________________
नन्दिसूत्रम्
॥१९१॥
औपपातिकाः अनुत्तराश्च ते औपपातिकाथ अनुत्तरौपपातिकाः, विजयादि अनुत्तरविमानवासिनः इत्यर्थः । तत् बक्तव्यताप्रतिबद्धा दशा अनुत्तरोपपातिकदशाः । तथा चाह सूरिः - ' अणुत्तरोववाइयदसासु णं' इत्यादि पाठसिद्धं यावत् निगमनं, नवरं अध्ययनसमूहो वर्गः, वर्गे वर्गे च दश दश अध्ययनानि, वर्गश्च युगपदेव उद्दिश्यते इति त्रय एवं उद्देशनकालाः श्रय एवं समुद्देशनकालाः, संख्येयानि च पदसहस्राणि - सहस्राष्टाधिकपट्चत्वारिंशत् लक्षाः प्रमाणानि वेदितव्यानि ॥
से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अत्तरपसिणसयं अदुत्तरं अपसिणसयं अद्भुत्तरं परिणापसिणस, तंजहा - अंगुहपसिणाई बाहुपसिणाई अद्यागपरिणाहं अन्नेवि विचित्ता विजाइसया नागसुवन्नेहिं सद्धिं दिव्वा संवाया आघविअंति पण्हावागरणाणं परित्ता वायणा संखिज्जा agarदारा संखिज्जा वेढा संखिजा सिलोगा संखिजाओ निजुत्तीओ संखिजाओ संगहणीओ संखिजाओ पडिवत्तीओ, से णं अंगट्टयाए दसमे अंगे एगे सुअक्खंधे पणयालीसं अज्झयणा पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखिज्जा पयसहस्साइं पयग्गेणं संखिज्जा अक्खरा अता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नता भावा आघविज्जति पन्नविज्जंति परूविजंति दंसिजंति निदंसिज्ांति उवदंसिज्यंति से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आघविज्जइ । से तं पण्हावागराणाहं ॥ १० ॥ अथ कानि प्रश्नव्याकरणानि ? प्रश्नः - प्रतीतः तत् विषयं निर्वचनं व्याकरणं, तानि च बहूनि ततो बहुवचनं, तेषु प्रश्नव्याकरणेषु
अवचूरिसमलंकृतम्
।।१९१ ॥