________________
में अवचूरि
समलंकृतम्
१७२॥
नन्दिसूत्रम् है दोषः । अन्ये पुनः एवमाहुः सामान्येन प्रकीर्णकः तुल्यत्वात् प्रत्येकबुद्धानां अत्राभिधानं न तु नियोगः । प्रत्येकबुद्धिरचितानि एव
प्रकीर्णकानि इति । तदेतत् कालिकं तदेतत् आवश्यकव्यतिरिक्तं, तदेतदनंगप्रविष्टं इति ।
से किं तं अंगपविट्ठ ? अंगपविट्ठ दुवालसविहं पन्नत्तं, तं जहा-आयारो, सूर्यगडो, ठाणं, समवायो, विवाहपेन्नत्ती, नायाधमकहाओ उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाइयदेसाओ, पण्हावागरणाई, विवागसुयं, दिहिवाओ। से किं तं आयारे ? आयारे समणाणं निग्गंथाणं आयार, गोयर, विणय, वेणइय, सिक्खा,भासा, अभासा, चरण,करण,माया,जाया, वित्तीओ आघविनंति । से समासओ पंचविहे पन्नत्ते, तं जहा-नाणायारे, दंसणायारे, चरित्तायारे, तवायारे, वीरियायारे। आयारे णं परित्ता वायणा, संखिज्ज अणुओगदारा, संखिज्जा वेढा, संखिजा सिलोगा, संखिजाओ निजत्तीओ संखिजाओ पडिवत्तीओ, संखिजाओ संगहणीओ।से णं अंगठ्ठयाए पढमे अंगे दो सुअक्खंधा, पणवीसं अज्झयणा, पंचासीई उद्देसणकाला, पंचासीई समुद्देसणकाला, अट्ठारसपय सहस्साणि पयग्गेणं । संखिजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइआ जिणपन्नत्ता भावा आघविनंति पन्नविजंति परूविजंति दसिज्जति निदंसिर्जति उवदंसिज्जंति । से एवं आयासे एवं नाया से एवं विनाया से एवं चरणकरणपरूवणा आघविजइ सेत्तं आयारे ॥१॥
GANESS RESS
॥१७२॥