 00 00 00 00 00 00 संठाणागिई सेतं लद्धिअक्वरं । से उप्प0 कन्न ईयद0 दिट्ठि0 पृष्ठम् 157 पंक्तिः अशुद्धम् । 7 0 गवं, 7 सउणरुअ 7 नाडयाई 157 157 158 12 सयं 158 13 सयं 158 13 0 तिन0 158 14 इअ 159 1 पुरिसे 159 2 य 159 6 तय 159 10 सुथ 164 10 दविं 165 2 * सुए, शुद्धम् । 0 गवां, 00 य 00 य चिन0 अं पुरिसं 00 ते तया 00 देवि सुए, समुट्ठाणसुए मूलसूत्राणामशुद्धिपत्रकम् । ॥ 232 ॥
Page #235
--------------------------------------------------------------------------
________________ शुद्धम् । स shriinndisuutrm| // 233 // ठाणे णं जीवा muulsuutraannaamshuddhiptrkm| पृष्ठम् पंक्तिः अशुद्धम् । पृष्ठम् पंक्तिः अशुद्धम् । 165 3 लिआणं, लिआणं, निरयावलियाण 177 3 से 165 3 चण्डी0 वण्ही 182 9 ठाणे 165 7 विह विहाए 182 9 जीवे 165 8 सेनं उक्कालियं सुयं । 800 182 9 जति 165 9 सुयं । 182 10 , 172 3 वायो वाओ 1726 माया जाया 1726 जाया माया 172 8 खिज्ज खिज्जा 172 12 वड kar3a , 12 णं परित्ता 172 13 से 176 8 जै ज्जन्ति 176 9 जै उलि । 176 9 जै णं एगाइआए एगुत्तरियाए वुड्ढीए दसट्ठाणगविवदियाणं भावाणं परूवणया आधविज्जति ठाणेणं परिता ॥ 233 ॥ ज्जन्ति
Page #236
--------------------------------------------------------------------------
________________ शुद्धम् । श्रीनन्दि- IN। पृष्ठम् पंक्तिः अशुद्धम् । सूत्र्म्। 183 3 से 234 ॥ | 184 2 0एणं पृष्ठम् पंक्तिः अशुद्धम् । 186 6 अक्ख0 शुद्धम् । सखिज अक्ख0 मूलसूत्राणामशुद्धिपत्रकम् । 0एणं ठाणग 000 , ठाण 000 | " 188 5 चाइ " , ककण 2 .ति, लोए 0च्चायाइ. परू0 जा ति, परसमए विआहि- 189 जति, ससमयपरसमए ,, विआहिजति लोए 4 ज 9 से। 4 .डाणं DAI 0इयत्ते ओय. 0णाओ याओ अ ,, 12 0NAA , 13 याओ नायाधम्मकहाणं 185 4 क्वघे 191 5 त्तरप0 त्तरं प. ॥ 23 ॥ पवघा
Page #237
--------------------------------------------------------------------------
________________ शुद्धम् । श्रीनन्दिसूत्रम् । ॥ 235 ॥ पृष्ठम् पंक्तिः अशुद्धम् । 192 6 णं vi0 ,, 11 आया , 12 पच्चक्खाणाई मूलसूत्राणामशुद्धिपत्रकम् । गुणं गुणं 10 1 वघे गुणं शुद्धम् । पृष्ठम् पंक्तिः अशुद्धम् । णं दुहवि0 आगा । 194 1 0गुणं पञ्चक्रवाणाई पाओवग- | मणाई । " " गुणं 0क्वंधा , गुणं 10 11 0पजण " , भूअं पडि. पादो A0 , 4 पाहोश्रा0 भृशं " " भू बद्ध bhRapaDi. पज0 13 पाढोआ. पादो A. 1 भूकं ॥235 ॥ 1-एवं-द्वितीयसूत्रेऽपि शेयम् ।
Page #238
--------------------------------------------------------------------------
________________ अशुद्धम् । शुद्धम् । | पृष्ठम् पंक्तिः अशुद्धम् । शुद्धम् । श्रीनन्दि सूत्र्म्। ॥ 23 ॥ मूलसूत्राणामशुद्धिपत्रकम् । 194 4 गुणं गुणं 71. 13 गुणं गुणं " , गुणं गुणं " " " , गुणं गुणं - गुणं , , गुणं गुणं 6 भूअं पडि0 bhRapaDi. ,,, भूअं पडि0 भूअपडि0 जह जह 195 1 - 6.9.13 पाढोआ0 पाढो A0 %3D , 7.10., भूअंभू ' thi0 197 1 स्थिआ0 , 2 .स्सा. , 9 पाण रद्धं nA0 पाणा0 ॥ 236 ॥
Page #239
--------------------------------------------------------------------------
________________ पृष्ठम् पंक्तिः अशुद्धम् । 198 7 शुद्धम् । ओगे अ shriinndisuutrm| | पृष्ठम् पंक्तिः अशुद्धम् । 199 4 पन्नविज्जति मूलसूत्राणामशुद्धिपत्रकम् । 000 ॥237॥ 210 14 संघे संगे , 8 मण , 9 सेआ , 10 aja0 , 10 0णीओ , 11 सम्म 0मणा0 सेया अजाय णीओ अ सम ava0 211 14 avi0 212 6 0व्व द. न्वद0 वाई वाई अ 3 सुणेइ , आ si0 , 12 गया , 13 तिमिः 14 ओगे आसि. गओ तम ओगेणं 215 7 परोइ 215 7 i. 215 7 0eyA0 215 10 माए ज 0e या मए ॥ 23 ॥
Page #240
--------------------------------------------------------------------------
________________ श्रीनन्दिसूत्रम् । ॥ 238| 'टीकायाः शुद्धिपत्रकम् । शुद्धम् । पृष्ठम् पंक्तिः अशुद्धम् । चूरि 9 9 उज्वला अध्ययने शुद्धम् । उज्ज्वला टीकायाः शुद्धिपत्रकम् । चित पृष्ठम् पंक्तिः अशुद्धम् । 1 6 चूरी 2 1 आध्ययने , 3 डीप 5 स्मोति , 9 यथा व्य ,, 13 स्वलि ङ्गा कीपप्र0 11 5 उज्वलानि स्मीति यथाव्य स्वलिङ्गं मेरु उज्ज्वलानि नन्दन तत्तु vi0 निस्यन्द0 निस्यन्दमा0 0रत्वात् कारित्वात् चूरि पथशा0 4 11 सुखहिता 5 6 गुम्पिलं 7 10 लोध 7 , पादि 9 4 वर्ति 11 9 तत्ववि0 12 2 निष्पंद0 12 4 निष्पंद0 12 4 रत्वा 12 7 कारित्वा 13 3 चूरी 15 10 पथःशा0 सुखसुहिता गुम्फिलं लौधः पातादि ॥ 238 ॥ वृत्ति