________________
अवचूरिसमलंकृतम्
नन्दित्रम् देशेन संज्ञिनो मनःपर्याप्तियुक्ततया विशुद्धत्वाद, तत् किमर्थ उत्क्रमोपन्यासः ? उच्यते । इह सर्वत्र सूत्रे यत्र कचित् संज्ञी असंज्ञी
४ वा परिगृह्यते तत्र सर्वत्रापि प्रायः कालिक्युपदेशेन गृह्यते न हेतूपदेशेन नापि दृष्टिवादोपदेशेन, तत एतत् सम्प्रत्ययार्थ प्रथमं कालिक्यु- ॥१५५|
तपदेशेन संझिनो ग्रहणं ततोऽनंतरं अप्रधानत्वात् हेतूपदेशेन संझिनो ग्रहणं, ततः सर्वप्रधानत्वात् अंते दृष्टिवादोपदेशेन इति । तदेतत् संज्ञिश्रुतं, असंज्ञिश्रुतं अपि प्रतिपक्षाभिधानात् एव प्रतिपादितं, ततः आह-तदेतत् असंज्ञिश्रुतम् । ..
से किं तं सम्मसुयं ? जं इमं अरहंतेहिं भगवंतेहिं उपन्ननाणदसणधरेहिं तेलुक्कनिरिक्खिअ महियपूइएहिं तीयपडप्पन्नंमणागयजाणएहिं सवन्नहिं सबदरिसीहिं पणीअं दुवालसंगं गणिपिडगं तं जहा-आयारो, सूयगडो, ठाणं, समवाओ, विवाहपेन्नति, नायाधर्मकहाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाईदंसाओ, पण्हावागरणाई, विवागसुयं, दिट्टवाओ। इच्चेअं दुवालसंग गणिपिडगं चोइसपुव्विस्स सम्मसुयं अभिन्नदसपुचिस्स सम्मसुयं तेण परं भिण्णेसु भयणा, से तं सम्मसुयं।
अथ किं तत् सम्यक् श्रुतं ? आचार्य आह सम्यक् श्रुतं यदिदं अर्हद्भिः-अशोकादिअष्टमहापातिहार्यरूपां पूजा अर्हतीति अहंतःतीर्थकरास्तैरहद्भिः' भगवद्भिः भगः-समग्र ऐश्वर्यादिरूपः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, पण्णां भग इतींगना १॥" भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, उत्पनज्ञानदर्शनधरैः उत्पन्न ज्ञान-केवलज्ञानं दर्शनं केवलदर्शनं धरति इति उत्पन्नज्ञानदर्शनधराः, 'त्रैलोक्यनिरीक्षितमहितपूजितः त्रयो लोकाः त्रिलोकाः-भवनपतिव्यंतरविद्याधरज्योतिष्कवैमानिका
॥१५५॥