________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥१९२॥
अष्टोत्तरं प्रश्नशतं-या विद्या मंत्रा का विधिना जप्यमाना पृष्टा एव संतः शुभाशुभं कथयति ते प्रश्नाप्रश्नाः तेषां अष्टोत्तरं शतं आख्यायते । तथा अन्येऽपि च विविधाविद्यातिशयाः कथ्यंते, तथा नागकुमारैः सुवर्णकुमारैः अन्यैश्च भवनपतिभिः सह साधनां दिव्याः संवादा-जल्पविधयः कथ्यंते, यथा भवंति तथा कथ्यते इत्यर्थः, शेषं निगदसिद्धं, नवरं संख्येयानि पदसहस्राणि द्विनवतिलक्षाः षोडश सहस्रा इत्यर्थः॥
से किं तं विवागसुयं ? विवागसुए णं सुकडदुक्कडाणं कम्माणं फलविवागे आघविजइ, तत्थ णं दस दुहविवागा दस सुहविवागा। से किं तं दुहविवागा ? दुहविवागेसु णं विवागाणं नगराइं उजाणाई चेहआई वणसंडाइं समोसरणाई रायाणो अम्मापियरोधम्मायरिया धम्मकहाओ इहलोइयपरलोइय इड्डिविसेसा निरयगमणाई संसारभवपवंचा दुहपरंपराओ दुकुलपचायाईओ दुलहयोहिअत्तं आपविजंति से तं दुहविवागा। से किं तं सुहविवागा? सुहविवागेसु णं सुहविवागाणं नगराई उजाणाई चेइआई वणसंडाई समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइयपरलोइयाइविविसेसा भोगपरिचाइया पव्वजाओ परिआया सुअपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपचक्खाणाई देवलोगगमणाई सुहपरंपराओ सुकुलपच्चायाईओ पुणयोहिलामा अंतकिरियाओ आपविजंति, विवागसुयस्स णं परित्ता वायणा संखिज्जा अणुओगदारा संखिज्जा वेढा संखिजा सिलोगा संखिजाओ निजुत्तीओ संखिजा संगहणीओ संखिजाओ पडिवत्तीओ से णं अंग
१९२॥